समाचारं

ऊनपक्षः बहिः अस्ति! "केवलं धनवापसी" इति नियमः अनुमानस्य साधनं न भवेत् इति कथं निवारयितुं शक्यते

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्यमञ्चानां "केवलं धनवापसी" सेवा सर्वदा विवादास्पदं भवति । एकतः उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं श्रेष्ठतया करोति तथा च मञ्चस्य प्रतिष्ठां उच्छ्रितं करोति इति भाति अपरतः अनुचितलाभान् प्राप्तुं बहुसंख्याकाः "ऊनपक्षाः" अपि उत्पन्नाः सन्ति; एतां स्थितिं परिवर्तयितुं ताओबाओ अगस्तमासस्य ९ दिनाङ्कात् आरभ्य "केवलं धनवापसी" सेवायां समायोजनस्य श्रृङ्खलां करिष्यति । नवीनविनियमानाम् अनुसारं उच्चगुणवत्तायुक्ताः व्यापारिणः "केवलं धनवापसी" अनुरोधं कर्तुं मञ्चेन सक्रियरूपेण हस्तक्षेपं न करिष्यन्ति।


ताओबाओ द्वारा निर्गतघोषणानुसारं "केवलं धनवापसी" सेवा अनुकूलितं भविष्यति, यत्र प्राप्तवस्तूनाम् "केवलं धनवापसी" इति असामान्यव्यवहारपरिचयप्रतिरूपस्य उन्नयनं असामान्यव्यवहारेन सह "केवलं धनवापसी" अनुरोधानाम् अङ्गीकारः च अस्ति तदतिरिक्तं ताओबाओ उच्चगुणवत्तायुक्तानां भण्डाराणां कृते विक्रयोत्तरहस्तक्षेपं न्यूनीकरिष्यति वा समाप्तं करिष्यति वा।

विशेषतः, येषां व्यापारिणां भण्डारव्यापकः अनुभवाङ्कः ४.८ तः न्यूनः नास्ति, तेषां कृते मञ्चः मालस्य प्राप्तेः अनन्तरं "केवलं धनवापसी" व्यवहारस्य समर्थनं कर्तुं Want Want इत्यस्य माध्यमेन सक्रियरूपेण हस्तक्षेपं न करिष्यति, अपितु व्यापारिणः प्रथमं उपभोक्तृभिः सह वार्तालापं कर्तुं प्रोत्साहयिष्यति अन्येषु शब्देषु अनुभवाङ्कः यथा अधिकः भवति तथा वणिजस्य निष्कासनशक्तिः अधिका भवति । तस्मिन् एव काले ताओबाओ इत्यनेन "केवलं धनवापसी" अपीललिङ्कमपि अनुकूलितं कृतम् यदा कश्चन व्यापारी अपीलं आरभते तदा मञ्चः तृतीयपक्षपरीक्षणसंस्थां उत्पादानाम् यादृच्छिकनिरीक्षणं कर्तुं वक्ष्यति यदि निरीक्षणं उत्तीर्णं भवति वणिक् हानिः क्षतिपूर्तिं कुर्वन्ति।

रिपोर्टरस्य अवगमनानुसारं, ताओबाओ इत्यस्य उन्नत "केवलं धनवापसी" परिचयप्रतिरूपं न केवलं असामान्यरूपेण उच्चं "केवलं धनवापसी" इत्यादीनां असामान्यव्यवहारानाम् अन्वेषणं सुदृढं करोति, अल्पवस्तूनि सह रिक्तसंकुलं प्रत्यागन्तुं, उच्चावृत्तियुक्तानां नकलीवस्तूनाम् प्रतिदानं च करोति, अपि च अयुक्तियुक्तेषु धनवापसीव्यवहारेषु निकटतया ध्यानं ददतु, "ऊनपक्षेषु" दमनं कुर्वन्तु, इमान्दारव्यापारिणां वैधअधिकारस्य हितस्य च रक्षणं कुर्वन्तु।

अन्तिमेषु वर्षेषु, ऑनलाइन-शॉपिङ्गस्य तीव्र-विकासेन, प्रमुख-ई-वाणिज्य-मञ्चेषु घोर-प्रतिस्पर्धायाः च सह, ई-वाणिज्य-मञ्चेषु उपभोक्तृणां सुविधायै "कोऽपि कारणं न प्रतिफलं", "शीघ्रं धनवापसी", "केवलं धनवापसी" इत्यादीनि नियमाः कार्यान्विताः सन्ति उपभोक्तृणां आकर्षणार्थं स्पर्धायाः महत्त्वपूर्णं साधनं जातम् अस्ति ।


