समाचारं

ताओबाओ अयुक्तं धनवापसीं प्रति "न" इति वदति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चित्र स्रोतः : दृश्य चीन

"केवलं धनवापसी-ग्राहकान् अन्वेष्टुं सहस्राणि माइल-पर्यन्तं गत्वा तेषां सम्मुखीभवनं कृत्वा लघु-वीडियो-मञ्चे केचन ई-वाणिज्य-व्यापारिणः एतादृशीम् विडियो-सामग्रीम् अङ्गीकृतवन्तः ग्राहकाः।एकस्य पश्चात् अन्यस्य केचन "ऊनगुण्डाः" सामान्यतया संचालितव्यापाराणां गम्भीरं हानिम् अकुर्वन्।

एतेन एकं सामाजिकं तथ्यं प्रतिबिम्बितम् यत् ऊनपक्षेण निर्मिताः अयुक्ताः केवलं धनवापसी नीतयः तान् गम्भीरतापूर्वकं गृह्णन्ति यदा व्यापारिणां हितं पूर्णतया रक्षितुं न शक्यते तदा व्यापारिणः केवलं एतादृशीम् अधिकव्ययप्रधानं अनुसरणपद्धतिं स्वीकुर्वन्ति .इदं वणिजानां स्वराणां व्यञ्जनम् इव दृश्यते।

गतवर्षात् आरभ्य केवलं धनवापसी क्रमेण ई-वाणिज्य-उद्योगे मूलभूतः मानकः अभवत् । एतत् विपणेन मन्यते यत् ई-वाणिज्य-मञ्चाः स्वरुचिं उपयोक्तृपक्षं प्रति स्थानान्तरितवन्तः । अर्धवर्षाधिकं व्यतीतस्य अनन्तरं ताओबाओ, त्माल् च "केवलं धनवापसी" इत्यादिषु मञ्चनीतिषु समायोजनं आरब्धवन्तौ ।

ब्लू व्हेल न्यूज इत्यनेन ज्ञातं यत् ताओबाओ इत्यनेन अद्यैव अनुभवप्रणाल्याः नूतनं संस्करणं पूर्णतया प्रारब्धम् अस्ति यत् अनुभवप्रणाल्याः नूतनं संस्करणं न केवलं ताओबाओ अन्वेषणं, मुखपृष्ठं Guess You Like, अलीबाबा-सम्बद्धविज्ञापनं, इत्यादिषु भण्डारसञ्चालनपरिदृश्येषु पूर्णतया प्रयुक्तं भविष्यति। इवेण्ट् पञ्जीकरणं इत्यादिषु, परन्तु अनुभवबिन्दुषु अपि आधारितं भविष्यति प्रक्रियां कुर्वन्ति, मञ्चहस्तक्षेपं न्यूनीकरोति वा रद्दं कुर्वन्ति वा, तथा च व्यापारिणः उपभोक्तृभिः सह स्वतन्त्रतया वार्तालापं कर्तुं ददति।

अस्य अपि अर्थः अस्ति यत् अनुभवबिन्दवः विक्रयपश्चात् परिदृश्येषु व्यापारिणां अधिकारानां हितानाञ्च रक्षणस्य कुञ्जी भविष्यन्ति, अनुभवबिन्दुनाम् आधारेण, ताओबाओ विद्यमानस्य "केवलं धनवापसी" रणनीत्याः व्यापकरूपेण अनुकूलनं करिष्यति, व्यापारिणां स्वतन्त्रविनियोगाधिकारं बहुधा वर्धयिष्यति, तथा च पूर्णतया व्यापारिकाधिकारस्य रक्षणं कुर्वन्तु। ई-वाणिज्य-उद्योगस्य "एकः आकारः सर्वेषां कृते उपयुक्तः" इति स्थितिः अन्ततः सुधरति, तथा च ताओबाओ उद्योगे अयुक्तघटनायाः विरुद्धं प्रथमः कार्यवाही करोति

ताओबाओ इत्यस्य दृष्ट्या अद्यापि "विश्वस्य कुत्रापि व्यापारं कर्तुं सुलभं कर्तुं" मञ्चस्य उद्देश्यस्य अभ्यासं कुर्वन् अस्ति । अनुभवबिन्दून् प्रारम्भं कृत्वा केवलं धनवापसीं अनुकूलनं कृत्वा मञ्चव्यापारिणां हितस्य रक्षणं प्रतीयते, परन्तु अन्ते अद्यापि उपभोक्तृ-अनुभवं सुधारयितुम् अस्ति: उपभोक्तारः सेवानां कृते निष्पक्षं उचितं च व्यावसायिकवातावरणं निर्माय, ताओबाओ व्यापारिणः प्रोत्साहयति च उपभोक्तृ-अनुभवं सुधारयितुम् मञ्चाः मिलित्वा कार्यं कुर्वन्ति ।

