समाचारं

सीसस्य मूल्यस्य उदयेन आघाततरङ्गाः उत्पन्नाः: द्विचक्रीयविद्युत्वाहनानां मूल्यं वर्धितम्, पुनःप्रयुक्तानां बैटरीणां च "स्क्रैपस्य मूल्ये वृद्धिः" अभवत् ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


आर्थिक पर्यवेक्षक संवाददाता पु झेन्यू "१ किलोग्रामः भवन्तं प्रायः ९ युआन् दातुं शक्नोति। अवश्यं, तत् बैटरी-विशिष्टप्रकारस्य उपरि निर्भरं भवति।" गतवर्षस्य समानकालस्य तुलने प्रायः द्विगुणितम्।

प्रयुक्तस्य सीस-अम्ल-बैटरी-पुनःप्रयोग-विपण्यस्य उच्च-समृद्धिः सीस-मूल्यानां प्रवृत्त्या सह निकटतया सम्बद्धा अस्ति । सीसस्य उपयोगः तुल्यकालिकरूपेण सान्द्रः इति अवगम्यते, यत्र प्रायः ९०% सीस-अम्ल-बैटरी-निर्माणे उपयुज्यते । लिथियम-बैटरी-इत्यस्य तुलने सीसा-अम्ल-बैटरी-इत्यस्य ऊर्जा-घनत्वं न्यूनं भवति, अल्पायुः च भवति, परन्तु तेषु न्यून-लाभः, उच्च-सुरक्षा च भवति

अस्मिन् वर्षे फेब्रुवरीमासे अन्ते यावत् सीसस्य वायदामूल्यानि सामान्यतया वर्धितानि, प्रतिटनं १६,००० युआन् इत्यस्मात् न्यूनं न्यूनं भवति स्म, जुलैमासे १९,००० युआन् प्रतिटनात् अधिकं भवति, येन विगतषड्वर्षेषु नूतनं उच्चतमं स्तरं स्थापितं "वृद्धि-सीसा-मूल्यानां व्यय-सञ्चारस्य कारणात् सीसा-अम्ल-बैटरी-उत्पादन-व्ययः अपि वर्धितः अस्ति, अतः अस्मिन् वर्षे अपि नूतनानां बैटरी-मूल्यानां वृद्धिः निरन्तरं भवति" इति झुओचुआङ्ग-सूचना-संस्थायाः विश्लेषकः झाओ फी आर्थिक-पर्यवेक्षक-पत्रिकायाः ​​समीपे अवदत् .

२२ जुलै दिनाङ्के प्रमुखः बैटरीनिर्माता तिआनेन्ग् समूहः एकं सूचनां जारीकृतवान् यत् कच्चामालस्य मूल्येषु निरन्तरवृद्धेः कारणात् पुनः तिआनेन्ग् ब्राण्ड् इत्यस्य अन्तर्गतं सर्वेषां बैटरीश्रृङ्खलानां पूर्वकारखानामूल्यानि वर्धयिष्यति इति २३ जुलै दिनाङ्के चाओवेई पावर इत्यनेन अपि सूचना जारीकृता यत् सीसस्य मूल्यं बहुवारं ऐतिहासिकं उच्चतमं स्तरं प्राप्तवान्, येन बैटरी उत्पादनव्ययस्य निरन्तरवृद्धिः अधिका अभवत्, उत्पादस्य मूल्यं च वर्धयिष्यति

अधुना यथा यादी, एम्मा, टेलिंग् इत्यादीनां ब्राण्ड्-द्विचक्रीय-विद्युत्-वाहनानां मूल्यानि क्रमेण वर्धितानि सन्ति, तथैव अधिकाधिकाः द्वितीय-तृतीय-स्तरीयाः लघु-ब्राण्ड्-संस्थाः अपि तस्य अनुसरणं कृतवन्तः, अनेकेषां मूल्यानि च द्विचक्रयुक्तानि विद्युत्वाहनानि शतशः युआन्-रूप्यकाणि वर्धितानि सन्ति । द्विचक्रीयविद्युत्वाहनानां विपरीतम्, त्रिचक्रीयविद्युत्वाहनेषु येषु अधिकं इस्पातस्य उपयोगः भवति, तेषु द्वयोः पक्षयोः व्ययपरिवर्तनं दृष्टं यतः इस्पातस्य मूल्येषु निरन्तरं पतनं भवति, वर्तमानस्य उत्पादस्य मूल्यं च तुल्यकालिकरूपेण स्थिरम् अस्ति

