समाचारं

सकलराष्ट्रीयउत्पादः चाङ्गशा-नगरं क्रमशः द्वौ त्रैमासिकं यावत् अतिक्रान्तवान् यत् झेङ्गझौ-नगरं “मध्यचीनस्य द्वितीयं नगरम्” इति स्थानं सुरक्षितं कर्तुं शक्नोति वा?

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वीकली लेखकः ली यिवेन्

मध्यचीनदेशस्य द्वितीयनगरे स्थितस्य आसनस्य नूतनः स्वामी अस्ति ।

अद्यतनतया झेङ्गझौ सांख्यिकी ब्यूरो द्वारा प्रकाशितस्य आँकडानुसारं वर्षस्य प्रथमार्धे झेङ्गझौ ७२५.२४ अरब युआन् क्षेत्रीय सकलउत्पादं (जीडीपी) प्राप्तवान्, यत् नित्यमूल्येषु वर्षे वर्षे ५.३% वृद्धिः अभवत् अपरपक्षे वर्षस्य प्रथमार्धे चाङ्गशा-नगरस्य सकलराष्ट्रीयउत्पादः ७१७.०२१ अरब युआन् आसीत्, यत् वर्षे वर्षे ४.५% वृद्धिः अभवत् ।

द्वयोः तुलनां कृत्वा २०२४ तमस्य वर्षस्य प्रथमार्धे झेङ्गझौ पुनः ८.२१९ अरब युआन् इत्यस्य किञ्चित् लाभं प्राप्य चाङ्गशां संकीर्णतया पराजितवान् । पूर्वत्रिमासे झेङ्गझौ अपि २.५७३ अरब युआन् लाभं प्राप्य चाङ्गशा इत्यस्मात् अधिकं प्रदर्शनं कृतवान् । विगत १५ वर्षेषु प्रथमवारं अपि अस्ति यत् झेङ्गझौ-नगरस्य सकलराष्ट्रीयउत्पादः द्वौ त्रैमासिकौ यावत् क्रमशः चाङ्गशा-नगरस्य सकलराष्ट्रीयउत्पादं अतिक्रान्तवान् ।

परन्तु मध्यक्षेत्रे वुहानस्य निरपेक्षलाभस्य विपरीतम् मध्यचीनदेशस्य द्वितीयनगरस्य कृते झेङ्गझौ-चाङ्गशा-योः मध्ये स्पर्धा परस्परं अनुसरणस्य अवस्थायां वर्तते यद्यपि विजयः हानिः च अस्ति तथापि अन्तरं विस्तारयितुं कठिनम् अस्ति वर्षस्य उत्तरार्धे अधिकगम्भीरप्रतिस्पर्धात्मकवातावरणस्य सम्मुखीभूय किं झेङ्गझौ स्वस्य लाभं निरन्तरं निर्वाहयितुं मध्यचीनदेशस्य द्वितीयनगरस्य रूपेण स्वस्य स्थानं सुरक्षितं कर्तुं शक्नोति वा?

चाङ्गशा-नगरस्य वृद्धि-दरः ६ त्रैमासिकपर्यन्तं पश्चात् अस्ति

पुनः चाङ्गशा इत्यस्य सङ्गतिं कर्तुं झेङ्गझौ इत्यस्य प्रायः १५ वर्षाणि यावत् समयः अभवत् ।

यतः चाङ्गशा २००९ तमे वर्षे ४४.४७६ अरब युआन् लाभेन झेङ्गझौ-नगरं अतिक्रान्तवान्, तस्मात् झेङ्गझौ-नगरं दशवर्षेभ्यः अधिकं यावत् चलितस्य यात्रां प्रारब्धवान् अस्मिन् काले झेङ्गझौ-नगरस्य सकलराष्ट्रीयउत्पादः चाङ्गशा-नगरं "दंशयति" अस्ति एकस्य catch-up Role इत्यस्य भूमिकां निर्वहति।

