समाचारं

"फ्लोर् किङ्ग्" शेन्हुआ इण्डस्ट्रियल् तृतीयवारं हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये प्रवेशं कृतवान् यत् राजस्वस्य समर्थनार्थं मूल्यवर्धनार्थं कियत् दूरं गन्तुं शक्नोति?

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"निवेशक संजाल" झांग Jingyi

अद्यतने, शेन्हुआ औद्योगिक होल्डिङ्ग्स् कम्पनी लिमिटेड (अतः शेन्हुआ औद्योगिक/कम्पनी इति उच्यते), गुआन् काउण्टी, हेबेई प्रान्तस्य आटा उत्पादनं निर्माणं च कम्पनी तृतीयवारं हाङ्गकाङ्ग-स्टॉक-एक्सचेंजं प्रति प्रॉस्पेक्टस् प्रस्तुतवती तथा च... हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्य-मण्डले सूचीकृत्य योजनां करोति झोङ्गताई-अन्तर्राष्ट्रीयः अस्य एकमात्रः प्रायोजकः अस्ति । कम्पनी जून २०२० तमे वर्षे मार्चमासे २०२१ तमे वर्षे च हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये द्विवारं सूचीकरण-आवेदनानि प्रदत्तवती, परन्तु द्वयोः अपि असफलता अभवत् ।

एतत् अवगम्यते यत् आटाप्रसंस्करण-उद्योगः तुल्यकालिकरूपेण न्यून-प्रवेश-बाधायुक्तः, तुल्यकालिकरूपेण उच्च-एकरूपता चयुक्तः अस्ति

फ्रॉस्ट् एण्ड् सुलिवन् रिपोर्ट् इत्यस्य अनुसारं हेबेई प्रान्ते विशेषचूर्णस्य विक्रयमात्रायाः दृष्ट्या शेन्हुआ उद्योगः हेबेई प्रान्ते तृतीयस्थाने अस्ति, यस्य विपण्यभागः प्रायः ३.७% अस्ति राष्ट्रव्यापीरूपेण आटाविक्रयस्य आधारेण चीनदेशस्य सर्वेषु आटानिर्मातृषु शेन्हुआ इण्डस्ट्रियलः ३१ तः ३५ पर्यन्तं स्थानं प्राप्नोति, यस्य विपण्यभागः केवलं ०.२% भवति, विपण्यभागः न्यूनः च अस्ति

गम्भीर-उद्योग-क्रान्ति-मध्ये शेनहुआ-उद्योगः अद्यापि स्वकीयं विशिष्टं प्रतिस्पर्धां न निर्मितवान्, तस्य सामना एकः उत्पाद-प्रकारः, एकः परिचालन-प्रतिरूपः, चिन्ताजनक-वित्तीय-स्थितिः च इत्यादीनां कष्टानां सामनां करोति अतः हाङ्गकाङ्ग-नगरस्य आईपीओ-क्रीडायां तृतीयप्रयासे कम्पनीयाः विजयस्य सम्भावनाः काः सन्ति ?

एकल उत्पादप्रकारः, राजस्वस्य समर्थनार्थं मूल्यवृद्धेः उपरि अवलम्ब्य

शेन्हुआ औद्योगिक चीनदेशस्य हेबेइ-नगरे स्थितस्य विशेषचूर्ण-उत्पादानाम् निर्माता अस्ति, यस्य स्थापना २००२ तमे वर्षे अभवत् । कम्पनी २० वर्षाणाम् अधिककालस्य इतिहासस्य "जिनसेन्घुआ" ब्राण्ड् इत्यस्य अन्तर्गतं आटा-उत्पादानाम्, आटा-उपोत्पादानाञ्च विक्रयं करोति ।