लिथियम बैटरी तथा सोडियम बैटरी प्रतिस्थापन प्रभाव

सीसमूल्यानां वृद्धेः चालकशक्तिः आपूर्तिपक्षतः एव आगच्छति । ज़ुओचुआङ्ग सूचना आर्थिक पर्यवेक्षकं प्रति अवदत् यत् अस्मिन् वर्षे द्वितीयत्रिमासे कच्चामालस्य अभावात् शोधनालयाः निष्क्रियरूपेण उत्पादनं न्यूनीकृतवन्तः, सीसस्य पिण्डस्य आपूर्तिपक्षः निरन्तरं कठिनः अस्ति, मौलिकाः च वृषभाः सक्रियरूपेण प्रवेशं कृतवन्तः मार्केट्, सीसमूल्यानि दृढतया वर्धयन्।

ज़ुओचुआङ्ग सूचनादत्तांशैः ज्ञायते यत् वर्षस्य प्रथमार्धे घरेलुसीसा-उद्योगस्य समग्र-सञ्चालन-दरः गतवर्षस्य स्तरात् किञ्चित् न्यूनः आसीत्, तथा च सीसा-पिण्डस्य समग्र-आपूर्तिः संकुचिता अभवत् कुल घरेलु परिष्कृतसीसस्य उत्पादनस्य प्रारम्भिकं मूल्यं प्रायः २.९६२७ मिलियन टन अस्ति, यत् वर्षे वर्षे १६९,००० टन अथवा ५.४% न्यूनता अस्ति

सीस-उद्योगशृङ्खलायाः ताम्र-एल्युमिनियम-जस्ता-आदिषु च महत्त्वपूर्णः अन्तरः अस्ति यत् पुनःप्रयुक्तस्य सीसस्य अनुपातः अतीव अधिकः भवति, यत् मूलतः प्राथमिकसीसस्य उत्पादन-परिमाणस्य समानम् अस्ति वर्षस्य प्रथमार्धे प्राथमिकसीसस्य उत्पादनस्य प्रारम्भिकं मूल्यं १५६८ मिलियन टन आसीत्, यत् वर्षे वर्षे ३.२७% न्यूनता अभवत्, द्वितीयकसीसस्य उत्पादनस्य प्रारम्भिकं मूल्यं वर्षे वर्षे १३.९४७ मिलियन टन आसीत् ७.६८% न्यूनता अभवत् ।

सीसापुनःप्रयोगशृङ्खलायां "अपशिष्टसीसापुनःप्रयोगः-गलना-अनुप्रयोगः" इति अन्तर्भवति जिन्रुई फ्यूचर्स रिसर्च इन्स्टिट्यूट् इत्यस्य प्रतिवेदने मन्यते यत् "अस्मिन् वर्षे अपशिष्टबैटरीणां न्यूनसङ्ख्यायाः एकं कारणं अस्ति यत् अन्तिमेषु वर्षेषु लिथियमबैटरीनां प्रवेशस्य दरः महतीं वर्धितः, येन सीसा-अम्ल-बैटरी-इत्यस्य स्थाने प्रत्यक्षतया न्यूनता अभवत् सीस-अम्ल-अपशिष्ट-बैटरी-प्रतिस्थापन-आयतनम्।"

