समाचारं

प्रायः ३२० अरब युआन् मूल्यस्य बृहत् श्वेत अश्वः अस्मिन् वर्षे नूतनं न्यूनतमं स्तरं प्राप्तवान्, २८० संस्थाः च तस्य दृष्टिम् अकुर्वन्!एते १०० कोटिः दिग्गजाः अपि दर्शिताः, "राजा निङ्ग" इत्यनेन एतां सूचनां प्रकाशितवती

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

विगतसप्ताहे संस्थाभिः १६० स्टॉक्स् अन्वेषिताः आसन्, मिण्ड्रे मेडिकल च सर्वाधिकं शोधसंस्थानां स्टॉक् अभवत् ।

गतसप्ताहे २.मिन्ड्रे मेडिकलसंस्थागतं ध्यानं सर्वाधिकं अभवत्, यत्र कुलम् २८० संस्थाः कम्पनीयाः अन्वेषणं कुर्वन्ति, येषु ४१ निधिकम्पनयः, ४० प्रतिभूतिकम्पनयः, ६२ निजीइक्विटीकम्पनयः, ८ बीमाकम्पनयः, ५८ विदेशसंस्थाः च सन्ति

केचन संस्थाः राज्येन प्रवर्धितायाः चिकित्सासाधननवीकरणपरियोजनायाः वर्तमानप्रगतेः विषये पृष्टवन्तः, तथा च वर्षस्य प्रथमार्धस्य तुलने वर्षस्य उत्तरार्धे घरेलुचिकित्सासाधननिविदायां क्रयणप्रवृत्तौ परिवर्तनस्य पूर्वानुमानं कथं करणीयम् इति च।

कम्पनी इत्यनेन उक्तं यत् उपकरण-अद्यतन-परियोजनानां कारणेन द्वितीय-त्रिमासे घरेलु-बोल-प्रगतिः अनिवार्यतया विलम्बिता, परन्तु चिकित्सा-उपकरण-क्रयणस्य कठोर-मागधा अद्यापि वर्तते, तथा च वर्षस्य उत्तरार्धे बोली-स्थितौ सुधारः भविष्यति इति अपेक्षा अस्ति प्रथमार्ध। यदि मूलतः योजनाकृतानि अतिदीर्घकालीनविशेषकोषबन्धननिर्गमनं चिकित्सासाधनानाम् अद्यतनपरियोजनानि च अस्मिन् वर्षे यथा निर्धारितं कार्यान्वितुं कार्यान्वितुं च शक्यन्ते तर्हि कम्पनी अद्यापि विश्वसिति यत् सा स्वस्य वार्षिकवृद्धिलक्ष्यं प्राप्तुं शक्नोति। उपकरण + IT + AI इत्यस्य समग्र-डिजिटल-गुप्तचर-समाधानेन आनयितानां अद्वितीय-प्रतिस्पर्धात्मक-लाभानां धन्यवादेन, कम्पनी विश्वसिति यत् सा उद्योगात् महत्त्वपूर्णतया द्रुततरं, कस्मिन् अपि वातावरणे स्वस्य मुख्य-प्रतियोगिभ्यः अपि उत्तमं च विपण्य-प्रदर्शनं प्राप्तुं शक्नोति |.

केचन संस्थाः अपि पृष्टवन्तः यत् यदि अमेरिकी-सर्वकारः भविष्ये अमेरिका-देशं प्रति निर्यातितस्य चीनीय-उत्पादानाम् शुल्कं अधिकं वर्धयति तर्हि कम्पनी के के प्रतिकार-उपायान् करिष्यति इति।

कम्पनीयाः कथनमस्ति यत् मिण्ड्रे इत्यस्य उत्पादाः विश्वस्य १९० तः अधिकाः देशाः क्षेत्राणि च आच्छादयन्ति कम्पनीयाः विदेशव्यापारराजस्वं २०२३ तमे वर्षे कम्पनीयाः कुलराजस्वस्य ३८.७९% भागः भविष्यति, यस्मिन् उत्तर-अमेरिका-देशस्य व्यापारः ७.४५% भागं प्राप्स्यति २०१८ तमे वर्षे चीन-अमेरिका-व्यापारघर्षणात् आरभ्य कम्पनी प्रासंगिकवार्तालापस्य प्रगतेः विषये निकटतया ध्यानं ददाति, प्रतिक्रियारणनीतयः सक्रियरूपेण समायोजयति च द्रष्टुं शक्यते यत् २५% शुल्कस्य आरोपणस्य अनन्तरम् अपि अमेरिकीविपण्ये मिण्ड्रे इत्यस्य प्रगतिः न स्थगितवती । सम्प्रति अमेरिकादेशे IDN चिकित्सासङ्घस्य ८०% अधिकं भागं कम्पनी आच्छादितवती अस्ति । उच्चस्तरीयग्राहकवर्गस्य कवरेजस्य राजस्वभागस्य च विस्तारं निरन्तरं कृत्वा विगतकेषु वर्षेषु कम्पनीयाः अमेरिकीव्यापारस्य लाभप्रदता निरन्तरं वर्धिता अस्ति, तथा च अमेरिकादेशः विश्वस्य मिण्ड्रे-देशस्य लाभप्रददेशेषु अन्यतमः अभवत्

