समाचारं

इदानीम्‌! एशिया-प्रशांतस्य शेयरबजाराः न्यूनाः सन्ति!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

एशिया-प्रशांतस्य शेयर-बजारः तूफानेन उद्घाटितः!

अद्य प्रारम्भिकव्यापारे एशिया-प्रशांत-शेयर-बजाराः सर्वत्र पतिताः । निक्केई २२५ सूचकाङ्कः तीव्ररूपेण न्यूनतया उद्घाटितस्य अनन्तरं तीव्रगत्या पतितः, दक्षिणकोरिया-ऑस्ट्रेलिया-देशस्य स्टॉक-सूचकाङ्केषु अपि २% अधिकं पतनं जातम् अतः, किं सम्यक् अभवत् ?

विश्लेषकाः मन्यन्ते यत् अद्यापि येन कैरी इत्यनेन सह तस्य सम्बन्धः भवितुम् अर्हति । ऐतिहासिकदृष्ट्या २००० तः २००७ पर्यन्तं येन-जापानी-व्याजदराणां प्रवृत्तिः वैश्विकपूञ्जीविपण्ये विशालान् आघातान् प्रेरितवान् । अस्य पृष्ठतः कैरी-व्यापारस्य विपर्ययः भवितुम् अर्हति, येन इक्विटी-विपण्ये, वस्तुषु च दबावः जातः, परन्तु सुवर्णमूल्यानां कृते वृषभः अस्ति कठोरवातावरणे जापानीयानां बन्धकव्याजदराणां सामान्यतया वृद्धिः अभवत्, अमेरिकीबन्धकव्याजदरेषु प्रभावः जटिलः अस्ति ।

इदानीं अमेरिकादेशस्य केचन नवीनतमाः आँकडा: मन्दतायाः भयं जनयन्ति तथा च फेडरल् रिजर्व् इत्यस्य व्याजदरेषु कटौतीं आरभ्यतुं बहु विलम्बः भवितुम् अर्हति इति विचारः उत्पन्नः अस्ति। प्रथमवारं बेरोजगारीलाभार्थं दाखिलानां जनानां संख्या २०२३ तमस्य वर्षस्य अगस्तमासात् परं सर्वाधिकं वृद्धिं कृतवती । अमेरिकीनिर्माणक्रियाकलापस्य बैरोमीटर् ISM निर्माणसूचकाङ्कः ४६.८% आसीत्, यत् अपेक्षितापेक्षया न्यूनं आर्थिकसंकोचनस्य संकेतः च आसीत् । एतेषां आँकडानां प्रकाशनानन्तरं १० वर्षीयं कोषस्य उपजः फरवरीमासे प्रथमवारं ४% तः न्यूनः अभवत् । परन्तु वस्तुतः भयङ्करं वस्तु मन्दता न, अपितु स्तब्धता एव।

जापानी-समूहेषु विक्रय-उन्मादः स्फुरति

अद्यत्वे प्रारम्भिकव्यापारे जापानी-शेयर-बजारः उन्मत्तवत् पतितः । निक्केई २२५ सूचकाङ्कः तीव्ररूपेण न्यूनतया उद्घाटितस्य तीव्रगत्या पतितः, अधिकतमं प्रायः ५% न्यूनता अभवत् । मित्सुबिशी यूएफजे फाइनेन्शियल ग्रुप् इत्यस्य शेयरमूल्ये १०% न्यूनता अभवत्, यत् मार्च २०२० तः सर्वाधिकं न्यूनम् अस्ति । जापानस्य टोपिक्स् बैंक् सूचकाङ्कः ६.४% न्यूनः अभवत् । मित्सुबिशी यूएफजे फाइनेन्शियल तथा हिताची इत्येतयोः मध्ये ८% अधिकं न्यूनता अभवत्, टोयोटा मोटर् तथा सुमिटोमो मित्सुई फाइनेन्शियल इत्येतयोः मध्ये ४% अधिकं न्यूनता अभवत् । जापानी-सरकारी-बन्धनानि वर्धितानि, १० वर्षीयं सर्वकारीय-बाण्ड्-उत्पादनं च १% तः न्यूनं जातम्, यस्य अर्थः अस्ति यत् सुरक्षायै बन्धक-विपण्यं प्रति धनं समुपस्थितम् अस्ति


