समाचारं

यिंग्वेई तूफानस्य नेत्रं प्राप्नोति! "एआइ इत्यस्मिन् विश्वासस्य युद्धम्": वालस्ट्रीट् बहुवारं रिक्तशब्दान् गायति, सिलिकन वैली धनं दहनं कर्तुं निश्चितः अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः हुआंग यू

स्रोतः - हार्ड ए.आइ

एनवीडिया पुनः एआइ युद्धस्य भंवरस्य केन्द्रे संलग्नः अस्ति ।

GPU नेता Nvidia अस्मिन् सप्ताहे रोलरकोस्टरस्य सवारीं कृतवती अस्ति: मंगलवासरे ७% न्यूनीभूता, बुधवासरे १३% वृद्धिः, गुरुवासरे च प्रायः ७% न्यूनता अभवत् । आँकडा दर्शयति यत् एनवीडिया इत्यस्य ३० दिवसीयविकल्पानां निहित-अस्थिरता ७१% यावत् वर्धिता, यदा तु बिटकॉइन-डीवीओएल-सूचकाङ्कः (३० दिवसीय-अन्तर्निहित-अस्थिरतायाः मापः) ४९% यावत् पतितः


एनवीडिया इत्यस्य शेयरमूल्ये नाटकीय-उतार-चढावस्य पृष्ठतः व्ययस्य छाया अस्ति या प्रौद्योगिकी-विशालकायस्य उपरि लम्बते, तथा च विशाल-एआइ-निवेशानां प्रतिफलस्य विषये मार्केट् अधिकाधिकं चिन्तितः अस्ति

वालस्ट्रीट् निवेशबैङ्कैः, हेजफण्ड्भिः च प्रतिनिधित्वं कृत्वा लघुविक्रयपक्षः, इत्यस्य मतं यत् प्रौद्योगिकी-दिग्गजाः एआइ-मध्ये महतीं धनराशिं निवेशितवन्तः, परन्तु पर्याप्तं प्रतिफलं जनयितुं न शक्नुवन्ति, एआइ-इत्यस्य वर्तमान-अनुप्रयोग-परिदृश्यानि च सीमिताः सन्ति

तथा च Mag 7 इत्यादिभिः प्रौद्योगिकीविशालकायैः प्रतिनिधित्वं कृतवन्तः बहवः दलाः, इत्यस्य मतं यत् इदानीं एआइ-क्षेत्रे पूंजीव्ययस्य वृद्धिः आवश्यकी अस्ति, अन्यथा आगामि-एआइ-युगं वयं त्यक्ष्यामः |

यत्र धनं सर्वोपरि भवति तत्र वालस्ट्रीट्-नगरं निवेश/निर्गम-अनुपातस्य विषये अधिकं ध्यानं ददाति

एकतः वालस्ट्रीट् क्रमेण धैर्यं नष्टं कुर्वन् अस्ति ।एआइ-क्षेत्रे प्रौद्योगिकी-दिग्गजानां पूंजीव्ययः एतावत् अधिकः इति विश्वासः अस्ति, परन्तु तेषां तदनुरूपं प्रतिफलं अधिक-कुशल-अनुप्रयोगं च न आनयत्विगतवर्षद्वये केवलं द्वौ अद्भुतौ एआइ-उत्पादौ, ChatGPT, Github Copilot च उद्भूतौ ।

जूनमासस्य अन्ते एव गोल्डमैन् सैच्स् इत्यस्य प्रतिवेदने सूचितं यत् एआइ-प्रौद्योगिक्याः विकासः यथा अपेक्षितं तथा द्रुतगतिः न भवेत्, तस्य व्यय-लाभ-अनुपातः यथा कल्पितः तथा आकर्षकः न भवेत्

पूर्वानुमानं भवति यत् आगामिषु दशवर्षेषु एआइ केवलं अमेरिकी-उत्पादकतायां ०.५% वर्धयिष्यति, तथा च सकलराष्ट्रीयउत्पाद-वृद्धौ तस्य सञ्चितयोगदानं केवलं ०.९% भविष्यति ।