प्रॉस्पेक्टस् दर्शयति यत् २०२१ तः २०२३ पर्यन्तं शेन्हुआ इण्डस्ट्रियल् क्रमशः ५० कोटि युआन्, ४६९ मिलियन युआन्, ५४४ मिलियन युआन् च राजस्वं प्राप्तवान्, तथा च क्रमशः ३२.०५४ मिलियन युआन्, ४५.२५६ मिलियन युआन्, ४०.४९७ मिलियन युआन् च शुद्धलाभं प्राप्तवान् यद्यपि कम्पनी त्रयः वर्षाणि यावत् क्रमशः लाभं प्राप्तवती अस्ति तथापि २०२३ तमे वर्षे तस्याः राजस्वं वर्षे वर्षे १६.०९% वर्धितम्, परन्तु तस्याः शुद्धलाभः वर्षे वर्षे १०% न्यूनः अभवत् लाभं न वर्धयित्वा राजस्वं वर्धयितुं।

वर्तमानबाजारवातावरणे उत्पादवैविध्यं निगमप्रतिस्पर्धायाः मूलतत्त्वेषु अन्यतमं जातम् तथापि शेन्हुआ औद्योगिकस्य वर्तमानउत्पादवर्गाः तुल्यकालिकरूपेण एककाः सन्ति, मुख्यतया आटे उत्पादेषु केन्द्रीकृताः सन्ति कम्पनीयाः ८०% अधिकं राजस्वं आटा-उत्पादानाम् अस्ति, यत् साधारणं विशेष-पिष्टं, ताप-उपचारितं विशेष-पिष्टं च भवति । तेषु साधारणविशेषचूर्णस्य राजस्वस्य सर्वाधिकं भागः भवति, यत्र २०२१ तः २०२३ पर्यन्तं कुलराजस्वस्य क्रमशः ६४.१%, ५५.९%, ५८.४% च भवति

उत्पादविक्रयस्य दृष्ट्या २०२१ तः २०२३ पर्यन्तं शेन्हुआ उद्योगस्य कुलविक्रयमात्रा क्रमशः १६८,९०० टन, १३७,१०० टन, १६०,६०० टन च अस्ति २०२३ शेनहुआ ​​इण्डस्ट्रियलस्य विक्रयस्य कृते सर्वोत्तमः वर्षः नास्ति यस्य कारणं २०२३ तमे वर्षे विगतत्रिषु वर्षेषु सर्वाधिकं राजस्वं प्राप्तुं शक्नोति तस्य कारणं साधारणविशेषचूर्णं, तापचिकित्साविशेषचूर्णं च सहितस्य द्वयोः मूल-उत्पादयोः मूल्यवृद्धिः अस्ति

२०२३ तमे वर्षे शेन्हुआ इण्डस्ट्रियलस्य साधारणस्य विशेषचूर्णस्य मूल्यं वर्षे वर्षे ५ सेण्ट् वर्धयित्वा प्रतिकिलोग्रामं ३.६८ युआन् यावत् भविष्यति, तथा च मूल्यं प्रतिटनं ५० युआन् वर्धयिष्यति; प्रतिकिलोग्रामं वर्षे वर्षे, मूल्यं च १८० युआन् प्रतिटनं वर्धयिष्यति ।

द्रष्टुं शक्यते यत् यद्यपि शेन्हुआ इण्डस्ट्रियल् इत्यनेन विगतत्रिषु वर्षेषु राजस्वस्य शुद्धलाभस्य च वृद्धिः प्राप्ता तथापि एषा वृद्धिप्रवृत्तिः आटा-उत्पादानाम् विक्रयणस्य उपरि अत्यन्तं निर्भरः अस्ति ज्ञातव्यं यत् कम्पनीयाः उत्पादानाम् विक्रयमात्रायां महती उतार-चढावः भवति, तथा च लाभवृद्धिः विक्रयमात्रायां निरन्तरं वृद्ध्या न भवति, अपितु परिचालन-आयस्य वर्धनार्थं उत्पादमूल्यानां वृद्ध्या भवति