तस्मिन् एव काले कोरिया-ऑस्ट्रेलिया-देशयोः स्टॉक-सूचकाङ्काः अपि सम्पूर्णे बोर्ड्-मध्ये पतिताः, यत्र २% अधिका हानिः अभवत् । दक्षिणकोरियादेशस्य कोस्पी-क्लबस्य एकस्मिन् समये २.६% न्यूनता अभवत्, यत् एप्रिल-मासस्य १९ दिनाङ्कात् परं सर्वाधिकं न्यूनता अभवत् । दक्षिणकोरियादेशस्य कोस्पी सूचकाङ्कः अस्मिन् सप्ताहे प्रायः १% न्यूनः अभवत्, चतुर्थवारं साप्ताहिकक्षयस्य मार्गे आसीत् । दक्षिणकोरियादेशस्य कोस्पी-सूचकाङ्कस्य शीर्षदश-समूहाः सर्वत्र पतिताः, सर्वे उद्योगसूचकाङ्काः च सर्वत्र पतिताः । एसके हाइनिक्स् ५% अधिकं न्यूनीभूता, सैमसंग इलेक्ट्रॉनिक्स, एलजी न्यू एनर्जी, हुण्डाई मोटर, किआ मोटर्स् च २% अधिकं न्यूनीभूता ।


विदेशीयविनिमयविपणात् जापानीयेन्-मूल्यं निरन्तरं सुदृढं भवति । किं उल्लेखनीयं यत् अमेरिकी-डॉलर-सूचकाङ्कः पुनः महत्त्वपूर्णतया दुर्बलः न अभवत् । अन्ये मुद्राः येन-बलस्य अनुसरणं न कुर्वन्ति इति तात्पर्यम् ।


किमर्थं डुबकी

अतः एतादृशं विशालं विक्रयणं प्रवर्तयितुं किं जातम् ? विश्लेषकाः मन्यन्ते यत् कारणानि मुख्यतया द्वयोः पक्षयोः आगच्छन्ति: प्रथमं, अमेरिकी-शेयर-बजारः गतरात्रौ पतितः, तस्य पृष्ठतः केचन "मन्दी-व्यापाराः" आविर्भूताः भवितुम् अर्हन्ति, अर्धचालकक्षेत्रस्य विस्फोटः अपि काश्चन चिन्ताम् उत्पन्नवान् the yen, arbitrage व्याजदरव्यापारस्य विपर्ययेन वैश्विकनिधिः येन प्रति आगमिष्यति इति अपेक्षासु वृद्धिः अभवत् ।

गतरात्रौ डाउ जोन्स सूचकाङ्कः ४९४.८२ अंकाः अथवा १.२१% न्यूनः भूत्वा ४०३४७.९७ बिन्दुषु समाप्तः अभवत् । अन्तर्दिवसस्य निम्नतमस्थाने ३०-स्टॉक्-सूचकाङ्कः ७४४.२२ अंकैः अथवा प्रायः १.८% न्यूनः अभवत् । एस एण्ड पी ५०० १.३७% न्यूनीकृत्य ५,४४६.६८ बिन्दुषु समाप्तः, नास्डैक कम्पोजिट् २.३% न्यूनः भूत्वा १७,१९४.१५ अंकेषु समाप्तः । रसेल् २००० इति लघु-टोपी-मापदण्डः यः अद्यतन-लाभान् दृष्टवान्, सः ३% न्यूनः अभवत् । अद्यत्वे प्रारम्भिकव्यापारे त्रयः अपि प्रमुखाः स्टॉकसूचकाङ्कस्य वायदाः पतन्तः एव आसन् ।

कालः मुक्तः अमेरिकादेशे प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कुर्वतां जनानां संख्यायां २०२३ तमस्य वर्षस्य अगस्तमासस्य अनन्तरं सर्वाधिकं वृद्धिः अभवत्। अमेरिकीनिर्माणक्रियाकलापस्य बैरोमीटर् ISM निर्माणसूचकाङ्कः ४६.८% आसीत्, यत् अपेक्षितापेक्षया न्यूनं आर्थिकसंकोचनस्य संकेतः च आसीत् । एतेषां आँकडानां प्रकाशनानन्तरं १० वर्षीयं कोषस्य उपजः फरवरीमासे प्रथमवारं ४% तः न्यूनः अभवत् । पूंजीविपणानाम्, आँकडानां च आधारेण स्पष्टं भवति यत् विपण्यं मन्दतायाः चिन्ताम् आरब्धवान् अस्ति । FWDBONDS इत्यस्य मुख्य अर्थशास्त्री क्रिस रुप्की इत्यनेन उक्तं यत् गुरुवासरस्य आँकडा: अस्थिराः सन्ति, आर्थिकमन्दतायाः संकेतं च दत्तवन्तः। गतरात्रौ मन्दतायाः समये येषां स्टॉकानां सर्वाधिकं दुःखं जातम्, तेषां प्रदर्शनमपि सर्वाधिकं दुर्गतं कृतम्, यत्र जेपी मॉर्गन चेस् २.३% न्यूनः, बोइङ्ग् ६% अधिकं न्यूनः च अभवत् ।

