समाचारं

उत्पत्तिकार्यकारिणः पुनः प्रशिक्षकान् परिवर्तितवन्तः किं स्वस्य उद्धारः अधिकं कठिनं भवति?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जेनेसिस् इत्यनेन ३१ जुलै दिनाङ्के घोषितं यत् झू जियाङ्ग् जेनेसिस् ऑटो सेल्स (शंघाई) कम्पनी लिमिटेड् इत्यस्य मुख्यकार्यकारीरूपेण कार्यं करिष्यति।एतत् पदं आधिकारिकतया ५ अगस्त २०२४ तः प्रभावी भविष्यति। कार्यभारं स्वीकृत्य झू जियाङ्गः चीनीयबाजारे जेनेसिस्-व्यापारविस्तारस्य प्रगतेः च प्रचारार्थं प्रतिबद्धः भविष्यति ।

अहम् अद्यापि स्मरामि यत् वर्षत्रयपूर्वं जेनेसिस् इत्यनेन ३,२८१ ड्रोन्-यानानां उपयोगेन शाङ्घाई-नगरस्य बण्ड्-इत्यत्र "नमस्ते, चीन" इति शब्दाः निर्मिताः, गिनीज-विश्व-अभिलेखं भङ्ग्य आयातानां माध्यमेन चीनीय-विपण्यं प्रति प्रत्यागन्तुं च उच्च-प्रोफाइल-घोषणा कृता वस्तुतः चीनदेशस्य विपण्यां तृतीयवारं ब्राण्ड् आगतः। २००८ तमे वर्षे २०१४ तमे वर्षे च जेनेसिस् क्रमशः "जेनेसिस्" "जेनेसिस्" इति नाम्ना चीनदेशं प्रविष्टवान्, परन्तु मन्दविक्रयणस्य कारणात् दुःखदरूपेण निवृत्तः भवितुम् अभवत् । परन्तु जेनेसिस् न त्यक्त्वा अस्मिन् समये आयातद्वारा पुनरागमनं कृतवान्, अत्यन्तं प्रतिस्पर्धात्मके चीनीयविपण्ये स्थानं प्राप्तुं आशां कुर्वन् ।

तस्मिन् समये तदानीन्तनः जेनेसिस्-संस्थायाः मुख्यकार्यकारी हे रुइसी इत्यनेन स्पष्टतया सूचितं यत् चीनीयविपण्ये प्रवेशस्य प्रथमं कार्यं ब्राण्ड्-प्रतिबिम्बं निर्माय विपण्यस्थानं निर्धारयितुं भवति अनेकसार्वजनिकसाक्षात्कारेषु सः बहुवारं बोधितवान् यत् तस्य कार्यस्य प्रभावशीलतां मापनार्थं मुख्यसूचकाः ब्राण्ड्-निर्माणस्य परिणामाः, ब्राण्डस्य विपण्यां लोकप्रियता च सन्ति

परन्तु हे रुइसी इत्यस्य एताः अपेक्षाः तदनन्तरं यथा अपेक्षितं तथा न साकाराः । विक्रय-टर्मिनल्-आँकडानां अनुसारं २०२३ तमे वर्षे चीनीय-विपण्ये जेनेसिस्-विक्रयः केवलं १५५८ वाहनानां भवति, २०२२ तमे वर्षे च विक्रयः केवलं १,४५७ वाहनानां भवति ।

अधुना यावत् जेनेसिस् G70, GV70, G80, 2019 इति प्रक्षेपणं कृतवान् ।GV80 तथा GV60, अनेके मॉडल् सहितम् । समृद्धं मॉडलचयनं कृत्वा अपि जेनेसिस् अद्यापि स्वस्य घरेलुविपण्ये आव्हानानां सामनां करोति । एकतः ब्राण्ड्-जागरूकतायाः तुल्यकालिकस्य न्यूनतायाः कारणात् तस्य ब्राण्ड्-आकर्षणस्य, व्यय-प्रभावशीलतायाः च स्पर्धायां लाभः नास्ति । अपरपक्षे कोरियादेशस्य काराः विशेषतः हुण्डाई-ब्राण्ड्-कम्पनयः चीनीयविपण्ये सुप्रसिद्धाः न सन्ति, तेषां विपण्यभागः अपि तीव्रगत्या न्यूनः भवति सांख्यिकी दर्शयति यत् २०१९ तः २०२१ पर्यन्तं चीनीयविपण्ये कोरियादेशस्य कारानाम् भागः ४.७% तः २.४% यावत् न्यूनः अभवत्, २०२३ तमे वर्षे च एषः अनुपातः १.५% यावत् अपि न्यूनः भविष्यति

विक्रयदत्तांशस्य सुधारस्य अभावात् अपि अक्टोबर् २०२३ तमे वर्षे हे रुइसी इत्यस्य राजीनामा अभवत् ।ततः परं तस्य पदस्य स्थाने जेनेसिस् मुख्यसमन्वयकः ली झे इत्ययं स्थापितः