बृहत्ग्राहकानाम् उपरि निर्भरता वर्धिता

एकल उत्पादपङ्क्तौ अतिरिक्तं शेनहुआ ​​इण्डस्ट्रियलस्य परिचालनप्रतिरूपं एकं विशेषता अपि प्रस्तुतं करोति यत् इदं मुख्यतया खाद्यसंसाधकानां थोकविक्रेतृग्राहकानाम् (B-end ग्राहकानाम्) कृते विक्रयति तथा च To C-end मार्केट् इत्यस्य अभावः अस्ति। सामान्यतया, ये खाद्यकम्पनयः To B व्यवसाये अवलम्बन्ते, तेषां ग्राहकानाम् उपरि अपि तुल्यकालिकरूपेण अधिका निर्भरता भविष्यति, प्रमुखग्राहकानाम् कार्यप्रदर्शनेन प्रतिबन्धितत्वस्य जोखिमः अपि अस्ति

प्रॉस्पेक्टस् इत्यस्य अनुसारं शेन्हुआ इण्डस्ट्रियल इत्यस्य स्थितिः एतादृशी अस्ति । कम्पनी विशेषतया राजस्वस्य कृते स्वस्य शीर्षपञ्चग्राहकानाम् उपरि निर्भरं वर्तते । अपरपक्षे कम्पनीयाः २/३ तः अधिकाः ग्राहकाः नष्टाः, २०२१ तमे वर्षे २९८ ग्राहकानाम् संख्या २०२३ तमे वर्षे ९२ यावत् न्यूनीकृता अस्ति ।ग्राहकसान्द्रता महती वर्धिता अस्ति

बृहत्ग्राहकानाम् अत्यधिकनिर्भरतायाः कारणेन ग्राहकसम्बन्धेषु परिवर्तनं वा माङ्गल्यं वा संकुचति चेत् कम्पनीयाः भविष्यस्य राजस्वस्य उपरि अनिश्चितप्रभावाः भविष्यन्ति, तथा च कम्पनीयाः व्यवसायस्य स्थिरतां अपि प्रभावितं कर्तुं शक्नोति

ज्ञातव्यं यत् डाली ग्रुप् इति प्रसिद्धा बेक्ड् गुड्स कम्पनी अपि शेन्हुआ इण्डस्ट्री इत्यस्य पञ्चसु बृहत्तमेषु ग्राहकेषु अन्यतमः अस्ति । परन्तु अन्तिमेषु वर्षेषु डाली समूहाय कम्पनीयाः विक्रयः निरन्तरं न्यूनः अभवत्, २०२१ तमे वर्षे १३५ मिलियन युआन् इत्यस्मात् २०२३ तमे वर्षे ६४.४१९ मिलियन युआन् यावत्, प्रथमबृहत्तमग्राहकात् तृतीयबृहत्तमग्राहकपर्यन्तं तस्याः श्रेणी अपि न्यूनीभूता अस्ति

चिन्ताजनक आर्थिक स्थिति

शेन्हुआ औद्योगिक वित्तीयजोखिमस्य दृष्ट्या बहुविधचुनौत्यस्य सामनां करोति, ये मुख्यतया उच्चसम्पत्तौ-देयता-अनुपातेन, चालू-देयतासु वृद्धिः, वर्षद्वयस्य कृते नकारात्मक-सञ्चालन-नगद-प्रवाहेन, सॉल्वेन्सी-क्षयेन च प्रतिबिम्बिताः सन्ति

सर्वप्रथमं शेन्हुआ इण्डस्ट्रियलस्य परिचालननगदप्रवाहः वर्षद्वयं यावत् क्रमशः नकारात्मकः अस्ति । प्रॉस्पेक्टस्-अनुसारं कम्पनीयाः २०२१ तमे वर्षे अद्यापि ३८ लक्षं युआन् सकारात्मकं नकदप्रवाहः आसीत्, परन्तु ततः सा तीक्ष्णं मोडं गृहीतवती, २०२२ तमे वर्षे २०२३ तमे वर्षे च क्रमशः -१६१ मिलियन युआन् -१२५ मिलियन युआन् इत्येव पतितवती एतेन ज्ञायते यत् कम्पनीयाः मुख्यव्यापारक्रियाकलापयोः नकदप्रवाहस्य बहिर्वाहस्य च असन्तुलनं निरन्तरं तीव्रं भवति, येन तस्याः दैनिकसञ्चालनपूञ्जीशृङ्खलायां महत्त्वपूर्णः दबावः जातः

