समाचारं

इदानीम्‌! अमेरिकीसेना, महती घोषणा!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

मध्यपूर्वस्य स्थितिः तनावपूर्णा अस्ति।

अमेरिकी रक्षाविभागेन प्रकाशितस्य नवीनतमवक्तव्यस्य अनुसारं अगस्तमासस्य २ दिनाङ्के स्थानीयसमये अमेरिकी रक्षासचिवः लॉयड् ऑस्टिनः अमेरिकीसैन्यस्य रक्षात्मकक्षमतासु सुधारं कर्तुं, इजरायलस्य रक्षायाः कृते अमेरिकीसमर्थनं वर्धयितुं, अमेरिकीसैन्यमुद्रायां समायोजनस्य आदेशं दत्तवान्, तथा सुनिश्चितं कुर्वन्तु यत् अमेरिकादेशः विभिन्नानां आपत्कालानाम् प्रतिक्रियां दातुं सज्जः अस्ति। पेंटागनस्य उपप्रेससचिवः सबरीना सिङ्गर् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् ऑस्टिन् इत्यनेन "अब्राहम लिङ्कन्" इति विमानवाहकयुद्धसमूहस्य आदेशः दत्तः यत् सः "थियोडोर रूजवेल्ट्" इति विमानवाहकयुद्धसमूहस्य स्थाने वर्तमानकाले ओमानस्य खाते कार्यं कुर्वतः। अमेरिकीसैन्यस्य वायुरक्षासमर्थनक्षमतां वर्धयितुं मध्यपूर्वं प्रति युद्धविमानदलस्य प्रेषणस्य आदेशः अपि ऑस्टिन् इत्यनेन दत्तः ।

आगामिदिनेषु इजरायल्-देशे आक्रमणं कर्तुं इराणस्य, गाजा-लेबनान-यमेन्-देशयोः तस्य प्रॉक्सी-देशयोः धमकीनां प्रतिकारार्थं अमेरिका-देशः मध्यपूर्वं प्रति अधिकानि युद्धविमानानि प्रेषयितुं सज्जः अस्ति इति अमेरिकी-अधिकारिभिः प्रकाशितम्।

ज्ञातव्यं यत् इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये सम्प्रति तनावः वर्धमानः अस्ति । अगस्तमासस्य द्वितीये दिने लेबनानदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं सीरिया-सीमायाः समीपे ईशान-लेबनान-देशस्य द्वौ ग्रामौ, नगरौ च तस्याः रात्रौ इजरायल-वायु-आक्रमणैः आक्रमणं कृतम् । इजरायल-माध्यमेन उक्तं यत्, अस्मिन् द्वन्द्व-परिक्रमे लेबनान-देशे इजरायल्-देशस्य गहनतम-आक्रमणेषु एतत् अन्यतमम् अस्ति ।

अमेरिकीसैन्येन आदेशः दत्तः

अगस्तमासस्य ३ दिनाङ्के सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं अमेरिकी रक्षाविभागेन प्रकाशितस्य वक्तव्यस्य अनुसारं अगस्तमासस्य २ दिनाङ्के स्थानीयसमये अमेरिकी रक्षासचिवः ऑस्टिन् अमेरिकीसैन्यमुद्रायां समायोजनस्य आदेशं दत्तवान् यत् अमेरिकीदेशस्य संरक्षणक्षमतासु सुधारः करणीयः सैन्यं कृत्वा इजरायलस्य रक्षायाः समर्थनार्थं अमेरिकीप्रतिक्रियां वर्धयितुं तथा च अमेरिकादेशः विविध-आकस्मिकघटनानां प्रतिक्रियायै सज्जः तिष्ठति इति सुनिश्चितं करोति |.