प्रासंगिकनीतिजोखिमानां सामना कर्तुं कम्पनी प्रथमतया विदेशेषु स्थानीयकृतस्य उत्पादनस्य कार्यान्वयनस्य त्वरिततां कुर्वती अस्ति यत् मेक्सिको सहितं १० तः अधिकाः विदेशेषु स्थानीयकृतोत्पादनमूलानि अस्य वर्षस्य समाप्तेः पूर्वं उद्घाटितानि भविष्यन्ति उत्पादवृद्धिमूल्यं तथा व्यापकप्रतिस्पर्धायां सुधारः, कम्पनीयाः उत्पादलाभमार्जिनेषु शुल्कस्य प्रभावं न्यूनीकर्तुं, उच्चस्तरीयबाजारस्य विस्तारं निरन्तरं वर्धयित्वा, प्रभावीरूपेण उत्पादबाजारभागं वर्धयितुं तथा च कम्पनीयाः व्यापकलाभप्रदतां वर्धयितुं।

मिन्ड्रे मेडिकल ए-शेयर-चिकित्सा-उपकरणक्षेत्रे अयं अग्रणी अस्ति, यस्य नवीनतमं कुल-विपण्यमूल्यं ३२० अरब-युआन्-रूप्यकाणां समीपं गच्छति । अस्मिन् सप्ताहे स्टॉकमूल्ये तीव्ररूपेण उतार-चढावः अभवत्, एकदा २४४ युआन्-अङ्कात् अधः पतित्वा वर्षस्य कृते नूतनं न्यूनतमं स्तरं प्राप्तवान् ।


मिण्ड्रे मेडिकल इत्यस्य अतिरिक्तं .CATL, Midea Group, SDIC इलेक्ट्रिक पावर, चंगन ऑटोमोबाइल, लॉन्गी ग्रीन एनर्जी१०० अरब युआन् अधिकं विपण्यमूल्यं विद्यमानाः दिग्गजाः अपि संस्थागतसंशोधनस्य ध्यानं प्राप्तवन्तः ।

"राजा निङ" इति नाम्ना प्रसिद्धः ।निङदे युग सर्वेक्षणस्य अनुसारं कम्पनी सर्वदा भागधारकाणां प्रतिफलनस्य महत्त्वं दत्तवती अस्ति तथा च कम्पनीं निरन्तरं सम्यक् संचालितं कृत्वा भागधारकाणां कृते दीर्घकालीनमूल्यं निर्मितवती अस्ति। २०२३ तमे वर्षे कम्पनी २०% नियमितलाभांशं ३०% विशेषलाभांशं च कृतवती, यत्र कुललाभांशराशिः २२.०६ अरब युआन् यावत् अभवत् । कम्पनीयाः भविष्यस्य लाभांशस्य निर्धारणं पूंजीव्ययस्य, नकदनियोजनस्य, विपण्यस्य स्थितिः इत्यादीनां कारकानाम् व्यापकरूपेण विचार्य भविष्यति, तथा च मार्केटस्य निवेशकानां च मतं पूर्णतया श्रोष्यति।

कम्पनी इदमपि अवदत् यत् वर्षस्य उत्तरार्धे उत्पादनस्य समयसूचनाः आदेशाः च पूर्णाः सन्ति, क्षमतायाः उपयोगः अपि अधिकं वर्धते इति अपेक्षा अस्ति। कम्पनीयाः उत्पादनकार्यक्रमस्य विषये अफवाः प्रायः विपण्यां दृश्यन्ते, तेषु अधिकांशः अशुद्धः भवति कृपया कम्पनीयाः आधिकारिकवक्तव्यं पश्यन्तु ।