सार्वजनिकसूचनाः दर्शयति यत् मम देशस्य ४१% सीस-अम्ल-बैटरी विद्युत्-वाहनेषु, २४% वाहन-(प्रारम्भ)-विद्युत्-आपूर्तिरूपेण, १०% संचारार्थं आपत्कालीन-यूपीएस-रूपेण च उपयुज्यते विद्युत्वाहनानां विद्युत्स्रोतरूपेण सीस-अम्ल-बैटरी मुख्यतया विद्युत्-साइकिलेषु विद्युत्-त्रिचक्रिकासु च उपयुज्यते, तेषां सीस-उपभोगः कुल-उपभोगस्य क्रमशः ३०%, ११% च भवति

अन्तिमेषु वर्षेषु लिथियम-सञ्चालित-बैटरी-इत्यनेन न केवलं नूतन-ऊर्जा-वाहन-विपण्यं बहु प्रभावितं कृतम्, अपितु द्विचक्रीय-विद्युत्-वाहन-विपण्यं अपि प्रभावितं कर्तुं आरब्धम् गाओगोङ्ग औद्योगिकसंशोधनस्य लिथियमबैटरीसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् २०२२ तमे वर्षे वैश्विकलिथियमबैटरीद्विचक्रवाहनस्य उत्पादनं प्रायः २७.३५ मिलियनं यूनिट् भविष्यति, यत्र लिथियमबैटरीप्रवेशदरः ३१.४% भविष्यति, यत् ३०% अधिकं भवति

लिथियमबैटरी इत्यस्य अतिरिक्तं द्विचक्रीयविद्युत्वाहनविपण्ये सोडियमबैटरी अपि उदयमानं बलम् अस्ति । २०२३ तमस्य वर्षस्य मार्चमासे द्विचक्रीयविद्युत्वाहनानां नेता यादी इत्यनेन सोडियम-आयन-बैटरी "जी ना नम्बर १" इति तस्य सहायकवाहनं च जी ना एस ९ इति विमोचितम् । झिन्री, एम्मा च निकटतया अनुसरणं कृत्वा सोडियम बैटरी द्विचक्रीयवाहनानि अपि प्रक्षेपितवन्तौ ।

सोडियम-बैटरी-इत्यस्य पारम्परिक-सीस-अम्ल-बैटरी-इत्यस्य अपेक्षया ऊर्जा-घनत्वस्य लाभः भवति, तथा च लिथियम-बैटरी-इत्यस्य अपेक्षया मूल्य-लाभः भवति । यादी पूर्वं भविष्यवाणीं कृतवान् यत् भविष्ये विद्युत्-द्विचक्रीयवाहनविपण्ये सोडियम-बैटरी, लिथियम-बैटरी, सीस-अम्ल-बैटरी च सह-अस्तित्वं प्राप्नुयुः, विकासं च करिष्यन्ति, सोडियम-बैटरी २०-३०% विपण्यभागं प्राप्तुं शक्नुवन्ति

तदतिरिक्तं जिनरुई फ्यूचर्स रिसर्च इन्स्टिट्यूट् प्रतिवेदने मन्यते यत् ऑटोमोबाइल इलेक्ट्रिक स्टार्ट बैटरी इत्यस्य औसतप्रतिस्थापनचक्रं त्रयः वर्षाणि भवति अस्य आधारेण अस्मिन् वर्षे स्क्रैपिंगस्य मात्रा २०२१ तमे वर्षे प्रत्यक्षतया सम्बद्धा अस्ति, यत् महामारीद्वारा प्रभावितम् अस्ति, तस्य उत्पादनं न्यूनम् अस्ति , विशेषतः विगतवर्षद्वये नूतनानां ऊर्जावाहनानां द्रुतगतिना उदयः वाहन-प्रारम्भ-बैटरी-इत्यस्य एषः भागः अद्यापि प्रतिस्थापनचक्रं न प्राप्तवान्, यस्य परिणामेण वर्तमानकाले सीस-अम्ल-बैटरी-मात्रायां न्यूनता अभवत्