बार्क्लेज इत्यनेन अगस्तमासस्य प्रतिवेदने अपि दर्शितं यत् प्रौद्योगिकीविशालकायः "FOMO" इत्यस्मात् बहिः एआइ इत्यत्र उन्मत्तधनं व्यययति तथा च एआइ विकासस्य अवसरान् त्यक्तुं भयम्।

यद्यपि एआइ-प्रौद्योगिकी अद्यापि प्रारम्भिक अवस्थायां वर्तते तथापि एआइ-विषये प्रमुखनिर्मातृणां पूंजीव्ययेन तर्कहीनः उल्लासः दर्शितः, तथा च यथा यथा एषा भावना शमति तथा तथा प्रमुखनिर्मातारः क्रमेण आगामिवर्षे एआइ-निवेशं न्यूनीकरिष्यन्ति
विश्लेषकाः अपेक्षां कुर्वन्ति यत् एआइ क्षेत्रं...२०२३ तः २०२६ पर्यन्तं पूंजीव्ययः सञ्चितरूपेण १६७ अरब डॉलरपर्यन्तं भविष्यति, तथा च एषा संख्या एआइ-उत्पादानाम् माङ्गल्याः आशावादी-अपेक्षासु आधारिता अस्ति ।
परन्तु तस्य विपरीतम् एआइ इति अपेक्षा अस्तिक्लाउड् सेवाभ्यः वर्धमानं राजस्वं केवलं २० अब्ज डॉलरं भवति ।

माध्यमानां अनुसारम्शुक्रवारंवृत्तान्तः,वालस्ट्रीट्-नगरस्य शीर्ष-हेज-फण्ड्-इत्येतत् इलियट्-मैनेजमेण्ट्-इत्येतत् अधिकं कट्टरपंथी अस्ति, यत् बृहत्-प्रौद्योगिकी-दिग्गजाः विशेषतः एनवीडिया-इत्येतत् बुदबुदायां सन्ति, तस्याः कृत्रिम-बुद्धि-प्रौद्योगिक्याः च अधिक-प्रचारः कृतः, यया तेषां स्टॉक-मूल्यानि उच्छ्रिताः अभवन्

इलियट् इत्यस्य मतं यत् वर्तमानकृत्रिमबुद्धिः यथार्थतया कुशलतया कार्यं कर्तुं न शक्नोति तथा च बहु ऊर्जायाः उपभोगं करोति :

एतावता कृत्रिमबुद्धिः उत्पादकतायां प्रतिज्ञातं नाटकीयं लाभं प्रदातुं असफलतां प्राप्तवती अस्ति । सभायाः टिप्पणीनां सारांशं, प्रतिवेदनानि जनयितुं, सङ्गणकसङ्केतीकरणे सहायतां च विहाय अन्यः व्यावहारिकः उपयोगः अल्पः अस्ति ।
कृत्रिमबुद्धिः वस्तुतः एकः सॉफ्टवेयरः अस्ति यः एतावता प्रचारस्य अनुरूपं मूल्यं न प्रदत्तवान् ।

एलायन्स्बर्न्स्टीन् इत्यस्य रणनीतिप्रमुखः जिम टायर्नी अवदत् यत् "टेक् दिग्गजाः एआइ-व्ययस्य विषये स्वस्य दावं वर्धयन्ति, 'अस्मान् विश्वासं कुर्वन्तु' इति वातावरणं च निर्मान्ति। परन्तु निवेशकाः अद्यापि न जानन्ति यत् तत्सम्बद्धाः व्यापार-प्रतिमानाः, प्रतिफलं च किं भविष्यति। परन्तु केवलं लुकिंग् एव कुलव्ययस्य प्रतिफलनस्य च विषये निवेशकाः आश्वासिताः न भवन्ति।"

सिलिकन-उपत्यकायाः ​​प्रौद्योगिकी-दिग्गजाः मन्यन्ते यत् एआइ भविष्यं परिवर्तयिष्यति, धनं निरन्तरं व्यययितुं च चयनं करिष्यति