२०२३ तमस्य वर्षस्य अक्टोबर्-मासे आयोजिते जेनेसिस् चाइना-सर्वकर्मचारि-समागमे तत्कालीनः मुख्यसमन्वयकः ली झे इत्यनेन घोषितं यत् १० मासाभ्यः न्यूनेन समये चीनदेशे जेनेसिस्-सङ्घस्य हानिः १२ अर्ब-युआन्-पर्यन्तं अभवत् तस्मादपि चिन्ताजनकं यत् चीनीयविपण्ये प्रवेशात् परं वर्षत्रयेषु जेनेसिस्-संस्थायाः ३ अर्ब-युआन्-पर्यन्तं सञ्चितहानिः अभवत् ।

जेनेसिस् इत्यस्य कृते ब्राण्ड्-सञ्चालने उत्तमः पतवारः एव सर्वाधिकं तात्कालिकः आवश्यकता अस्ति । अस्य विचारस्य आधारेण एव जेनेसिस् इत्यनेन चीनीयविपण्ये जेनेसिस् इत्यस्य नूतनस्य मुख्यकार्यकारीरूपेण कार्यं कर्तुं नूतनानां ब्राण्ड्-सञ्चालनस्य विस्तृत-अनुभवं विद्यमानस्य प्रतिभायाः झू जियाङ्ग-इत्यस्य चयनं कृतम्

जेनेसिसस्य वैश्विकप्रमुखः सोङ्ग मिन्क्युः स्पष्टतया झू जियाङ्गस्य सम्मिलितस्य विषये विश्वासेन परिपूर्णः अस्ति। सः अन्तर्राष्ट्रीयप्रसिद्धेषु वाहनब्राण्ड्षु चीनस्य विद्युत्वाहनउद्योगे च झू जियाङ्गस्य गहनप्रबन्धनपृष्ठभूमिं बोधयति स्म, तथा च दृढतया विश्वासं कृतवान् यत् झू जियाङ्गस्य सम्मिलितेन चीनीयबाजारे जेनेसिस् इत्यस्य निरन्तरविकासाय व्यापारविस्ताराय च सशक्तं नेतृत्वं प्रदास्यति।

झू जियाङ्ग इत्यस्य वाहन-उद्योगे २० वर्षाणाम् अधिकः अनुभवः अस्ति तथा च सः ब्राण्ड्-सहिताः अनेकेषु सुप्रसिद्धेषु वाहन-कम्पनीषु वरिष्ठ-प्रबन्धन-पदेषु कार्यं कृतवान्NIOबीएमडब्ल्यूMINIलेक्ससःतथाफोर्ड प्रतीक्षतु। जेनेसिस् इत्यत्र सम्मिलितुं पूर्वं झू जियाङ्गः चीनदेशे अमेरिकनविद्युत्वाहननिर्मातृकम्पन्योः लुसिड् इत्यस्य प्रथमप्रबन्धनिदेशकरूपेण २०२२ तमस्य वर्षस्य सितम्बरमासे नियुक्तः, चीनीयविपण्ये व्यापारविस्तारस्य प्रभारं स्वीकृतवान्

झू जियाङ्गस्य उपलब्धयः वाहन-उद्योगे सर्वथा उत्कृष्टाः सन्ति, विशेषतः ब्राण्ड्-निर्माणस्य विपणन-रणनीत्याः च दृष्ट्या, गहनव्यावसायिकगुणैः सह। २००३ तमे वर्षे झुजियाङ्गः बीएमडब्ल्यू ब्रिलियन्स-संस्थायां सम्मिलितः अभवत्, विपणनक्रियाकलापैः च संलग्नः आसीत्, २००८ तः २०१२ पर्यन्तं महाप्रबन्धकरूपेण च कार्यं कृतवान् ।BMW MINI ब्राण्ड् प्रबन्धन निदेशकः, अनन्तरं च MINI चीन ब्राण्ड् प्रबन्धनस्य उपाध्यक्षपदे पदोन्नतः, सफलतया MINI इत्यस्य उच्चस्तरीयव्यक्तिगतकारानाम् प्रतिनिधिरूपेण निर्माणं कृतवान् । २०१३ तमे वर्षे झू जियाङ्गः बीएमडब्ल्यू-इत्येतत् त्यक्त्वा लेक्सस्-क्लबं प्रति गतः । २०१७ तमे वर्षे यदा झू जियाङ्गः उपयोक्तृविकासस्य उपाध्यक्षत्वेन एनआईओ-सङ्घं सम्मिलितवान् तदा सः "एनआईओ-विपणनव्यवस्थायाः ब्राण्ड्-प्रवचनस्य च निर्मातृषु अन्यतमः" इति अपि प्रसिद्धः आसीत् तदतिरिक्तं झू जियाङ्गः जिदु ऑटोमोबाइलस्य उपाध्यक्षत्वेन अपि कार्यं कृतवान्, यः उपयोक्तृविकासस्य परिचालनस्य च उत्तरदायी आसीत् ।

