समाचारं

ताओबाओ आन्तरिकपरीक्षणविक्रयोत्तरवार्तालापसाधनम्: उपभोक्तृभिः सह संचारदक्षतां सुधारयितुम् तथा च प्रभावीरूपेण धनवापसीदरं न्यूनीकरोति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञापितं यत् "केवलं धनवापसी" नीतिं शिथिलं कुर्वन् ताओबाओ सर्वेषां ताओबाओ तथा Tmall व्यापारिणां कृते विक्रयोत्तरपरिदृश्येषु व्यापारिणां उपभोक्तृणां च स्वतन्त्रवार्तालापस्य आवश्यकतानां पूर्तये विक्रयोत्तरवार्तालापसाधनमपि प्रारभ्यते।


सामान्यपरिस्थितौ यदा क्रेता विक्रयोत्तरसेवाम् आरभते तदा व्यापारी केवलं अनियमितक्रेतुः विक्रयपश्चात् अनुरोधानाम् कृते (यथा मालस्य प्राप्तेः अनन्तरं पूर्णं धनवापसीं याचयितुम्, अथवा वैधवाउचरं दातुं असमर्थः भवितुं शक्नोति व्यापारिक-उत्तरदायी-प्रतिदानस्य इत्यादीनां कृते), व्यापारिणः केवलं अस्वीकारं क्रेतृभिः सह संचारमार्गरूपेण गणयितुं शक्नुवन्ति, येन वार्ताद्वारा समाधानं कर्तुं शक्यन्ते स्म समस्याः रूक्ष-अस्वीकारस्य कारणेन मञ्चस्य सहायता-अभिलाष-दरं मञ्च-दायित्व-दर-जोखिमं च वर्धयन्ति


रिपोर्ट्-अनुसारं, एतत् साधनं सम्प्रति केषाञ्चन व्यापारिणां कृते आन्तरिकपरीक्षणे अस्ति, तथा च विक्रय-उत्तर-परिदृश्येषु उपभोक्तृणां भिन्न-आवश्यकतानां अनुसारं उपभोक्तृभ्यः चयनार्थं विविधानि समाधानं स्वयमेव प्रदातुं शक्नोति, यथा उपभोक्तृभ्यः आराम-शब्दान् प्रेषयितुं तथा च क वार्ताविकल्पानां विविधता, तथा च धनवापसीं सफलतया धारयति, दरं 13% अधिकं भवति, प्रभावीरूपेण धनवापसीदरं न्यूनीकरोति।


यदि उपभोक्ता प्रणाल्या दत्ता वार्तालापयोजनया सन्तुष्टः अस्ति तर्हि प्रणाली स्वयमेव व्यापारिणः पूर्वनिर्धारितसञ्चालनानि यथा नकदवितरणं, कूपनवितरणं, धनवापसीनुमोदनं च निष्पादयिष्यति, येन व्यापारिणः विक्रयोत्तरसेवाक्षमतां सुदृढां कर्तुं साहाय्यं करिष्यति उपभोक्ता क्षतिपूर्तिं प्राप्स्यति तस्मिन् एव काले विक्रयानन्तरं प्रसंस्करणसमयः लघुः भवति।

अवश्यं, व्यापारी वार्तालापं आरब्धवान् ततः परं, धनवापसीसमयसमाप्तिः अद्यापि व्यापारिपक्षे एव भवति यदि क्रेता वार्तालापं स्वीकुर्वति तर्हि प्रणाली स्वयमेव वार्तालापयोजनानुसारं धनवापसीं करिष्यति यदि क्रेता वार्तालापं अङ्गीकुर्वति अथवा समयसमाप्तिः समाप्तः भवति तर्हि व्यापारिणः विक्रयपश्चात् आदेशस्य पुनः समीक्षां कर्तुं प्रवृत्ताः भविष्यन्ति।


IT House स्मरणं करोति यत् Taobao इत्यस्य विक्रयोत्तरवार्तालापसाधनं केवलं प्राप्तवस्तूनाम् धनवापसीं तथा च रिटर्न् कृते धनवापसीं (रिटर्न् इत्यस्मात् पूर्वं) कवरं करोति।