प्रकाशविद्युत् नेतालोन्गी हरित ऊर्जा सर्वेक्षणस्य अनुसारं विपण्यमूल्यगणनानुसारं प्रकाशविद्युत् मुख्यशृङ्खला कतिपयान् मासान् यावत् धनहानिम् अनुभवति, केषाञ्चन लिङ्कानां मूल्यानि अपि तेषां नगदव्ययात् न्यूनानि सन्ति एतादृशे मूल्यस्थितौ प्रकाशविद्युत्मुख्यशृङ्खलायाः परिचालनदरः मूलतः न्यूनस्तरं प्रति समायोजितः अस्ति । वर्षस्य उत्तरार्धे शिखरमागधस्य ऋतुस्य आगमनेन उद्योगशृङ्खलामूल्यानां किञ्चित् समर्थनं भविष्यति । एकत्र गृहीत्वा कम्पनी मन्यते यत् प्रकाशविद्युत्-उत्पादानाम् वर्तमानं मूल्यं अधः अस्ति ।

सम्प्रति कम्पनी 1GW तः अधिकस्य Hi-MO9 मॉड्यूलस्य आदेशेषु हस्ताक्षरं कृतवती अस्ति । Hi-MO9 घटकेषु HPBC2.0 बैटरी प्रौद्योगिक्याः उपयोगः भवति, यस्य मुख्यधाराशक्तिः 660W अस्ति । येषु आदेशेषु हस्ताक्षरं कृतम् अस्ति तदनुसारं Hi-MO9 मॉड्यूलस्य मूल्यं कम्पनीयाः स्वस्य TOPCon आदेशेभ्यः प्रायः २०% अधिकं भवति, तथा च लाभस्य स्तरः TOPCon उत्पादानाम् अपेक्षया उत्तमः भविष्यति इति अपेक्षा अस्ति


कार्यप्रदर्शने उल्लासयुक्ताः न्यूनमूल्याङ्कनयुक्ताः स्टॉकाः लक्ष्यं क्रियन्ते

Securities Times·Databao इत्यस्य आँकडानुसारं विगतसप्ताहे संस्थाभिः सर्वेक्षणं कृतानां सूचीकृतानां कम्पनीनां मध्ये,हैद समूह, Luxi रसायन उद्योग, Topband कं, लि. गुइझोउ टायर, युन्नान ऊर्जा इन्वेस्टमेण्ट् इत्यादीनां कम्पनीनां प्रथमत्रिमासे शुद्धलाभस्य सूचना दत्ता यत् वर्षे वर्षे ५०% अधिकं वर्धितम् अस्ति तथा च तेषां मूल्य-उपार्जन-अनुपातः २० गुणाभ्यः न्यूनः अभवत्इत्यस्मिन्‌गुइझोउ टायरमूल्य-उपार्जन-अनुपातः न्यूनतमः अस्ति, ८ गुणात् न्यूनः ।

ए-शेयर-विपण्यस्य प्रमुखसूचकाङ्काः अस्मिन् सप्ताहे पुनः उत्थापिताः, शङ्घाई-कम्पोजिट्-सूचकाङ्कः पुनः २,९००-बिन्दु-चिह्नं प्राप्तवान्, सप्ताहस्य कृते ०.५% सञ्चितवृद्धिः क्रमेण व्यवस्थित्यै ज्ञातं यत् विगतसप्ताहे संस्थागतसंशोधनसञ्चयस्य औसतेन १.६१% वृद्धिः अभवत्, यत् विपणात् अधिकं प्रदर्शनं कृतवान् ।

तेषु बृहत्तमा वृद्धिः अस्तिझोंगजिंग प्रौद्योगिकी , प्रायः ४१% सञ्चितवृद्ध्या सह । कम्पनीयाः शोधस्य अनुसारं कम्पनीयाः अर्धचालक ग्राउण्ड् सिलिकॉन् वेफर उत्पादानाम् उपयोगः मुख्यतया विद्युत् उपकरणेषु (डायोड्, रेक्टिफायर सेतुः, थायरिस्टर्), संवेदकेषु, ऑप्टोइलेक्ट्रॉनिकयन्त्रेषु अन्येषु च असततयन्त्रक्षेत्रेषु भवति धनसङ्ग्रहपरियोजनायाः पालिशितसिलिकॉनवेफर-उत्पादानाम् उपयोगः मुख्यतया भवति उच्चस्तरीयविच्छिन्नयन्त्रेषु तथा VLSI इत्यत्र । एकस्फटिकीयसिलिकॉनवेफरस्य अन्तिमप्रयोगक्षेत्रेषु उपभोक्तृविद्युत्, वाहनविद्युत्, गृहोपकरणं, संचारः सुरक्षा च, हरितप्रकाशः, नवीनशक्तिः इत्यादयः क्षेत्राणि सन्ति


अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : लियू रोंगझी

दत्तांशनिधिः