समाचारं

हैम्बर्ग् ९.९ युआन् युगे प्रविशति?मूल्ययुद्धं हैम्बर्ग्-परिधितः आरभ्यते

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २ दिनाङ्के बर्गर किङ्ग् चाइना इत्यनेन घोषितं यत् सः अगस्तमासस्य ५ दिनाङ्के “सिग्नेचर बर्गर, प्रतिसप्ताहं ९.९ युआन्” इति कार्यक्रमं प्रारभते, यत् सेप्टेम्बर् १ दिनाङ्कपर्यन्तं स्थास्यति । अस्मिन् काले बर्गर किङ्ग् प्रतिसप्ताहं सुपर वैल्यू ९.९ युआन् बर्गरं प्रक्षेपयिष्यति ।

चीन बिजनेस न्यूज इत्यस्य संवाददाता उल्लेखितवान् यत् बर्गर किङ्ग् इत्यस्य इतिहासे एतत् न्यूनतमं बर्गर-उत्पादम् अस्ति । पूर्वं केचन बर्गराः न्यूनमूल्यानि आसन्, परन्तु तेषु सर्वेषु उपभोगस्य सीमाः आसन् यथा, भवन्तः तान् २० युआन् इत्यस्य एकस्य क्रयणस्य अनन्तरमेव प्राप्तुं शक्नुवन्ति, अतः समग्रं यूनिट् मूल्यं अद्यापि वर्धितम् अस्ति ।


न केवलं बर्गर किङ्ग् इति । २०२४ तमे वर्षात् अनेके ब्राण्ड्-संस्थाः बर्गर-मूल्यं १० युआन्-मूल्येन न्यूनीकृतवन्तः । अस्मिन् वर्षे फेब्रुवरीमासे केएफसी इत्यनेन केषुचित् नगरेषु "निर्दिष्टं बर्गरकूपनं" प्रारब्धम्, यत्र प्रत्येकस्य बर्गरस्य औसतमूल्यं १० युआन् भवति । अस्मिन् वर्षे जुलैमासे मैक्डोनाल्ड्स्-संस्थायाः नित्यं "१०-युआन् बर्गर" इति अभियानं क्रमशः कतिपयान् सप्ताहान् यावत् आरब्धम् ।

बर्गर किङ्ग् इत्यस्य मुख्यविपणनपदाधिकारी ताङ्ग जुन्झाङ्ग इत्यनेन उक्तं यत् इदानीं बर्गरवर्गस्य चीनीयभोजनविपण्ये शीघ्रं प्रवेशस्य उत्तमः अवसरः अस्ति। बाजारस्य आकारस्य दृष्ट्या बर्गर किङ्ग् इत्यस्य प्रतियोगिनां च मध्ये स्पष्टः अन्तरः अस्ति, सम्प्रति पर्याप्तप्रभावयुक्तं श्रेणी IP निर्मातुं पर्याप्तं संसाधनं नास्ति, अतः अधिकाः जनाः पाश्चात्यस्य प्रयासं कर्तुं इच्छुकाः भवेयुः इति गतिः, परिमाणं च वर्धयितुं शक्यते -शैल्याः द्रुतभोजनम्। सम्प्रति पाश्चात्यशैल्याः श्रृङ्खलाभोजनागाराः सम्पूर्णस्य भोजनविपणस्य ३% तः न्यूनाः सन्ति ।

ताङ्ग जुन्झाङ्गस्य मतेन उपभोगस्य उन्नयनकाले प्रचाराः उच्च-इकाई-मूल्यानां आधारेण प्रतीकात्मकाः "छूटाः" सन्ति, परन्तु अधुना भोजन-कम्पनीभिः उपभोक्तृभ्यः दत्ताः प्रचार-मूल्याः व्ययस्य गणनां न कुर्वन्ति विशेषतः पाश्चात्यशैल्याः द्रुतभोजनशृङ्खलाः येषां प्रतिग्राहकं मूल-एकक-मूल्यं अधिकं नास्ति, बृहत्-प्रचारस्य अनन्तरं मूल्यं गृहे पाकस्य व्ययात् न्यूनं भवति

२०२१ तः २०२३ पर्यन्तं अनेके फास्ट् फूड् ब्राण्ड् मूल्यवृद्धेः अनेकपरिक्रमाः अनुभवन्ति, परन्तु अस्मिन् वर्षे प्रमुखब्राण्ड्-मूल्यनिर्धारणं पश्चात्तापं कुर्वन् अस्ति मूल्ययुद्धानि न केवलं पाश्चात्यशैल्याः द्रुतभोजनशृङ्खलासु, अपितु उष्णघटादिविपण्येषु अपि दृश्यन्ते ।

चीन-भोजन-सङ्घेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे राष्ट्रिय-भोजन-विपण्ये पुनर्प्राप्ति-प्रवृत्तिः दृश्यते स्म, परन्तु तस्मिन् एव काले भोजन-उद्योगे राजस्व-वृद्धेः घटना अभवत् किन्तु लाभ-वृद्धिः नासीत् चीन-व्यञ्जन-सङ्घस्य विश्लेषणं कृतम् यत् मूल्ययुद्धानि, सजातीयप्रतिस्पर्धा, वर्धमानः मूल्यदबावः च भोजन-उद्योगे "लाभं न वर्धयित्वा राजस्वं वर्धयितुं" वर्तमानघटनायाः कारणं प्रमुखाः कारकाः सन्ति

प्रमुखब्राण्ड्-मूल्यं न्यूनीकृतम् अस्ति, येन मूल्ययुद्धं सम्पूर्णे उद्योगे प्रसृतं जातम्, ततः परं अन्तिम-तुलना कम्पनीयाः समग्र-बलम् अस्ति ।