समाचारं

द्विगुणशय्याः व्यर्थाः अभवन्, अधिकाधिकाः जनाः तस्य स्थाने एतादृशं शय्यां स्थापयन्ति, येन अत्यधिकं स्थानं रक्षति ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निद्रा अस्य जीवनस्य गतिस्य अर्धभागः अस्ति, तस्य चयनं च वस्तुतः महत्त्वपूर्णम् अस्ति । सावधानीपूर्वकं चयनितं आरामदायकं च शयनं न केवलं भवतः रात्रौ विश्रामस्य गुणवत्तायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति, अपितु दिवा भवन्तं ताजगीं दातुं शक्नोति, येन जीवने कार्ये च पूर्णतायाः सामना कर्तुं शक्यते



गृहमूल्यानां वर्धनेन लघु-अपार्टमेण्ट्-गृहाणि लोकप्रियाः विकल्पाः अभवन् । गृहक्रयणं सुलभं न भवति यदि प्रत्येकस्मिन् कक्षे विशालः शय्या भवति तर्हि स्थानं संकीर्णं भविष्यति। द्वितीयबालयोजनया सह मिलित्वा अन्तरिक्षं अधिकं दुर्लभं भवति, जीवनं च अधिकं संकुचितं भवति ।



यदि वासगृहं संकीर्णं भवति तर्हि शय्याशय्या उत्तमः विकल्पः भवति, येन न केवलं स्थानस्य रक्षणं भवति अपितु लालित्यं अपि वर्धते । अस्य प्रकारस्य शय्यायाः परिकल्पना प्रायः पारम्परिकद्विगुणशय्यायाः सौन्दर्यशास्त्रं अतिक्रमयति, तस्य स्थानस्य उपयोगः च अत्यन्तं उच्चः भवति, खलु व्यावहारिकतायाः सौन्दर्यस्य च आदर्शः अस्ति



केवलं एकेन बालकेन सह गृहस्य कृते भवन्तः अधः डेस्कक्षेत्रं, उपरि विश्रामक्षेत्रं च युक्तं बंकबेड डिजाइनं अपि चिन्वितुं शक्नुवन्ति ।



अतः यदि भवतः मित्रस्य गृहे सीमितं स्थानं अस्ति अथवा सः शय्याः परिवर्तयितुं योजनां करोति तर्हि भवन्तः अपि एतत् बंक बेड डिजाइनं प्रयतन्ते, यत् स्थानं रक्षति, सुन्दरं च भवति...

चित्रस्रोतजालम् : उल्लङ्घनसम्पर्कः विलोपितः भविष्यति