द्वितीयं, शेन्हुआ इण्डस्ट्रियलस्य ऋणानुपातः २०२१ तमे वर्षे १०४.९% आसीत्, २०२२ तमे वर्षे १४७.५% यावत् वर्धितः, २०२३ तमे वर्षे १६६% उच्चतमं स्तरं प्राप्तवान् । विशेषतः, कम्पनीयाः वर्तमानदेयता २०२३ तमे वर्षे प्रायः १५५ मिलियन युआन् तः प्रायः ४२९ मिलियन युआन् यावत् महतीं वृद्धिं प्राप्स्यति । एषा वृद्धिश्रृङ्खला न केवलं कम्पनीयाः पूंजीसंरचनायाः वर्धमानं भारीं ऋणभारं प्रकाशयति, अपितु सम्भाव्यवित्तीयउत्तोलनजोखिमान् ऋणपुनर्भुक्तिदबावं च प्रतिबिम्बयति, येन कम्पनीयाः दीर्घकालीनवित्तीयस्वास्थ्यस्य कृते चुनौतीः उत्पन्नाः सन्ति

परन्तु चालूदेयतानां तीव्रवृद्धेः तीक्ष्णविपरीतरूपेण कम्पनीयाः चालूसम्पत्तयः क्रमेण न्यूनाः भवन्ति । शेन्हुआ इण्डस्ट्रियलस्य वर्तमानसम्पत्तयः २०२२ तमस्य वर्षस्य अन्ते प्रायः ५२२ मिलियन युआन् तः २०२३ तमस्य वर्षस्य अन्ते प्रायः ४३७ मिलियन युआन् यावत् न्यूनीकृता ।

अन्ते शेन्हुआ इण्डस्ट्रियलस्य “बैङ्कादिऋणानि” अपि वर्धन्ते । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः बैंकस्य अन्ये च ऋणानि क्रमशः २८९ मिलियन युआन्, ४७३ मिलियन युआन्, ६० कोटि युआन् च आसन् २०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते यावत् ६८२ मिलियन युआन् इति नूतनं उच्चतमं स्तरं प्राप्तवान् ज्ञातव्यं यत् शेन्हुआ औद्योगिकस्य नियन्त्रकभागधारकः याओ झीवानः सम्प्रति हेबेई गुआन् ग्रामीणवाणिज्यिकबैङ्कस्य निदेशकरूपेण कार्यं करोति, २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं कम्पनीयाः ऋणं अद्यापि ३० मिलियन युआन् अस्ति यत् न अभवत् बैंकाय प्रतिदत्तम्।

सम्भवतः, शेन्हुआ इण्डस्ट्रियलस्य सार्वजनिकरूपेण गत्वा धनसङ्ग्रहस्य उत्सुकता अपि तस्य वित्तीयस्थित्या सह सम्बद्धा अस्ति। कम्पनी स्वस्य प्रॉस्पेक्टस् मध्ये स्वीकृतवती यत् सा प्राप्तेः भागस्य उपयोगं "बैङ्केभ्यः अन्येभ्यः वित्तीयसंस्थाभ्यः च कतिपयानि विद्यमानऋणानि परिशोधयितुं" योजनां करोति परन्तु उपरि उक्ताः सर्वाः गम्भीराः समस्याः दृष्ट्वा अस्मिन् समये शेन्हुआ इण्डस्ट्रियलः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सफलतया सूचीकृतः भवितुम् अर्हति वा ? "निवेशकजालम्" निरन्तरं ध्यानं दास्यति। (थिंकिंग फाइनेंस द्वारा निर्मित)■

शेन्हुआ उद्योग