अपरपक्षे, एतादृशाः प्रौद्योगिकी-दिग्गजाः सन्ति ये संशयस्य दबावं सहन्ते, एआइ-भविष्यस्य विषये आशावादीः सन्ति, धनं निरन्तरं व्ययितुं च चयनं कुर्वन्ति

माइक्रोसॉफ्ट, अल्फाबेट्, अमेजन, मेटा च सहितं तेषां नवीनतमत्रैमासिकवित्तीयप्रतिवेदनेषु प्रकाशितं यत् २०२४ तमस्य वर्षस्य प्रथमषड्मासेषु पूंजीव्ययस्य महती वृद्धिः अभवत् - सञ्चितकुलं १०६ अरब अमेरिकीडॉलर्, आगामिषु १८ मासेषु ते निवेशं अधिकं वर्धयिष्यन्ति

गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य पूंजीव्ययः २०२४ तमस्य वर्षस्य प्रथमार्धे ९०% वर्धितः, २५ अरब डॉलरं यावत् अभवत् ।
केवलं चतुर्थे त्रैमासिके माइक्रोसॉफ्ट-कम्पन्योः पूंजीव्ययः ७८% वर्धितः, ३३ अरब-डॉलर्-रूप्यकाणि यावत् अभवत् ।
अमेजनस्य अचलसम्पत्-उपकरणनिवेशः (ई-वाणिज्य-रसद-जाल-व्ययः च समाविष्टः) अस्मिन् वर्षे प्रथमार्धे २७% वर्धमानः ३२.५ अब्ज-अमेरिका-डॉलर्-रूप्यकाणि यावत् अभवत्, तथा च २०२४ तमे वर्षे कुलपूञ्जीव्ययस्य महती वृद्धिः भविष्यति इति अपेक्षा अस्ति

अर्जनप्रतिवेदनानां प्रकाशनानन्तरं तत्क्षणमेव गूगल-माइक्रोसॉफ्ट-अमेजन-योः स्टॉक्स् विक्रीतवान्, तथापि प्रौद्योगिकी-दिग्गजानां कार्यकारीणां एआइ-क्षेत्रे निवेशस्य विस्तारस्य आग्रहः कृतः

गूगलस्य मुख्यकार्यकारी सुन्दरं पिचाई इत्यनेन उक्तं यत् कृत्रिमबुद्धि-उत्पादानाम् परिपक्वतायै, अधिक-उपयोगी च भवितुं समयः स्यात्।

एआइ महत् व्ययः भवति, परन्तु अल्पनिवेशस्य जोखिमः अधिकः भवति . गूगलेन एआइ आधारभूतसंरचनायां बहु निवेशः कृतः स्यात्, मुख्यतया एनविडिया जीपीयू-क्रयणं च । एआइ-उत्साहः मन्दः भवति चेदपि कम्पनीभिः क्रियमाणानि दत्तांशकेन्द्राणि, सङ्गणकचिप्स् च अन्यप्रयोजनार्थं उपयोक्तुं शक्यन्ते । अस्माकं कृते अतिनिवेशस्य जोखिमात् अल्पनिवेशस्य जोखिमः दूरतरः अस्ति ।

अमेजनस्य मुख्यवित्तीयपदाधिकारी ब्रायन ओल्साव्स्की इत्यनेन उक्तं यत् एतेषां व्ययस्य उपयोगः मुख्यतया नूतनक्लाउड् कम्प्यूटिङ्ग् आधारभूतसंरचनायाः कृते भविष्यति, अधुना अमेजनस्य कृते जनरेटिव आर्टिफिशियल इन्टेलिजेन्सः प्रमुखः व्यवसायः अस्ति।

मेटा-सीईओ जुकरबर्ग् इत्यनेन अपि गतसप्ताहे उक्तं यत् मेटा एआइ-क्षेत्रे अग्रणीरूपेण तिष्ठति इति सुनिश्चित्य कम्पनी उन्नत-एआइ-माडल-विकासाय प्रशिक्षितुं च एनवीडिया-जीपीयू-क्रयणार्थं अरब-अरब-रूप्यकाणि व्ययितवती अस्ति तथापि सः स्वीकृतवान् यत् एआइ परितः प्रचारः अत्यधिकं निवेशं जनयितुं शक्नोति इति ।

