समाचारं

मूल्ययुद्धं भोजनं, तण्डुलं प्रति "रोल"

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, अगस्त ३ (यान् शुक्सिन् इत्यस्य प्रशिक्षुः ली यिमेङ्गः) अद्यैव यदा बीजिंग-उपभोक्ता लिली भोजनार्थं बहिः गता तदा सा आविष्कृतवती यत् ताइर् अचारमत्स्यस्य तण्डुलाः "कटोराद्वारा चार्जिताः" "भागेन चार्जिताः" इति परिवर्तिताः सन्ति । .

"पूर्वं एकस्य कटोरे ४ युआन् मूल्यं भवति स्म, परन्तु अधुना तण्डुलस्य बुफे अस्ति, तस्य मूल्यं च ४ युआन् भागस्य मूल्यं भवति, तथा च भवन्तः असीमितं पुनः पूरणं कर्तुं शक्नुवन्ति" इति लिली अवदत्।

Taier Pickled Fish with Fish इति केवलं तण्डुलस्य बुफे इत्यस्य दृष्टिः न भवति ।

बीजिंगनगरस्य एकस्मिन् भोजनालये चावलस्य बुफेक्षेत्रस्य Zhongxin Jingwei इत्यस्य छायाचित्रम्

  तण्डुलबुफेषु दृष्टिपातं कुर्वन्तः भोजनालयाः

किञ्चित्कालपूर्वं स्वसेवाचावलसेवायाः सह मिकुन् बिबिम्बाप् सामाजिकमञ्चेषु बहु यातायातम् प्राप्तवान्, तथा च "३ युआन् दरिद्रस्य सेट् मील्" इति लोकप्रियः अभवत्: निःशुल्ककेल्प् सूपः, निःशुल्कपार्श्वव्यञ्जनानि, तण्डुलस्य कटोरा च ३ युआन् कृते ।

स्रोतः : सामाजिकमाध्यमस्य स्क्रीनशॉट्

प्रायः मिकुन् बिबिम्बाप् इत्यत्र भोजनं कुर्वती सुश्री झोउ इत्यस्याः कथनमस्ति यत् प्रथमं मिकुन् बिबिम्बाप् इत्यत्र तण्डुलानां शुल्कं कटोरा, प्रतिकटोरा ३ युआन्, अनन्तरं प्रतिसीट् मूल्यं, प्रतिव्यक्तिं ३ युआन्, डिब्बा च इति परिवर्तनं कृतम् अनिश्चितकालं यावत् निरन्तरं भवति। “अधुना तेषां तण्डुलाः निःशुल्काः सन्ति, उपभोक्तारः स्वसेवाक्षेत्रे तत् उद्धर्तुं शक्नुवन्ति।”

उपभोक्तृ-रिपोर्ट्-अनुसारं राइस-विलेज् बिबिम्बाप् तथा ताइर् पिक्ल्ड् फिश इत्येतयोः अतिरिक्तं फेई शेफ्, लाओक्सियाङ्ग चिकन, फिश यू टुगेदर, जिया आन्टी किआओजियाओ बीफ इत्यादयः बहवः खानपान-ब्राण्ड्-संस्थाः अपि चावलस्य कृते "स्व-सेवा" पद्धतिं स्वीकुर्वन्ति offline stores.अथवा "pay per bit" मॉडल, मूल्यं प्रायः 3-5 युआन मध्ये भवति।

उपभोक्तृणां कृते स्वसेवातण्डुलाः अधिकं व्यय-प्रभाविणः सन्ति वा ?

"वयं पूर्वं ग्रिल-कृत-मत्स्य-भोजनागारं गतवन्तः। एकस्य कटोरे तण्डुलस्य मूल्यं ३ युआन् आसीत्, तस्य भागः अपि अतीव लघुः आसीत् । मम पतिना कष्टेन एव भोजनं समाप्तुं न शक्नोति स्म तस्मात् पूर्वं त्रीणि कटोराः खादितव्यानि आसन् । ​​ग्रिल-मत्स्यं, अचार-मत्स्यं च इत्यादीनि व्यञ्जनानि अतीव सन्तोषजनकाः सन्ति स्वयमेव यदि भवतः तण्डुलस्य बुफे अस्ति, तर्हि बहु धनं रक्षितुं शक्नोति" इति लिली अवदत्।

परन्तु केचन नेटिजनाः केषुचित् भोजनालयेषु अयुक्तं "पे प्रति सर्विंग्" इति तण्डुलप्रतिरूपस्य विषये शिकायतुं प्रवृत्ताः । "यदा द्वौ वा चत्वारः जनाः खादन्ति तदा ते सर्वे तण्डुलस्य एकं घटं प्राप्नुवन्ति। प्रत्येकं व्यक्तिं ५ युआन् शुल्कं गृह्यते, अनिश्चितकालं यावत् निरन्तरं कर्तुं शक्नोति। द्वौ जनाः घटं समाप्तुं न शक्नुवन्ति, परन्तु तदपि तण्डुलस्य कृते १० युआन् दातव्यम् अस्ति।