परन्तु अस्मिन् समये झेङ्गझौ इत्यस्य चाङ्गशा इत्यनेन सह ग्रहणं पूर्वापेक्षया महत्त्वपूर्णतया भिन्नम् अस्ति । अस्मिन् वर्षे प्रथमत्रिमासे एव झेङ्गझौ चाङ्गशा-नगरं २.५७३ अर्ब-युआन्-इत्यनेन अधिकं प्रदर्शनं कृतवान् तदनन्तरं झेङ्गझौ-नगरं स्वस्य लाभं न त्यक्तवान्, अपितु अन्तरं वर्धयति स्म । द्वितीयत्रिमासे यावत् चाङ्गशा-विरुद्धं झेङ्गझौ-नगरस्य आर्थिक-अग्रता ८.२१९ अरब-युआन्-पर्यन्तं विस्तारिता आसीत् ।

इदं चाङ्गशां द्वौ त्रैमासिकौ यावत् पूर्वं कदापि न अतिक्रान्तवान्, यस्य अर्थः अस्ति यत् झेङ्गझौ-चाङ्गशा-योः मध्ये दीर्घकालीनः "उलझनः" विभक्तिबिन्दुस्य आरम्भं कर्तुं शक्नोति झेङ्गझौ-नगरस्य “प्रतिआक्रमणम्” बहुधा नगरद्वयस्य “अग्रगमनस्य निवृत्तेः च” परिणामः अस्ति ।

नित्यमूल्येषु गणना कृता अस्मिन् वर्षे प्रथमार्धे झेङ्गझौ-नगरस्य सकलराष्ट्रीयउत्पादः वर्षे वर्षे ५.३% वृद्धिः अभवत्, यत् राष्ट्रियसरासरीतः ०.३ प्रतिशताङ्कं अधिकम् अस्ति राष्ट्रियरेखायाः, तथा च झेङ्गझौ इत्यस्मात् ०.८ प्रतिशताङ्कानां पृष्ठतः ।

समयं विस्तारयन्, २०२३ तः, आन्तरिकविदेशीय-आर्थिक-वातावरणे परिवर्तनेन प्रभावितः, चाङ्गशा-नगरस्य आर्थिकवृद्धिः प्रायः ८% तः प्रायः ४% यावत् मन्दतां प्राप्तवती, अपि च षट्-त्रिमासिकपर्यन्तं राष्ट्रिय-रेखायाः अपेक्षया न्यूना अपि अभवत् अपरपक्षे झेङ्गझौ-नगरस्य आर्थिकवृद्धेः दरः सर्वदा राष्ट्रियसरासरीतः अधिकः आसीत्, तुल्यकालिकरूपेण पर्याप्तवृद्धिः अपि निर्वाहिता अस्ति ।

अग्रिम-निवृत्तियोः मध्ये मूलतः यत् नगरद्वयं घोरं स्पर्धां कुर्वन् आसीत् तत् अन्तरं विस्तारयितुं आरब्धवन्तौ ।

घरेलुविदेशीय-आर्थिकवातावरणे परिवर्तनेन प्रभावितः चाङ्गशा-नगरस्य आर्थिक-औद्योगिक-वृद्धिः मन्दतां प्राप्तवती अस्ति ।

द्वयोः शक्तियोः युद्धं उद्योगाश्रितम् अस्ति । अर्थव्यवस्थायाः "गिट्टीशिलासु" अन्यतमः इति नाम्ना चाङ्गशा औद्योगिक-उद्योगानाम् विकासाय सर्वदा महत् महत्त्वं दत्तवती अस्ति । २०१९ तमे वर्षे चाङ्गशा-नगरस्य गौण-उद्योगस्य अतिरिक्त-मूल्यस्य वृद्धि-दरः ८% एव अभवत्, यत् ५.७% इति राष्ट्रिय-वृद्धि-दरात् दूरम् अधिकम्, यदा तु झेङ्गझौ-नगरस्य विकास-दरः तस्मिन् एव काले ६.२% आसीत्, यत् चाङ्गशा-नगरात् १.८ प्रतिशताङ्कं पृष्ठतः आसीत्

