समाचारं

५ मासान् यावत् मम नूतनगृहे निवसन् अहं पाकशालायाः डिजाइनदोषैः व्याकुलः अभवम् अतीव संकीर्णः अव्यावहारिकः च आसीत्!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मम नूतनगृहं प्रविष्टवान् ५ मासाभ्यः अधिकं कालः अभवत्, सम्प्रति अहं तया सन्तुष्टः अस्मि! परन्तु प्रत्येकं पाकशालायां गत्वा एतत् स्थानं पश्यामि तदा अहं संघर्षं कर्तुं आरभ्णामि! अहं मूलतः थालीं स्थापयितुं योजनां कृतवान् आसम्, परन्तु को जानाति स्म यत् सा सर्वथा न उपयुज्यते!
अतीव संकीर्णम् ! पाकशालायाः भण्डारणस्थानं सीमितं भवति, नित्यप्रयोगस्य सुगमतां मनसि कृत्वा न डिजाइनं कृतम् अस्ति ।
एकदा मया कटलरीः संकीर्णकाउण्टरटॉप्-उपरि स्थापयितुं प्रयत्नः कृतः, परन्तु शीघ्रमेव ज्ञातं यत् ते सहजतया पतन्ति, येन न केवलं क्षतिः अभवत्, अपितु शोधनस्य कष्टः अपि वर्धितः
मसालापुटस्य स्थापनम् अपि महती समस्या अस्ति। तेषां विश्रामार्थं स्थिरं मञ्चं आवश्यकं भवति येन पाककाले तेषां शीघ्रं प्रवेशः भवति । परन्तु अस्मिन् संकीर्णे काउण्टरटॉपे ते आघातेन सहजतया स्खलितुं शक्नुवन्ति, अपि च टिप् अपि भवितुम् अर्हन्ति, येन तैलस्य दागाः, मसालाः च प्रक्षिप्ताः भवन्ति ।
एषः डिजाइनदोषः मां यथार्थतया बाधते। अहं मन्ये यत् पाकशालायाः परिकल्पनायां भण्डारणस्थानस्य तर्कसंगतता, व्यावहारिकता च पूर्णतया विचारणीया।
पाकशाला एकः अन्तरिक्षः अस्ति यस्य कुशलतापूर्वकं उपयोगः करणीयः, अयुक्तः डिजाइनः च दैनन्दिनप्रयोगे कष्टं जनयितुं शक्नोति । यदि पाकशाला दैनन्दिनपाकस्य आवश्यकतां मनसि कृत्वा, पर्याप्तं भण्डारणस्थानं, स्थिरं मञ्चं च प्रदातुं डिजाइनं क्रियते तर्हि पाककला सुलभं, अधिकं आनन्ददायकं च भविष्यति
यदि अहं जानामि स्म यत् एतत् भविष्यति तर्हि अहं तस्य अलङ्कारं कुर्वन् विवरणेषु ध्यानं ददामि स्म तर्हि एतत् क्षेत्रं केवलं छित्त्वा एव न स्यात्! ! ! को जानाति स्म यत् इदानीं एतादृशं भविष्यति, अधिकं धनं व्ययः व्यावहारिकः नास्ति! ! !