पुनःप्रयोगपक्षे व्याजक्रीडा तापयति

प्रयुक्तानां सीस-अम्ल-बैटरीनां अपर्याप्त-आपूर्तिः औद्योगिक-शृङ्खलायां विविध-लिङ्कानां मध्ये व्याज-क्रीडायाः अपि सम्बन्धी अस्ति । एतत् अवगम्यते यत् प्रयुक्तानि सीसा-अम्ल-बैटरी प्रायः प्रथमं व्यक्तिगत-व्यापारिभिः उपभोक्तृभ्यः क्रियन्ते, ततः प्रयुक्त-बैटरी-पुनःप्रयोगकर्तारः तान् व्यक्तिगत-व्यापारिभ्यः क्रियन्ते, पुनःप्रयुक्त-सीस-शोधनालयेभ्यः विक्रयन्ति च यतः व्यक्तिगतव्यापारिणां लाभः पुनःप्रयोगस्य मूल्यान्तरात्, भण्डारणं कृत्वा आनयितसमयान्तरस्य आयात् च आगच्छति । सीसमूल्यानां वर्धमानस्य सम्मुखे बहवः व्यक्तिगतव्यापारिणः विक्रयणं कर्तुं संकोचम् आरब्धवन्तः, अतः आपूर्ति-माङ्गयोः विरोधाभासः अधिकः अभवत् ।

जिनरुई फ्यूचर्स रिसर्च इन्स्टिट्यूट् इत्यस्य प्रतिवेदने ज्ञायते यत् अपशिष्टबैटरीपुनःप्रयोगकाः सामान्यतया अस्मिन् वर्षे अपशिष्टबैटरीपुनःप्रयोगकर्तृणां वार्षिकपुनःप्रयोगस्य मात्रा प्रायः १०,००० टनतः ४०,००० टनपर्यन्तं भवति अस्मिन् वर्षे सामान्यतया ३०% तः ३०% पर्यन्तं न्यूनता अभवत्, यत्र व्यक्तिगतकम्पनयः ५०% पर्यन्तं न्यूनीकृतवन्तः ।

"गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे जियाङ्गसु, हुनान्, अनहुई, युन्नान्, शान्क्सी, गुआङ्गक्सी इत्यादिषु क्षेत्रेषु सीसस्य उत्पादनक्षमता वर्धिता अस्ति। अपशिष्टबैटरीणां आपूर्तिमागधयोः विरोधाभासः तीव्रः अभवत्। विभिन्नस्थानेषु शोधनालयाः सन्ति कच्चामालस्य स्पर्धां कर्तुं सक्रियरूपेण मूल्यानि वर्धयन् अपशिष्टबैटरीविपण्यं मञ्चितं भवति।'

व्यक्तिगतव्यापारिणः विक्रयणं कर्तुं अनिच्छन्ति इति कारणतः अपशिष्टबैटरीणां घरेलुविपण्यमूल्यं अप्रैलमासात् आरभ्य वर्धमानं वर्तते, वर्षस्य प्रथमार्धे जूनमासस्य २७ दिनाङ्के उच्चतमं बिन्दुं प्राप्तवान् ।करसहितस्य अपशिष्टबैटरीणां कारखानामूल्यं ११,५९० युआन्/टन, विगत अष्टवर्षेषु नूतनः उच्चतमः ।

ज्ञातव्यं यत् जुलैमासस्य अन्ते यावत् सीसस्य मूल्येषु निरन्तरं न्यूनतायाः लक्षणं दृश्यते । २२ जुलै दिनाङ्के शङ्घाई फ्यूचर्स एक्स्चेन्ज इत्यत्र शङ्घाई लीड् २४०८ इत्यस्य समापनमूल्यं १९,६५० युआन्/टन आसीत् ।