परन्तु आन्तरिकबाह्यवातावरणेन प्रभावितः चाङ्गशा-नगरस्य गौण-उद्योगस्य अतिरिक्त-मूल्यस्य वृद्धि-दरः २०२० तः निरन्तरं न्यूनः भवति २०२४ तमस्य वर्षस्य प्रथमार्धे चाङ्गशा प्राथमिक-तृतीय-उद्योगानाम् अतिरिक्तमूल्ये झेङ्गझौ-नगरस्य नेतृत्वं १० अरब-युआन्-अधिकं कृतवान्, परन्तु झेङ्गझौ-नगरस्य माध्यमिक-उद्योगस्य तीव्रगत्या वृद्धिः अभवत्, यत्र तस्य अतिरिक्त-मूल्यवृद्धिः ९.८% यावत् अभवत्, यत् विगतत्रयवर्षेषु, चाङ्गशा ४ प्रतिशताङ्कात् अधिकं, चाङ्गशा ३०.७९५ अरब युआन् अग्रणी अस्ति ।

नियमनात् उपरि औद्योगिकमूल्यवृद्धेः दरस्य दृष्ट्या २०१९ तमस्य वर्षस्य अनन्तरं द्वयोः स्थानयोः अपि "आक्रामक-रक्षात्मक-स्थानयोः परिवर्तनं जातम्" अस्मिन् वर्षे चाङ्गशा-नगरस्य औद्योगिक-वर्धित-मूल्यस्य वृद्धि-दरः पूर्वप्रवृत्तिं निरन्तरं कृतवती, ९.१% यावत् अभवत्, यदा तु झेङ्गझौ-नगरस्य वृद्धि-दरः तस्मिन् एव काले ६.१% आसीत् परन्तु अस्मिन् वर्षे प्रथमार्धे झेङ्गझौ-नगरस्य औद्योगिक-वर्धित-मूल्यस्य वृद्धि-दरः १२.०% यावत् अभवत्, यदा तु चाङ्गशा-नगरस्य ७.४% यावत् न्यूनीभूता अस्ति, यत् झेङ्गझौ-नगरस्य ४.६ प्रतिशताङ्कैः अतिक्रान्तम् अस्ति

पूर्वी चीनसामान्यविश्वविद्यालयस्य नगरविकाससंशोधनसंस्थायाः डीनः जेङ्गगैङ्गः टाइम्स् वीकलीपत्रिकायाः ​​संवाददातृभ्यः अवदत् यद्यपि झेङ्गझौ, चाङ्गशा च द्वौ अपि सशक्तौ प्रान्तीयराजधानी स्तः तथापि तेषां लाभः भवति अधिकलाभकारी भौगोलिकस्थानानि यत्र सः स्थितः तस्य प्रान्तस्य आर्थिकपरिमाणस्य तुलने झेङ्गझौ यदा घरेलु-अन्तर्राष्ट्रीय-वातावरणं परिवर्तते तदा अपेक्षाकृतं अधिकं संसाधन-झुकनं प्राप्तुं शक्नोति

एषः भेदः द्वयोः स्थानयोः वाहन-उद्योगस्य नियोजने स्पष्टः अस्ति ।

वर्तमान "तारक-उद्योगः" इति नाम्ना हुनान्-हेनान्-प्रान्तयोः द्वयोः अपि वाहन-उद्योगः भावि-अर्थव्यवस्थायाः स्तम्भ-उद्योगेषु अन्यतमः इति मन्यते । परन्तु औद्योगिकविन्यासस्य दृष्ट्या हेनान् इत्यनेन स्पष्टतया झेङ्गझौ इत्यस्य केन्द्रत्वेन वाहन-उद्योगस्य विकासस्य प्रस्तावः कृतः अस्ति ।BYDझेङ्गझौ इत्यादयः प्रमुखाः वाहनकम्पनयः अपि झेङ्गझौ-नगरे केन्द्रीकृताः सन्ति, यत्र प्रान्तस्य कुलस्य ८०% अधिकं वाहनस्य उत्पादनं भवति ।