  मूल्ययुद्धं तीव्रं भवति

तण्डुलबुफे, किञ्चित्पर्यन्तं, भोजनमूल्ययुद्धस्य अभिव्यक्तिः अस्ति ।

अस्मिन् वर्षे मे मासे .क्षियाबुक्सियाबुघोषितं मेनू समायोजनं, एकस्य भोजनस्य औसतमूल्यं ५८ युआन्, द्विगुणभोजनस्य औसतमूल्यं १३० युआन्, औसतं एककमूल्यं ६० युआन् अधिकं न भवति, भोजनस्य एककमूल्यं च सामान्यतया १०% अधिकं न्यूनीकरोति .

तस्मिन् एव काले नान् हॉट् पोट् इत्यनेन स्टोर ३.० युगस्य प्रारम्भस्य घोषणा कृता, प्रतिव्यक्तिं उपभोगं ७०-८० युआन् यावत् न्यूनीकृत्य;नव सेण्ट् नव सेण्ट् चअस्य सम्बद्धः हॉटपोट् भोजनालयः "पोट् आधारः ८ युआन् तः आरभ्यते, मांसस्य व्यञ्जनानि ९.९ युआन् तः आरभ्यन्ते, शाकाहारी व्यञ्जनानि ६.६ युआन् तः आरभ्यन्ते, सर्वं खादितुं शक्नुवन्ति ब्रेज्ड् तण्डुलं ६ युआन् तः आरभ्यते" इत्यादीनां नाराणाम् अपि गर्वम् करोति

"2024 तमस्य वर्षस्य प्रथमार्धस्य कृते चीन-हॉट-पॉट-ब्राण्ड्-मूल्यानिरीक्षण-रिपोर्ट्" अद्यैव खानपान-बृहत्-आँकडा-अनुसन्धान-प्रमाणीकरण-एजेन्सी-एनसीबीडी (डाइनिंग-बुक) द्वारा विमोचिता दर्शयति यत् प्रायः 100 हॉट-पॉट-ब्राण्ड्-प्रतिग्राहक-इकाई-मूल्ये परिवर्तनस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे ५८.०% ब्राण्ड्-समूहेषु मूल्य-कमीकरणस्य भिन्न-भिन्न-अवस्था अस्ति प्रतिग्राहकं 100 युआन् तः न्यूनस्य एककमूल्येन सह मूल्यानि न्यूनीकृतानि सन्ति।

हॉट पोट् श्रेणीयाः अतिरिक्तं अस्मिन् वर्षे जूनमासे ग्रामबेस् इत्यनेन उत्पादमूल्यकमीकरणसूचना जारीकृता, तथा च ४ उत्पादानाम् मूल्यानि, "सिचुआन्-शैल्याः फ्राइड् चिकन राइस", "कुङ्ग पाओ चिकन राइस", "जिंजर-फ्राइड् श्रेडड्" इति डक राइस" तथा "शिताके मशरूम चिकन राइस", "मूल्यं २००८ तमे वर्षे पुनः आगतं" इति वदन् न्यूनीकृतम्; हेफु लो मेन् इत्यनेन उत्पादस्य मूल्येषु अपि अधिकं न्यूनीकरणं कृतम्, येषु जडीबुटी अस्थिसूपस्य मृदु नूडल्स् इत्यस्य मूल्यं प्रायः २७ न्यूनीकृतम् अस्ति %, जडीबुटी मसालेदारस्य अम्लस्य च गोमांसस्य नूडल्स् इत्यस्य मूल्यं प्रायः ३२% न्यूनीकृतम् अस्ति, तथा च जडीबुटी टमाटरस्य वसायुक्तस्य गोमांसस्य नूडल्स् इत्यस्य मूल्यं प्रायः ३२% न्यूनीकृतम् अस्ति मूल्यकटनस्य नूतनस्य दौरस्य अनन्तरं तस्य मुख्यधारायां मूल्यपरिधिः उत्पादाः १६ तः २९ युआन् यावत् न्यूनीकृताः सन्ति ।