वक्तव्यस्य अनुसारं ऑस्टिन् इत्यनेन "अब्राहम लिङ्कन्" विमानवाहकस्य आदेशः दत्तः यत् सः वर्तमानकाले अमेरिकी केन्द्रीयकमाण्डस्य उत्तरदायित्वक्षेत्रे नियोजितस्य "थियोडोर रूजवेल्ट्" विमानवाहकप्रहारसमूहस्य स्थाने, अमेरिकीयूरोपीयकमाण्ड् तथा अमेरिकी केन्द्रीयकमाण्डक्षेत्रेषु बैलिस्टिकक्षेपणास्त्ररक्षाक्षमतायुक्ताः क्रूजर-विध्वंसकाः, रक्षाविभागः च अधिकभूमि-आधारित-बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणालीनां परिनियोजनाय सज्जतां कर्तुं पदानि गृह्णाति

अमेरिकीसैन्यस्य वायुरक्षासमर्थनक्षमतां वर्धयितुं मध्यपूर्वं प्रति युद्धविमानदलस्य प्रेषणस्य आदेशः अपि ऑस्टिन् इत्यनेन दत्तः ।

एतेषां सैन्यमुद्रासमायोजनेन मध्यपूर्वे अमेरिकीसैन्येन निर्वाहितानां व्यापकक्षमतानां वर्धनं कृतम् इति वक्तव्ये उक्तम्।

अमेरिकी-अधिकारिणः शुक्रवासरे अवदन् यत् आगामिषु दिनेषु इजरायल्-देशे आक्रमणं कर्तुं इरान्-देशेभ्यः तस्य प्रॉक्सी-देशेभ्यः च धमकीनां प्रतिकारार्थं मध्यपूर्वं प्रति अधिकानि युद्धविमानानि प्रेषयितुं सज्जाः सन्ति इति इराणस्य इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) नेता इस्माइल हनीयेहस्य अस्मिन् सप्ताहे मृत्युः।

एकः अनाम अमेरिकीसैन्याधिकारी उक्तवान् यत् मध्यपूर्वे अमेरिकीसैनिकाः युद्धसज्जतां वर्धयितुं अमेरिकीसैनिकानाम् मित्रराष्ट्राणां च रक्षणार्थं इरान् अथवा इरान् समर्थितानां मिलिशियासमूहानां कस्यापि धमकीभ्यः "आवश्यकपदं" गृह्णन्ति।

ग्लोबल नेटवर्क्, रूसी सैटेलाइट न्यूज एजेन्सी, इजरायलस्य "जेरुसलम पोस्ट्" इत्यादिमाध्यमानां समाचारानुसारं यथा यथा इजरायल्, लेबनान हिजबुल, ईरान इत्येतयोः मध्ये तनावः तीव्रः भवति तथा तथा अमेरिकी रिपब्लिकनकाङ्ग्रेसस्य सदस्यः लिण्ड्से ग्राहमः अद्यैव इराणसम्बद्धैः विधेयकैः सम्बद्धौ द्वौ विषयौ प्रस्तावितवान्।

प्रतिवेदनानुसारं एकस्मिन् विधेयके अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्मै द्वयोः परिस्थितौ इराणस्य विरुद्धं बलस्य प्रयोगं कर्तुं अधिकृतं कर्तुं प्रस्तावः अस्ति, येषु एकः "राष्ट्रपतिः निर्धारयति यत् इराणः परमाणुशस्त्राणि प्राप्नोति यत् संयुक्तस्य राष्ट्रियसुरक्षाहिताय खतराम् उत्पद्यते" इति राज्यानि" अपरः च "राष्ट्रपतिना निर्धारितं यत् इरान्-देशे शस्त्र-स्तरीयं समृद्धं यूरेनियमं, परमाणु-शिरः, अथवा अमेरिकी-राष्ट्रीय-सुरक्षा-हिताय खतरान् जनयति इति परमाणु-शिरः प्रदातुं साधनानि सन्ति