हुनान् "पूर्णतया पुष्पितम्" अस्ति, यत्र BYD, BAIC, Geely इत्यादयः प्रमुखाः वाहन-उद्योगाः चाङ्गशा, झुझौ, क्षियाङ्गतान् इत्यादिषु स्थानेषु स्थिताः सन्ति । किञ्चित्पर्यन्तं एतेन झेङ्गझौ-नगरस्य वाहन-उद्योगे विशेषतः नूतन-ऊर्जा-वाहन-उद्योगे अपि ग्रहणं जातम् ।

२०२३ तमे वर्षे चाङ्गशा-नगरस्य वाहनस्य उत्पादनं ८८३,५०० यूनिट् भविष्यति, यत् वर्षे वर्षे १०.०% वृद्धिः भविष्यति, यस्मात् नूतन ऊर्जावाहनस्य उत्पादनं ७२६,९०० यूनिट् भविष्यति, यत् वर्षे वर्षे ३७.४% वृद्धिः भविष्यति शीर्षवार्तापत्राणाम् अनुसारं झेङ्गझौ-नगरस्य वाहनस्य उत्पादनं तस्मिन् एव काले ८३०,००० यूनिट् आसीत्, यत् वर्षे ६१.७% वृद्धिः अभवत्, येषु ३१६,००० नूतनानि ऊर्जावाहनानि निर्मिताः, यत् ३.५ गुणा वृद्धिः अभवत्

यद्यपि कुलमात्रायाः दृष्ट्या चाङ्गशा-सङ्गठनेन सह अद्यापि अल्पः अन्तरः अस्ति तथापि "विस्मयकारी" वृद्धि-दरस्य कारणेन झेङ्गझौ-नगरं वाहन-उद्योगे बृहत्तमेषु कृष्णाश्वेषु अन्यतमं जातम्

औद्योगिकविन्यासस्य अतिरिक्तं झेङ्गझौ-नगरं बृहत्परियोजनासु अपि अधिकं समर्थनं प्राप्तवान् यत् अर्थव्यवस्थां उत्पादनं च प्रवर्धयितुं अधिकं प्रत्यक्षं भवति ।

हेनान्-नगरे स्थानीयमाध्यमानां समाचारानुसारं ११ जुलै-दिनाङ्के प्रातःकाले हेनान्-प्रान्ते "त्रि-बैच्"-परियोजना-निर्माण-क्रियाकलापानाम् १३ तमे चरणे आयोजनं कृतम् अस्मिन् कार्यक्रमे प्रान्ते ७५४ परियोजनासु हस्ताक्षरं कृतम्, यत्र कुल-निवेशः अभवत् ५७८.२७ अरब युआन् तेषु, झेङ्गझौ ८७ नवीन "हस्ताक्षरित बैच" परियोजनाः आसन् यस्य कुलनिवेशः १२९.४२१ अरब युआन् आसीत् । अस्य परियोजनानुपातः ११.५% अस्ति, यदा तु अस्य निवेशस्य अनुपातः २२.४% अस्ति ।

अग्रणीलाभः निर्वाहः अपेक्षितः

अस्मिन् दौरे झेङ्गझौ चाङ्गशां अतिक्रान्तवान् ततः परं सः स्वस्य अग्रतां स्थापयितुं शक्नोति वा?