जेनेसिस् इत्यस्य पूर्वध्वजस्य अनुसारं विक्रयणार्थं सर्वाणि मॉडल् २०२५ तमवर्षपर्यन्तं शुद्धविद्युत् भविष्यति । परन्तु वास्तविकता एषा यत् पूर्णविद्युत्करणस्य समयः आगन्तुं दूरम् अस्ति यदि वयम् अद्यापि मूलयोजनायां लप्यन्ते तर्हि वयं केवलं दलदलस्य अन्तः कर्षिष्यामः। अतः उत्पत्तिः संकरविपण्यं प्रति परिवर्तनस्य विषये चिन्तयितुं आरब्धवान् ।

जेनेसिस् अध्यक्षः माइक सोङ्गः पूर्वं एकस्मिन् साक्षात्कारे अवदत् यत् जेनेसिस् पूर्णतया शुद्धविद्युत्वाहनेषु ध्यानं न दत्त्वा आगामिवर्षे अधिकानि संकरमाडलं प्रक्षेपणं कर्तुं निवेशं कर्तुं योजनां करोति। परन्तु अधुना जेनेसिस्-उत्पाद-मात्रिकायां मुख्यतया पेट्रोल-शुद्ध-विद्युत्-उत्पादाः सन्ति, विक्रयणार्थं च संकर-माडलाः नास्ति । यदि भवान् यथाशीघ्रं हाइब्रिड् मॉडल् प्रारम्भं कर्तुम् इच्छति तर्हि हुण्डाई मोटर ग्रुप् इत्यस्मात् हाइब्रिड् प्रौद्योगिकी अवश्यं प्राप्नुयात्।

विश्वस्य बृहत्तमे नवीनऊर्जावाहनविपण्ये चीनदेशे जेनेसिस् इत्यस्य समक्षं घोरप्रतिस्पर्धा, विशालाः आव्हानाः च सन्ति । अद्यत्वे चीनस्य संकरवाहनविपण्ये तीव्रवृद्धिः एव अस्ति एषा प्रवृत्तिः जेनेसिसस्य कृते अनुकूलं विकासस्य वातावरणं प्रदातव्यम् आसीत् तथापि ब्राण्डस्य एव केषाञ्चन दोषाणां कारणात्, यथा ब्राण्ड्-जागरूकतायाः न्यूनतायाः, मार्केट्-स्वीकारस्य च कारणात् चीनीय-विपण्ये जेनेसिस्-संस्थायाः विकासः किञ्चित् सीमां यावत् बाधितः अस्ति

विशेषतः जेनेसिस् कृते, यत् २० वर्षाणाम् न्यूनकालं यावत् स्वतन्त्रम् अस्ति, तस्य ब्राण्ड्-मान्यता मूल्य-प्रीमियम-क्षमता च चीनीय-विपण्ये तुल्यकालिकरूपेण दुर्बलाः सन्ति यद्यपि ब्राण्ड्-संस्थायाः G70, GV80 इत्यादीनि मॉडल्-प्रक्षेपणं कृतम् अस्ति, तथापि, अधुना यावत्, तस्य मार्केट्-प्रतिक्रिया अभवत् अपेक्षां न पूरयति, तस्य प्रदर्शनं मध्यमं आसीत्, बहु विपण्यतरङ्गं च उत्तेजितुं असफलम् अभवत् ।

वर्तमानविपण्यवातावरणस्य सम्मुखीभूय जेनेसिस् आयातप्रतिरूपस्य अनुसरणं कृत्वा चीनीयविपण्ये सफलतां प्राप्तुम् इच्छति तर्हि निःसंदेहं बहूनां कष्टानां सामनां करिष्यति। चीनस्य नूतन ऊर्जावाहनविपण्ये उत्तमरीत्या एकीकृत्य जेनेसिस् इत्यस्य अधिकगहनपरिवर्तनस्य आवश्यकता वर्तते।

चामा चे इत्यस्य सारांशः

हुण्डाई मोटर ग्रुप् इत्यस्य विलासिताब्राण्ड् इति नाम्ना जेनेसिस् इत्यनेन चीनीयविपण्ये प्रवेशं कर्तुं त्रिवारं प्रयत्नः कृतः, परन्तु तस्य प्रदर्शनं प्रत्येकं समये अपेक्षां पूरयितुं असफलम् अभवत् वर्तमानस्य अधिकाधिकं प्रतिस्पर्धात्मके विलासिनीकारविपण्ये, तुल्यकालिकरूपेण आलापः आयातितः ब्राण्डः इति नाम्ना, जेनेसिस् अधिकगम्भीरचुनौत्यस्य सामनां करोति । नूतनस्य अधिकारीणः झू जियाङ्गस्य कृते तस्य नूतना ब्राण्ड्-रणनीतिः चीन-विपण्ये निरन्तरं पदं प्राप्तुं जेनेसिस्-संस्थायाः क्षमतायाः कृते महत्त्वपूर्णा अस्ति । परन्तु उत्पत्तिस्य वर्तमानस्थितेः भविष्यस्य उत्पादनियोजनस्य च आधारेण झू जियाङ्गः प्रचण्डदबावस्य सामनां कुर्वन् अस्ति । कदाचित् झू जियाङ्गस्य आगमनेन उत्पत्तिः किञ्चित् सुधारः भविष्यति, परन्तु अग्रिमस्तरं प्राप्तुं सुलभं नास्ति।