तदतिरिक्तं कालः जापानीयानां शेयर-बजारस्य तीव्रः पतनं जातम्, परन्तु वैश्विक-विपण्यस्य प्रतिक्रिया कतिपयेषु घण्टेषु अनन्तरं यावत् न अभवत् । २०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्के जापान-बैङ्केन "व्याजदरवृद्धिः + परिमाणात्मकं कसनं (Taper)" इति एकस्मिन् एव समये स्वीकृतम्, अपि च तुल्यकालिकं दुर्लभं हॉकी-वक्तव्यं दत्तम् यत् "यदि आर्थिकक्रियाकलापः मूल्यसंभावना च साकारः भवति तर्हि तस्य वृद्धिः निरन्तरं भविष्यति व्याजदराणि समायोजयन्तु तथा च शिथिलीकरणपरिहाराः।" मार्गदर्शनम्।

औद्योगिकसंशोधनस्य अनुसारं येन-मूल्ये अद्यतनपरिवर्तनानां आधारेण कैरी-व्यापार-अनविण्ड्-इत्यस्य विस्तृतः महत्त्वपूर्णः च प्रभावः द्रष्टुं शक्यते । कैरी आय-जोखिम-अनुपातस्य (अमेरिका-जापान-10-वर्षीय-कोषागार-बाण्ड्-प्रसारस्य/1-वर्षीय-अमेरिकी-डॉलर/येन्-विकल्पस्य अन्तर्निहित-अस्थिरता) दृष्ट्या, अस्मिन् दौरे वित्तपोषण-मुद्रारूपेण जापानी-येन्-इत्यस्य आकर्षणं वर्षस्य अपेक्षया किञ्चित् अधिकम् अस्ति २०१९, परन्तु न तावत् उत्तमम् २००७ तमे वर्षे लघुस्थानानां आधारेण न्याय्यं चेत्, कैरी ट्रेड् इत्यस्य अस्य दौरस्य लोकप्रियता २०१९ तमस्य वर्षस्य लोकप्रियता अतिक्रान्तवती अस्ति, २००७ तमस्य वर्षस्य लोकप्रियता च समीपे अस्ति

तेषां मतं यत् येन केरी-व्यापारस्य एषः दौरः यस्मिन् येन-रूप्यकाणां वित्तपोषणमुद्रारूपेण उपयोगः भवति, तदा भविष्ये यदा मार्केट्-भावना रिस्कॉन्-इत्यत्र परिवर्तते तथा च अमेरिकी-डॉलर-विनिमय-दरः व्याज-दराः च पुनः उत्पद्यन्ते तदा कैरी-आय-जोखिम-अनुपातः चरणेषु पुनः उच्छ्रितः भविष्यति, परन्तु सामान्यदिशा Carry Trade अस्ति सुगतिः मूलतः पुष्टिः कृता अस्ति।

कैरी ट्रेड् इत्यस्य विपर्ययेन वैश्विकपूञ्जीप्रवाहः, विविधाः सम्पत्तिमूल्याः च बाधिताः अभवन् । तरलतायाः दृष्ट्या, जापानस्य बैंकेन धारितानां कुलकोषबन्धनसम्पत्तौ मासमासिकपरिवर्तनं अमेरिकीसङ्घीयरिजर्वलेखस्य TGA शेषस्य तथा अमेरिकीडॉलरस्य SOFR व्याजदरेण सह सहसंबद्धं भवति यथा जापानस्य बैंकः परिमाणात्मकं प्रारभते कठिनीकरणेन वैश्विकतरलतायां सीमान्तवृद्धिः कठिना भविष्यति। क्रमेण, एतेन फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं प्रेरितुं शक्नोति ऐतिहासिकरूपेण जापानस्य बैंकेन मौद्रिकनीतिकठिनीकरणस्य प्रथमद्वयं दौरं फेडरल् रिजर्वतः यूरोपीयकेन्द्रीयबैङ्कात् च महत्त्वपूर्णतया पृष्ठतः आसीत्, तथा च अग्रिमपरिक्रमे व्याजस्य समीपे अस्ति अमेरिकी-यूरोपीय-केन्द्रीय-बैङ्कैः दर-कटनं, आर्थिक-मन्दी च ।

दलाली चीन-सञ्चारकर्तृणां अवलोकनानाम् अनुसारं एसओएफआर-व्याजदरेषु अपि अद्यतनकाले महती वृद्धिः अभवत् ।


स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : पेंग किहुआ

दत्तांशनिधिः