रूसी उपग्रहसमाचारसंस्थायाः २ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारम् अन्यस्मिन् विधेयकेन अनेके प्रस्तावाः प्रस्ताविताः सन्ति, यथा- "इजरायलविरुद्धं लेबनानदेशस्य हिजबुल-सङ्घटनेन यत्किमपि कार्यं कृतं यत् स्थितिं वर्धयति, प्रमुखं संघर्षं च जनयति, तत् एकं... attack by Iran. "; "हिजबुल-इरान्-योः निवारणार्थं प्रयत्नाः तदा सर्वाधिकं विश्वसनीयाः भवन्ति यदा राष्ट्रपतिः संवैधानिकप्रक्रियानुसारं बलस्य प्रयोगं सहितं प्रतिक्रियायाः सर्वान् विकल्पान् आरक्षितं करोति।"; "हिजबुल-इरान्-योः पुनः पुनः आतङ्कवादस्य कार्याणां निन्दां करोति . ", अमेरिकी-काङ्ग्रेस-राष्ट्रपतिं च आग्रहं कृत्वा सर्वेषां कूटनीतिकसाधनानाम् उपयोगं कृत्वा तेषां कार्याणां उत्तरदायीत्वं प्रक्षेपणक्षमतां बाध्यं कुर्वन्तु।"

“इजरायलसैन्येन हमासस्य ५ वरिष्ठाधिकारिणः हत्यां कृतवन्तः”

सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं अगस्तमासस्य २ दिनाङ्के हमास-स्रोताः अवदन् यत् इजरायल-रक्षा-सेनाभिः अद्यैव गाजा-पट्ट्यां भूमिगत-सुरङ्गे हमास-पोलिट्ब्यूरो-नेतृद्वयं, कस्सम-ब्रिगेड्-सैन्यसेनापतिद्वयं च हत्यां कृतम् तेषु हमासराजनैतिकनेतृद्वयं मुष्टहा, सिराजुद्दीन च ।

मुष्टहा हमास-पोलिट्ब्यूरो-वित्तस्य प्रभारी अस्ति, हमास-नेता सिन्वरस्य निकटमित्रः, सशस्त्रसङ्गठनस्य हॉकी-सदस्यानां मध्ये एकः इति गण्यते इति अवगम्यते सिराजुद्दीनः २०२१ तमे वर्षात् हमास-पोलिट्ब्यूरो-मध्ये कार्यं करोति, गाजा-पट्टिकायाः ​​आन्तरिकसुरक्षायाः उत्तरदायी च अस्ति ।

इजरायलदेशात् अद्यापि प्रतिक्रिया न प्राप्ता।

ज्ञातव्यं यत् लेबनानदेशस्य हिजबुलसङ्घस्य सैन्यसेनापतिः फुआद् शुकुरः अद्यैव एकस्मिन् आक्रमणे मृतः, येन इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये तनावः वर्धितः।

अगस्तमासस्य २ दिनाङ्के स्थानीयसमये लेबनानस्य हिजबुलस्य उपमहासचिवः नैम कासिमः एकस्मिन् वक्तव्ये अवदत् यत् इजरायलस्य सेनापतिशुकुरस्य हत्यायाः विरुद्धं लेबनानदेशस्य हिजबुलस्य प्रतिहत्या “महत्त्वपूर्णं महत्त्वपूर्णं च” भविष्यति

"प्रत्येकवारं वयं सदस्यं विशेषतः वरिष्ठकार्यकारीं हारयामः तदा अस्माकं संकल्पः अधिकः प्रबलः भवति" इति नईम कासेमः अवदत्।

लेबनानस्य हिजबुल-माध्यमेन अगस्त-मासस्य प्रथमे दिने उक्तं यत्, जुलै-मासस्य ३० दिनाङ्के इजरायल-सैनिकैः बेरूत-नगरस्य दक्षिण-उपनगरेषु आक्रमणं कृत्वा लेबनान-हिजबुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः शुकुर्-इत्यस्य मृत्युः अभवत्

समाचारानुसारं शुकुरः लेबनान-हिजबुल-सङ्घस्य संस्थापकसदस्यत्वेन संस्थायाः स्थापनायां प्रारम्भिकविकासे च प्रमुखा नेतृत्वभूमिकां निर्वहति स्म, इजरायलविरुद्धं सैन्यकार्यक्रमानाम् योजनायां निष्पादने च प्रमुखां भूमिकां निर्वहति स्म