ज़ेङ्ग-गैङ्गस्य दृष्ट्या झेङ्गझौ-चाङ्गशा-नगरयोः आर्थिक-औद्योगिक-संरचना समाना, औद्योगिक-आधाराः समानाः, विकासस्य चरणः च मोटेन समानः अस्ति ।

"किन्तु, झेङ्गझौ-नगरस्य वर्तमानस्थान-लाभः चाङ्गशा-नगरस्य अपेक्षया स्पष्टतया उत्तमः अस्ति, तथा च घरेलु-विदेशीय-आर्थिक-वातावरणस्य प्रभावस्य कारणात् एकदा उपभोगस्य कृते प्रसिद्धः चाङ्गशा-नगरं उपभोगं कथं भङ्गयितव्यम् इत्यादिभिः समस्याभिः अपि सम्मुखीभवति bottlenecks and further release consumption potential अतः भविष्ये झेङ्गझौ-नगरस्य चङ्गशा-नगरस्य आर्थिकलाभं दीर्घकालं यावत् निर्वाहयितुम् अपेक्षितं भवेत्" इति सः अवदत्।

वस्तुतः बहुकारकाणां कारणात् राष्ट्रियरणनीतिकस्थापनस्य स्पर्धायां चाङ्गशा मध्यक्षेत्रे झेङ्गझौ इत्यस्मात् अनेकवारं पृष्ठतः पतितः अस्ति । २०१६ तमे वर्षे चङ्गशा-नगरस्य सकलराष्ट्रीयउत्पादस्य अग्रणी झेङ्गझौ-नगरस्य अपि "राष्ट्रीय-मध्यनगरम्" इति चयनं कर्तुं असफलम् अभवत् । वुहान-नगरेण सह झेङ्गझौ-नगरं आधिकारिकतया "राष्ट्रीय-मध्यनगरम्" इति सूचीकृतम् अस्ति, मम देशस्य नगरव्यवस्थायाः "शिखरस्य" अन्तः निपीडितवान् च

तदनन्तरं झेङ्गझौ पुनः "मीटर्"-आकारस्य उच्चगतिरेलजालेन चाङ्गशा-नगरं अतिक्रान्तवान्, वुहान-नगरेण सह मिलित्वा राष्ट्रियस्तरस्य "अन्तर्राष्ट्रीयव्यापकपरिवहनकेन्द्रनगरम्" इति उपाधिं प्राप्तवान्

तदतिरिक्तं, प्रारम्भिकेषु "अन्तर्जाल-प्रसिद्धनगरेषु" अन्यतमत्वेन, चाङ्गशा एकदा "नवीन उपभोगराजधानी" इति नाम्ना प्रसिद्धा आसीत् तथापि, युवानां मध्ये "पारम्परिकस्य" "प्राचीनशैल्याः" अन्येषां च तत्त्वानां उदयेन सह, झेङ्गझौ-उपभोगः अस्ति चाङ्गशा-क्षमताम् अतिक्रान्तवान् । अस्मिन् वर्षे प्रथमार्धे चाङ्गशा-नगरस्य कुलसामाजिक-उपभोक्तृ-खुदरा-वस्तूनि २७८.९०७ अरब-युआन्-रूप्यकाणि अभवन्, यत् झेङ्गझौ-नगरात् १३.२७३ अरब-युआन्-पश्चात् अस्ति ।

चीनी सामाजिकविज्ञानस्य अकादमीयाः नगरविकासपर्यावरणसंशोधनकेन्द्रस्य शोधकर्त्ता नियू फेङ्गरुई इत्यनेन टाइम्स् वीकली इत्यस्य संवाददात्रे उक्तं यत्, "एकं सशक्तं प्रान्तीयराजधानीनगरं इति नाम्ना क्षेत्रे नगरस्य समग्रयोगदानं प्रति अधिकं ध्यानं दातव्यम्" इति . बृहत्तरम्", "पृथक्द्वीपानां" निर्माणं परिहरितुं परितः क्षेत्राणां विकासं कथं प्रवर्धयितुं शक्यते इति अपि विचारयितुं शक्नोति ।