परन्तु "केवलं धनवापसी" इत्यादीनां सेवानां उपयोगः केभ्यः "ऊनपक्षेभ्यः" कृतः, येन केषाञ्चन सामान्यव्यापाराणां अधिकाराः हिताः च हानिः भवति । यथा, केचन उपभोक्तारः २ वर्षपूर्वं क्रीतं ओष्ठकं प्रतिदत्तवन्तः, अथवा श्वापदभोजनं क्रीतवान् मिथ्या श्वापदमृत्युप्रमाणपत्रमपि प्राप्तवन्तः, "केवलं धनवापसी" इति आवेदनं कृतवन्तः एतादृशाः दुर्भावनापूर्णाः धनवापसीः केचन व्यापारिणः दुःखिताः भवन्ति । पूर्वं एकः प्रसंगः अभवत् यत्र "९.९ युआन् मूल्यस्य टी-शर्टः केवलं प्रतिदत्तः आसीत्, तथा च झेजिआङ्ग-विक्रेता क्रेतुः न्यायं प्राप्तुं यिवु-नगरात् सहस्रकिलोमीटर्-अधिकं गन्तुं न संकोचम् अकरोत् केचन व्यापारिणः अधिकाररक्षणार्थं अधिकं शुल्कमपि ददति, दुर्भावनापूर्णप्रतिदानस्य शङ्कितान् क्रेतान् न्यायालयं प्रति नेयन्ति च ।

अतः, मूलतः उपभोक्तृअधिकारस्य रक्षणार्थं ये नियमाः उद्दिष्टाः आसन्, ते किमर्थं परिवर्तिताः? वस्तुतः एषः नियमः उभयपक्षयोः "सज्जनयोः" अखण्डतायाः जनाः च इति तथ्यस्य आधारेण निर्मितः अस्ति । "केवलं धनवापसी" इति नियमस्य विषये केचन उपभोक्तारः अवदन् यत् एतेन प्रभावीरूपेण बेईमानव्यापारिणः निवर्तयितुं शक्यन्ते तथा च उपभोक्तृणां हितस्य रक्षणं कर्तुं शक्यते तथापि केचन उपभोक्तारः मन्यन्ते यत् यतः मञ्चे किमपि प्राप्तस्य अनन्तरं भवान् "केवलं धनवापसी" इति चिन्वितुं शक्नोति, ततः नियमाः समुचितरूपेण उपयोगः कर्तुं शक्यते। परन्तु वणिक् दृष्ट्या एषः नियमः अन्यायपूर्णः अस्ति यदि भवान् एकपक्षीयरूपेण धनं प्रतिदातुं प्रार्थ्यते तर्हि भवतः धनस्य मालस्य च हानिः कः करिष्यति ।


तदतिरिक्तं केचन उपभोक्तारः अवदन् यत् अस्य कारणात् एव सट्टाकाराः व्यापारिणां लाभं ग्रहीतुं अस्मिन् नियमे विद्यमानानाम् अन्तर्गतानां लाभं गृहीतवन्तः अनुभवं रक्षितुं क्रमेण। अनेके व्यापारिणः स्पष्टतया अवदन् यत् "यदि विक्रेतृणां अधिकाराः हितं च रक्षितुं न शक्यन्ते तर्हि मञ्चे शॉपिङ्ग् वातावरणम् अपि क्षीणं भविष्यति" इति उद्योगे केचन जनाः अवदन् यत् विभिन्नमञ्चानां वर्तमान "केवलं धनवापसी" नियमाः उपभोक्तृणां मध्ये असन्तुष्टिं जनयन्ति वणिक् च ।

"केवलं धनवापसी" स्थापयितुं मञ्चस्य मूल अभिप्रायः शासनस्य उत्तरदायित्वं स्वीकृत्य उपभोक्तृभ्यः तेषां अधिकारानां हितस्य च उत्तमं रक्षणं प्रदातुं भवति परन्तु यदि एषा विस्तृता "केवलं धनवापसी" रणनीतिः व्यापारिणां व्ययभारं वर्धयति तर्हि अन्ततः एते व्ययः मूल्यसञ्चारतन्त्रेण उपभोक्तृभ्यः प्रसारिताः भविष्यन्ति, येन उपभोक्तृणां अधिकाराः, शॉपिङ्ग-अनुभवं च क्षतिं प्राप्नुयुः

अतः, "ऊन-उत्कर्षणस्य" व्यवहारः किं लूपहोल् अस्ति वा अवैधम्? मञ्चेन "दुष्ट" लूपहोल्स् कथं प्लग् कर्तव्याः ये जनान् क्रेतृविक्रेतृणां हितस्य सन्तुलनार्थं अवसरानां लाभं ग्रहीतुं प्रेरयन्ति? वकीलः Yue Xuefei इत्यनेन Knews इति पत्रिकायाः ​​संवाददातृणां साक्षात्कारे उक्तं यत् मञ्चस्य व्यापारिणां च मध्ये सेवासन्धिसम्बन्धः निर्मितः भवति, उपभोक्तृणां व्यापारिणां च मध्ये विक्रयसन्धिसम्बन्धः निर्मितः भवति निर्धारित अनुबन्धस्य। यथा- समानता, स्वेच्छा, न्याय, अखण्डता, नियमपालन च इति सिद्धान्ताः। मञ्चस्य "केवलं धनवापसी" इति खण्डस्य आरम्भबिन्दुः स्वयमेव उत्तमः अस्ति, परन्तु आधारः अस्ति यत् उपभोक्तृभिः स्वयमेव अनुबन्धे निष्पक्षतायाः अखण्डतायाः च सिद्धान्तानां अनुसरणं करणीयम्