द्विचक्रीयविद्युत्वाहनानां उपभोक्तृणां कृते जुलैमासतः अगस्तमासपर्यन्तं चरमऋतुः भवति इति अवगम्यते, यतः बहवः जनाः आवागमनार्थं पदातिना गन्तुं न इच्छन्ति तथा च विद्युत्वाहनानि क्रेतुं चयनं कुर्वन्ति अवकाशस्य स्नातकस्य च ऋतुः, बहवः छात्राः अपि एतत् समयं यापयिष्यन्ति परिवहनार्थं विद्युत्वाहनस्य उपयोगं विचारयन्तु।

एवं सति सीसस्य मूल्यं निरन्तरं पतति वा ? अस्मिन् विषये प्रासंगिकाः एजेन्सीः आशावादीः न सन्ति। “जुलाई-अगस्त-मासेषु शिखर-उपभोग-ऋतुस्य आगमनेन अपशिष्ट-बैटरी-तनावपूर्ण-स्थितौ किञ्चित् सुधारः भविष्यति इति अपेक्षा अस्ति तदतिरिक्तं, विपरीत-चालान-नीतेः उन्नतिः, सीसस्य न्यून-स्क्रैप-आयतनम् इत्यादीनां कारकानाम् कारणात्। अस्मिन् वर्षे अपशिष्टबैटरीणां अभावः वर्धते इति वयं अपेक्षामहे यत् विपण्यां कच्चामालस्य कठिनं आपूर्तिः अद्यापि न समाप्तवती, सीसमूल्यानां व्ययकेन्द्रं च वर्धितम् सीसस्य मूल्येषु उच्चैः उतार-चढावः निरन्तरं भविष्यति" इति जिन्रुई फ्यूचर्स रिसर्च इन्स्टिट्यूट् प्रतिवेदने उक्तम्।

ज़ुओचुआङ्ग इन्फॉर्मेशन इत्यस्य अपि एतादृशं मतं वर्तते यत् "विपण्यं अपेक्षां करोति यत् वर्षस्य उत्तरार्धे कच्चामालस्य कठिनआपूर्तिः किञ्चित् सुगमं भविष्यति। यथा यथा सीसस्य पिण्डिकायाः ​​उत्पादनं शनैः शनैः पुनः स्वस्थं भवति तथा तथा विपण्यमूल्यानि मौलिकरूपेण पुनः आगन्तुं शक्नुवन्ति; तथापि, सन्दर्भे अतिक्षमता, कच्चामालस्य अभावः अद्यापि व्ययस्य प्रभावं करिष्यति, वर्षस्य उत्तरार्धे सीसस्य मूल्यानि उच्चस्तरस्य चालनार्थं समर्थितानि सन्ति १७,५०० तः १९,५०० युआन्/टनपर्यन्तं भवति, मूल्यकेन्द्रं च वर्षस्य प्रथमार्धे तस्मात् अधिकं भविष्यति” इति ।

प्रतिलिपिधर्मकथनम् : उपर्युक्ता सामग्री "आर्थिकपर्यवेक्षकस्य" मूलकृतिः अस्ति, प्रतिलिपिधर्मः च "आर्थिकपर्यवेक्षकस्य" अस्ति । आर्थिकपर्यवेक्षकस्य प्राधिकरणं विना पुनर्मुद्रणं वा प्रतिबिम्बीकरणं वा सख्यं निषिद्धम् अस्ति, अन्यथा प्रासंगिकाः अभिनेतारः कानूनीरूपेण उत्तरदायी भविष्यन्ति। प्रतिलिपिधर्मसहकार्यार्थं कृपया सम्पर्कं कुर्वन्तु: [010-60910566-1260] ।


पु झेनु आर्थिक पर्यवेक्षक संवाददाता

वाहन-उद्योग-नीतिषु, उद्योग-उद्यम-परिवर्तनं इत्यादिषु ध्यानं ददाति, स्वतन्त्र-ब्राण्ड्-मुख्यधारा-संयुक्त-उद्यम-ब्राण्ड्-विषये अधिकं ध्यानं ददाति, विश्लेषणे, प्रतिवेदने च उत्तमः अस्ति
सम्पर्क ईमेल: [email protected]
WeChat ID: enqingranfang