वस्तुतः हेनान्-नगरस्य वर्तमान-जीडीपी-वृद्धेः दरः चतुर्वर्षेभ्यः क्रमशः राष्ट्रियसरासरी-अपेक्षया न्यूनः अस्ति । २०२३ तमे वर्षे यदा झेङ्गझौ-नगरस्य सकलराष्ट्रीयउत्पादस्य ७.४% वृद्धिः भविष्यति तदा हेनान्-प्रान्तस्य औसतजीडीपी-वृद्धेः दरः ४.१% भविष्यति, यत् हुनान-नगरस्य अपेक्षया ०.५ प्रतिशताङ्कं न्यूनम् अस्ति

तदतिरिक्तं झेङ्गझौ-नगरस्य परितः नगरानां विकासस्य स्थितिः आशावादी नास्ति । २०२३ तमे वर्षे झेङ्गझौ-महानगरे कैफेङ्ग्, ज़ुचाङ्ग्-नगरयोः सकलराष्ट्रीयउत्पादवृद्धिः ०.९% च अस्ति, यदा तु लुओयाङ्ग्, पिंगडिङ्ग्शान्, सिन्क्सियाङ्ग्, जियाओजुओ च क्रमशः ३.५%, ३.२%, १.५%, ३.९% च वर्धयिष्यन्ति केवलं लुओहे-जियुआन्-योः वृद्धिः हेनान्-प्रान्तस्य औसतं अतिक्रान्तवती, यत्र द्वयोः नगरयोः वृद्धिः ५.४% अभवत् ।

चाङ्गशा-झुझौ-तान-नगरीयसमुच्चयस्य दृष्ट्या २०२३ तमे वर्षे हुनान्-प्रान्तस्य औसत-जीडीपी-वृद्धिः ४.६% भविष्यति, यस्मिन् चाङ्गशा-नगरं ४.८% भविष्यति क्रमशः केवलं ४ नगरेषु सम्पूर्णस्य औसतरेखायाः अपेक्षया अधिकं वृद्धिः भविष्यति।

"वर्तमानयुगे यदा जनसंख्या इत्यादयः केचन संसाधनाः शेयरबजारे प्रविष्टाः सन्ति तदा प्रान्तीयराजधानीनां सुदृढीकरणस्य रणनीतिः सीमितसंसाधनानाम् तीव्रीकरणप्रभावाय अनुकूला भवति। तथापि यदा कश्चन आर्थिकमूलः भवति तथा च प्रान्तीयराजधानीनगरेषु निश्चितप्रतिस्पर्धा भवति , बहुध्रुवीयविकासः अधिकं प्रभावी भवितुम् अर्हति यत् सम्पूर्णे क्षेत्रे आर्थिकसफलतां जनयितुं शक्नोति" इति ज़ेङ्ग-गैङ्गः अवदत्।

अवगम्यते यत् हेनान् प्रान्तस्य झेङ्गझौ महानगरीयक्षेत्रनिर्माणस्य अग्रणीसमूहकार्यालयेन "झेङ्गझौ महानगरक्षेत्रस्य औद्योगिकसहकारिविकासयोजना" जारीकृता, यया "नगरस्य अन्तः" श्रमविभागस्य, सहकार्यस्य, आधारभूतसंरचनायाः च अन्तरसंयोजनाय "मार्गचित्रं" निर्मितम् अस्ति the circle" औद्योगिक व्यवस्था। तदतिरिक्तं "२०२४ हेनान् प्रान्तीयसरकारीकार्यप्रतिवेदने" एतदपि स्पष्टतया उल्लेखितम् अस्ति यत् अस्माभिः प्रान्तीय-उप-केन्द्रीयनगरानां निर्माणं त्वरितुं आवश्यकं तथा च क्षेत्रीय-मध्यनगरानां विभेदित-विकासस्य समर्थनं कर्तव्यम् |.