युए ज़ुएफेइ इत्यनेन उक्तं यत् "ऊनानि हर्तुं" नियमेषु लूपहोल्-इत्यस्य जानी-बुझकर शोषणं करणं गौरवपूर्णं नास्ति, अवैधम् अपि भवितुम् अर्हति "ऊनानि उद्धृत्य" "अधिकं क्रीत्वा न्यूनं प्रत्यागन्तुं" इत्यादिः एतादृशः लाभप्रदः इव व्यवहारः अवैधतायाः अथवा धोखाधड़ीयाः अपि शङ्का भवितुं शक्नोति लोकसुरक्षाप्रशासनदण्डकानूनानुसारं यः कोऽपि सार्वजनिकनिजीसम्पत्त्याः धोखाधड़ीं करोति सः पञ्चदिनात् न्यूनं न भवति परन्तु दशदिनात् अधिकं न भवति, तथा च यदि परिस्थितयः गम्भीराः सन्ति तर्हि पञ्चशतयुआनतः अधिकं न दण्डः अपि दातुं शक्यते सः दशदिनात् न्यूनं न किन्तु पञ्चदशदिनात् अधिकं न निरुद्धः भविष्यति, पञ्चशतयुआनतः अधिकं न दण्डः अपि 10,000 आरएमबी इत्यस्मात् न्यूनः दण्डः अपि भवितुम् अर्हति।

Yue Xuefei इत्यस्य मतेन ऑनलाइन-शॉपिङ्ग्-कृते प्रासंगिककायदानेषु निर्धारितं यत् 7 दिवसेषु अकारणं प्रतिफलनं कर्तुं शक्यते, यत् उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणस्य दृष्ट्या विचारितम् अस्ति मञ्चाः "केवलं धनवापसी" इति नियमाः प्रवर्तयन्ति इति कारणं अस्ति यत् ते अन्यैः मञ्चैः सह स्पर्धां कुर्वन् अनुकूलस्थाने भवितुं आशां कुर्वन्ति तथा च स्वमञ्चेषु उपभोक्तुं अधिकान् उपभोक्तृन् आकर्षयन्ति। परन्तु एषा पद्धतिः व्यापारिणां हितस्य हानिं करोति दीर्घकालं यावत् व्यापारिणः अपि असन्तुष्टाः भूत्वा अन्यमञ्चेषु गमिष्यन्ति ।


युए ज़ुएफेइ इत्यनेन उक्तं यत् अस्मिन् समये “केवलं धनवापसी” सेवायां ताओबाओ इत्यस्य समायोजनं संतुलनबिन्दुं प्राप्तुं आशायां इति वक्तुं शक्यते, परन्तु तस्य मूल्याङ्कनात् पूर्वं विशिष्टप्रभावस्य किञ्चित्कालं यावत् कार्यान्वयनस्य आवश्यकता भविष्यति ई-वाणिज्य-मञ्चाः उपभोक्तृणां रक्षणं कर्तुं प्रवृत्ताः भवितुम् अर्हन्ति, परन्तु तेषां न्यायस्य न्याय्यतायाः च विषये अधिकं ध्यानं दातव्यं तथा च "दुष्टानि" लूपहोल्स् प्लग् कर्तव्यानि ये जनान् अन्येषां लाभं ग्रहीतुं प्रेरयन्ति। यथा, क्रेतुः ऋणस्तरस्य अनुसारं तदनुरूपाः अनुमतिः सेट् कर्तुं शक्यते, तथा च सुप्रतिष्ठायुक्ताः क्रेतारः धनवापसी, प्रतिफलनम् इत्यादीनां विविधसुविधानां पूर्णतया आनन्दं लब्धुं शक्नुवन्ति तस्मिन् एव काले उपयोक्तृव्यवहारप्रतिमानानाम् व्यापकविश्लेषणार्थं तथा च स्वयमेव "हरण"व्यवहारस्य चेतयितुं कृत्रिमबुद्धिः, बृहत्दत्तांशप्रौद्योगिक्याः च उपयोगः भवति असामान्यक्रयणव्यवहारस्य, नित्यं धनवापसीलेखानां, असामान्य-IP-सङ्केतानां तथा उपकरण-लक्षणानाम् इत्यादीनां पहिचानेन, वयं शीघ्रमेव उच्च-जोखिम-"केवलं धनवापसी"-अनुरोधं अवरुद्ध्य, विशिष्ट-खातानां कृते "केवलं धनवापसी"-दहलीजं सीमितं वा वर्धयितुं वा शक्नुमः, येन तेषां व्याजं सन्तुलितं भवति buyers and sellers , अनैष्ठिकतायाः घटनां न्यूनीकरोति तथा च निष्पक्षतरं उपभोक्तृवातावरणं निर्माति।

समाचारपत्रकाराः पश्यन्तु : पेङ्ग क्षियाओयन्, चेन् युहुई, यू वे च

सम्पादकः चेन युहुई यू वी

सम्पादकः पेङ्ग जिओयान