सीसीटीवी-समाचारग्राहकस्य अनुसारं अगस्तमासस्य द्वितीये दिने लेबनान-इजरायल-अस्थायी-सीमायां लेबनान-हिजबुल-सङ्घस्य इजरायल-सेनायाः च गोलीकाण्डस्य आदान-प्रदानं निरन्तरं कृतम् द्वितीयदिनाङ्के लेबनानस्य समाचारानुसारं हिजबुलसशस्त्रसेना लेबनान-इजरायलयोः अस्थायीसीमायां दहिला-ग्रामस्य समीपे इजरायल-सैनिकानाम् उपरि गोलाकारं कृत्वा उत्तर-इजरायल-देशस्य इजरायल-सैन्य-दुर्गेषु रॉकेट्-प्रहारं कृतवन्तः

इजरायल रक्षासेना द्वितीये प्रतिक्रियाम् अददात् यत् हिजबुलसैनिकैः प्रहारितानां रॉकेटानां मध्ये कश्चन अपि इजरायल्-देशं प्रविष्टः नास्ति तथा च आक्रमणेषु मृत्योः कारणं न जातम् इति अपि उक्तं यत् इजरायल-सेना इजरायल्-देशं प्रति रॉकेट्-प्रहारं कुर्वन्तः हिजबुल-उग्रवादिनः आक्रमणं कर्तुं ड्रोन्-यानानि प्रक्षेपितवती इति इजरायलस्य कृते हानिकारकम्।पक्षस्य शस्त्रप्रक्षेपणस्थले वायुप्रहारः कृतः ।

द्वितीयदिनाङ्के लेबनान-माध्यमानां समाचारानुसारं सीरिया-सीमायाः समीपे ईशान-लेबनान-देशस्य द्वौ ग्रामौ नगरौ च तस्याः रात्रौ इजरायल-वायु-आक्रमणैः आक्रमणं कृतम् । इजरायल-माध्यमेन उक्तं यत्, अस्मिन् द्वन्द्व-परिक्रमे लेबनान-देशे इजरायल्-देशस्य गहनतम-आक्रमणेषु एतत् अन्यतमम् अस्ति ।

सीएनएन, सिड्नी मॉर्निङ्ग् हेराल्ड् इति जालपुटेन अन्यमाध्यमेन च प्राप्तानां समाचारानुसारम् अस्मिन् सन्दर्भे जर्मनी, स्विट्ज़र्ल्याण्ड्, आस्ट्रेलिया इत्यादीनां देशानाम् सर्वकारेण स्वनागरिकान् लेबनानदेशात् निर्गन्तुं आग्रहः कृतः। तदतिरिक्तं अमेरिकीविदेशविभागेन लेबनानदेशस्य यात्रापरामर्शपत्रं "स्तरं ४" इति समायोजितम्, यस्य अर्थः "यात्रा न कुर्वन्तु" इति ।

एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं अगस्तमासस्य २ दिनाङ्के स्थानीयसमये फ्रांसदेशस्य विदेशमन्त्रालयेन इरान्देशे फ्रांसदेशस्य नागरिकान् यथाशीघ्रं इरान्देशात् निर्गन्तुं आग्रहः कृतः।

रिपोर्ट्-पत्रेषु उक्तं यत्, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) राजनैतिक-ब्यूरो-नेता इस्माइल-हनीयेः अद्यैव इरान्-देशे एकस्मिन् आक्रमणे मृतः, येन क्षेत्रीय-तनावः वर्धितः। एतस्याः पृष्ठभूमितः फ्रांसस्य विदेशमन्त्रालयेन अगस्तमासस्य द्वितीये दिने उक्तं यत् इरान्देशे अद्यापि फ्रांसदेशस्य नागरिकाः यथाशीघ्रं गन्तुम् अर्हन्ति यतोहि अस्मिन् क्षेत्रे वर्धमानस्य जोखिमः अस्ति।

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : लियू रोंगझी

दत्तांशनिधिः