विलम्बेन प्रवेशात् पूर्वं निवेशवर्धनस्य जोखिमं ग्रहीतुं श्रेयस्करम्, यतः पृष्ठतः पतनस्य परिणामः अस्ति यत् आगामिषु १० तः १५ वर्षेषु महत्त्वपूर्णप्रौद्योगिक्यां भवतः हानिः भविष्यति अस्मिन् वर्षे मेटा-संस्थायाः पूंजीव्ययः ४० अरब-डॉलर्-पर्यन्तं भविष्यति इति अपेक्षा अस्ति ।

जुकरबर्ग् इत्यनेन अनुमानितम् यत् बृहत्भाषाप्रतिमानानाम् अग्रिमपीढीयाः प्रशिक्षणार्थं आवश्यका कम्प्यूटिंगशक्तिः पूर्वसंस्करणस्य "प्रायः १० गुणा" भविष्यति, तथैव "मेटा इत्यस्य एआइ-चैट्बोट् स्वयमेव धनं प्राप्तुं वर्षाणि यावत्" भविष्यति इति अपि स्वीकृतवान् "" ।

डेल्'ओरो समूहस्य विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् आगामिषु पञ्चवर्षेषु एआइ-दत्तांशकेन्द्रादिषु आधारभूतसंरचनेषु १ खरब डॉलरपर्यन्तं निवेशः भवितुं शक्नोति।

एआइ परितः अस्य “दीर्घ-लघु-युद्धस्य” कुञ्जी किम् ?

इदानीं, वालस्ट्रीट् कियत् अपि कठिनतया टेक् दिग्गजानां निरन्तरं All-in-AI-पद्धतिं अप्रियं करोति, अस्मिन् रस्साकशी-युद्धे मुख्यः बिन्दुः अद्यापि केन्द्रितः अस्ति यत् टेक् दिग्गजानां धनव्ययस्य गतिः कियत्कालं यावत् निर्वाहयितुं शक्यते? तथा च यदा एआइ-प्रौद्योगिकी भविष्ये अधिकानि सफलतानि प्राप्स्यति।

प्रथमं यत् प्रौद्योगिकीदिग्गजाः धनव्ययस्य आग्रहं कर्तुं शक्नुवन्ति यतोहि तेषां मुख्यव्यापारलाभः तुल्यकालिकरूपेण स्थिरः भवति ।

उदाहरणार्थं, मेटा इत्यस्य मूलव्यापारस्य डिजिटलविज्ञापनविपण्यभागः द्वितीयत्रिमासे निरन्तरं वर्धमानः, व्यापारस्य अस्य भागस्य वृद्धिः मुख्यतया फेसबुक्, इन्स्टाग्रामतः च अभवत् एतयोः भागयोः उत्पन्नं विज्ञापनराजस्वं वर्षे २२% वर्धितम् वर्षे, द्वितीयत्रिमासे मेटा-संस्थायाः शुद्धलाभं वर्षे वर्षे ७३% वर्धमानं १३.४७ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् ।

जुकरबर्ग् इत्यनेन अपि अर्जनस्य आह्वानस्य समये बलं दत्तम्,एआइ विज्ञापनव्यापारस्य विकासे कथं साहाय्यं करोति : १.

एआइ अनुशंसानाम् उन्नतिं करोति, जनानां कृते उत्तमसामग्री अन्वेष्टुं साहाय्यं करोति, विज्ञापन-अनुभवं च अधिकं प्रभावी करोति, एते उत्पादाः पूर्वमेव स्केल-करणीय-उत्पादाः सन्ति ।

तस्य विपरीतम् प्रतिद्वन्द्वी गूगलस्य द्वितीयत्रिमासे विज्ञापनराजस्वं केवलं ११% वर्धमानं ६४.६ अरब डॉलरं यावत् अभवत्, परन्तु तस्य मूलव्यापारः अद्यापि विस्तारितव्ययस्य भारं वहितुं पर्याप्तः स्वस्थः अस्ति