श्रृङ्खलासञ्चालन उद्योगविशेषज्ञः हेहोङ्गपरामर्शस्य महाप्रबन्धकः च वेन ज़िहोङ्गः चीन-सिंगापुरजिंग्वेइ इत्यस्मै विश्लेषणं कृतवान् यत् मूल्ययुद्धं खानपान-उद्योगे वर्धमानं भयंकरं बाजार-प्रतिस्पर्धां प्रतिबिम्बयति, माङ्ग-पक्षतः उपभोक्तारः अधिकं सावधानाः सन्ति, व्यय-प्रभावशीलतायां च अधिकं ध्यानं ददति when dining out from the supply side पश्यन्तु, भोजन उद्योगः एकः पूर्णतया प्रतिस्पर्धात्मकः उद्योगः अस्ति यस्य प्रवेशे न्यूनाः बाधाः, तीव्रप्रतिस्पर्धा, उच्चस्तरीयाः एकरूपता, नवीनतायां च उच्चा कठिनता च अस्ति "एतादृशेषु परिस्थितिषु अधिकान् उपभोक्तृन् आकर्षयितुं केषाञ्चन भोजनालयानाम् मूल्यं न्यूनीकर्तुं भवति।"

गुआङ्गडोङ्ग-प्रान्तीय-खाद्य-सुरक्षा-प्रवर्धन-सङ्घस्य उपाध्यक्षः खाद्य-उद्योग-विश्लेषकः च झू दानपेङ्गः अपि उल्लेखितवान् यत् भोजन-उद्योगे मूल्य-युद्धं समग्र-उद्योग-वातावरणेन प्रभावितम् अस्ति, तथा च उपभोक्तृणां व्यय-प्रभावि-व्यञ्जनानां सेवानां च माङ्गल्या सह सङ्गतम् अस्ति

Taier अचारयुक्तस्य मत्स्यस्य आँकडानां फोटो Xinjingwei द्वारा गृहीतम्

 अनेकाः सूचीकृताः खानपानकम्पनयः प्रभाविताः भवन्ति

चीनस्य सिङ्गापुरस्य च देशान्तरं अक्षांशं च कङ्कणं कृत्वा अधुना एव वयं तत् ज्ञातवन्तः यत्,क्वान्जुडेक्षियान् खाद्यZhongke मेघ संजाल, जिउमाओजिउ, ९.दशी भागं करोतिपञ्च सूचीकृतानि खानपानकम्पनयः २०२४ तमस्य वर्षस्य प्रथमार्धस्य प्रदर्शनप्रतिवेदनानि अथवा कार्यप्रदर्शनस्य पूर्वानुमानं प्रकटितवन्तः तेषु द्वयोः कम्पनयोः, Xi'an Catering तथा Zhongke Cloud Network, पूर्वं घोषितं हानिः अस्ति, तथा च Jiumaojiu भविष्यवाणीं करोति यत् शुद्धलाभः मातापितृणां कारणं भवति वर्षस्य प्रथमार्धे कम्पनी वर्षे वर्षे ६९.८% अधिकं न न्यूनीभवति।

शुद्धलाभस्य न्यूनतायाः कारणानि व्याख्याय जिउ माओजिउ इत्यनेन उल्लेखितम् यत् प्रतिवेदनकालस्य कालखण्डे समूहस्य भोजनालयानाम् प्रतिव्यक्तिं उपभोगः, मेजस्य कारोबारस्य दरः च न्यूनः अभवत्, येन भोजनालयस्य एकभण्डारस्य राजस्वस्य न्यूनता अभवत् समूहेन कार्यान्वितानां नियन्त्रणपरिपाटानां नकारात्मकः प्रभावः भोजनालयस्य उद्घाटने परिचालने च अभवत् ।

२०२४ तमस्य वर्षस्य प्रथमार्धे कार्यप्रदर्शने परिवर्तनस्य कारणानि व्याख्याय क्षियान् केटरिंग् इत्यनेन प्रतिस्पर्धायाः वर्धनम् इत्यादीनां कारकानाम् अपि उल्लेखः कृतः ।

"मूल्ययुद्धानि उद्यमानाम् कठिनशक्त्या स्पर्धां कुर्वन्ति तथा च विपण्यप्रतिस्पर्धायाः सामान्यघटना अस्ति। अवश्यं यदि उद्यमाः अन्धरूपेण मूल्ययुद्धेषु प्रवृत्ताः भवन्ति तर्हि ते लाभं न वर्धयित्वा राजस्ववर्धनस्य स्थितिः अपि पतितुं शक्नुवन्ति।

झू दानपेङ्ग इत्यनेन उल्लेखितम् यत् मूल्ययुद्धेषु निगमलाभमार्जिनस्य न्यूनता अनिवार्यतया भविष्यति, यत् किञ्चित्पर्यन्तं उद्योगस्य पुनर्गठनस्य प्रक्रिया अपि अस्ति "किन्तु दीर्घकालं यावत् भोजनस्य उपभोगस्य लाभांशः अद्यापि वस्तुनिष्ठरूपेण विद्यते।"

 (अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु।)

चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : चांग ताओ ली झोंगयुआन