यद्यपि प्रौद्योगिकीदिग्गजानां वित्तीयसम्पदः सशक्ताः सन्ति तथापि एआइ-निवेशार्थं धनं व्ययितुं इच्छन्ति तथापि बार्क्लेज्-संस्थायाः विश्लेषकाः तस्य भविष्यवाणीं कुर्वन्ति२०२५ तमे वर्षे अथवा ततः परं बृहत् खिलाडयः पश्चात् आकर्षयन्तः (AI) capex योजनाः कटयन्तः भविष्यन्ति

यतः प्रौद्योगिक्याः उन्नतिः, लघुमूलभूतमाडलक्षेत्रे अद्यतनसफलताभिः च आगामिषु कतिपयेषु वर्षेषु एआइ-उत्पादानाम् अन्वेषणकार्यस्य च बहूनां संख्यायां मेघात् पीसी-इत्यत्र अथवा मोबाईल-फोनेषु स्थानीयरूपेण चालयितुं स्थानान्तरिता भविष्यति एआइ-अनुमानस्य व्ययः महत्त्वपूर्णतया न्यूनीकृतः भवितुम् अर्हति, तथा च एतादृशस्य विशालस्य पूंजीव्ययस्य आवश्यकता न भविष्यति ।

यथा भविष्ये एआइ-प्रौद्योगिकी कदा अधिकानि सफलतानि प्राप्स्यति इति विषये अधिकं अज्ञातम् अस्ति ।अन्ततः एआइ इत्यस्य परितः बहु संसाधनं निवेशयित्वा एतावता केवलं द्वौ अद्भुतौ एआइ उत्पादौ, ChatGPT तथा Github Copilot इति प्रक्षेपणं कृतम् अस्ति।

बार्क्लेजः अपेक्षते२०२६ तमे वर्षे एआइ पूंजीव्ययः (लगभग $१६७ अरब) १२,००० तः अधिकानां ChatGPT-परिमाणस्य उत्पादानाम् समर्थनार्थं पर्याप्तः भविष्यति, यस्मात् प्रायः ७० अरब डॉलरं प्रशिक्षणमूलप्रतिरूपेषु निवेशितं भविष्यति, अनुमानार्थं प्रायः ९५ अरब डॉलरं अवशिष्टं भविष्यति ।

एआइ-आधारितानि बहवः नूतनाः सेवाः भविष्यन्ति, एताः सेवाः च विपण्यस्य उद्योगस्य च सकारात्मकविकासं प्रवर्धयिष्यन्ति ।

परन्तु यत् निश्चितं तत् अस्ति यत् एनवीडिया अद्यापि प्रौद्योगिकीदिग्गजानां मध्ये एआइ स्पर्धायां बृहत्तमः विजेता अस्ति। यतः अमेजन, गूगल, माइक्रोसॉफ्ट तथा मेटा इत्येतयोः एआइ पूंजीव्ययस्य निवेशः मूलतः डाटा सेण्टरनिर्माणं एनवीडिया इत्यस्य जीपीयू उत्पादानाम् क्रयणं च कृतवान्, आगामिवर्षे अपि एषा गतिः निरन्तरं भवितुं शक्नोति।

यद्यपि एनवीडिया अगस्तमासस्य अन्ते यावत् स्वस्य नवीनतमं त्रैमासिकवित्तीयप्रतिवेदनं न घोषयिष्यति तथापि विश्लेषकाः सामान्यतया अपेक्षां कुर्वन्ति यत् नूतनत्रिमासे एनविडियायाः आँकडा-केन्द्रस्य राजस्वं प्रायः २५ अरब अमेरिकी-डॉलर् यावत् भविष्यति, यत् सम्पूर्णस्य २०२३ तमस्य वर्षस्य आँकडा-केन्द्रस्य राजस्वस्य बराबरम् अस्ति

शीघ्रमेव "एआइ विश्वासस्य" गुणवत्तायाः सत्यापनस्य समयः भविष्यति।