एतत् ताओबाओ इत्यस्य “उपयोक्तृप्रथमम्” इति रणनीत्याः पूर्तिरूपेण अपि द्रष्टुं शक्यते । उद्योगस्य दृष्ट्या यदा वास्तविकसञ्चालनेषु धनवापसीयाः उपयोगः भवति तदा अयुक्तघटना अधिकाधिकं गम्भीरा भवति, यत् व्यापारिणां उपभोक्तृणां च कृते हानिकारकं भवति ताओबाओ इत्यनेन अस्मिन् समये "न" इति उक्तं यतः सः इच्छति यत् व्यापारिणः उपभोक्तृणां च The relationship returns उचितं निष्पक्षं च अवस्थां प्रति, येन ई-वाणिज्यपारिस्थितिकीतन्त्रं स्वस्थरूपेण निरन्तरं विकासं कर्तुं शक्नोति।

ताओबाओ इत्यनेन स्वस्य केवलं धनवापसी-नीतिः किमर्थं अनुकूलितव्या

अवगम्यते यत् ताओबाओ इत्यस्य नूतना अनुभवप्रणाली मुख्यतया "भण्डारस्य अनुभवबिन्दवः" "उत्पादस्य अनुभवबिन्दवः" च आच्छादयति, तथा च पूर्वस्य DSR (अर्थात् ताओबाओ इत्यस्य पूर्वविक्रेतासेवामूल्यांकनव्यवस्थायाः आधिकारिकप्रक्षेपणात् पूर्वं, नूतनसंस्करणस्य) स्थाने पूर्णतया स्थास्यति अनुभवव्यवस्थायाः आन्तरिकरूपेण परीक्षणं कृतम् अस्ति।

अनुभवप्रणाल्याः नूतनसंस्करणस्य उन्नयनेन ताओबाओ-व्यापारिभ्यः मार्गदर्शनं प्राप्यते यत् भण्डारस्य व्यापकः अनुभव-अङ्कः यथा अधिकः भवति, तत्किमपि उत्तमं अन्वेषण-क्रमाङ्कन-परिणामं प्राप्तुं शक्यते यत् “उत्तम-सेवा” “उत्तम-वृद्धिः” इत्यस्य बराबरम् अस्ति, अनुभव-बिन्दवः च आधिकारिकतया सन्ति ताओबाओ इत्यस्य उपरि “कठिनमुद्रा” भवति ।

अनुभवप्रणाल्याः नूतनं संस्करणं विक्रयपश्चात् प्रक्रियायाः निष्पादनस्य आधारः अपि अभवत् यत् अत्यन्तं प्रत्यक्षं वस्तु अस्ति यत् सा ताओबाओ इत्यस्य "केवलं धनवापसी" इत्यस्य अनुकूलने प्रत्यक्षतया सम्बद्धा अस्ति ।

ताओबाओ अधिकारिभिः दत्तानां मूलरणनीतीनां अनुसारं, 1. उत्तमसेवायुक्तानां व्यापारिणां कृते (भण्डारव्यापकानुभवस्कोरः ≥ 4.8 अंकाः), मञ्चः भविष्ये उपभोक्तृणां समर्थनं कर्तुं Want Want इत्यस्य माध्यमेन सक्रियरूपेण हस्तक्षेपं न करिष्यति केवलं मालस्य प्राप्तेः अनन्तरं धनवापसीं कर्तुं। विक्रेतारः प्रथमं उपभोक्तृभिः सह वार्तालापं कुर्वन्ति, अन्येभ्यः खण्डितव्यापारिभ्यः अपि अनुभवाधारितं स्वतन्त्रविनियोगाधिकारस्य भिन्न-भिन्न-अङ्कः नियुक्तः भविष्यति, तावत् अधिकः स्वतन्त्र-निष्कासन-अधिकारः भवति तथा व्यापारिणः आरभन्ते अपीलस्य अनन्तरं मञ्चः तृतीयपक्षपरीक्षणसंस्थां उत्पादानाम् यादृच्छिकनिरीक्षणं कर्तुं वक्ष्यति यदि निरीक्षणं उत्तीर्णं भवति तर्हि मञ्चः व्यापारिणः हानिः क्षतिपूर्तिं करिष्यति। 3. मञ्चः प्राप्तवस्तूनाम् कृते केवलं धनवापसी-परिचय-प्रतिरूपं उन्नयनं करिष्यति तथा च असामान्यव्यवहारेन सह केवलं धनवापसी-अनुरोधानाम् अस्वीकारं करिष्यति 4. अधिकराशियुक्तानां केवलं धनवापसी-अनुरोधानाम् समीक्षा मञ्चग्राहकसेवाद्वारा मैन्युअल् रूपेण भविष्यति;

संक्षेपेण, ताओबाओ-संस्थायाः नवीनतमनीतिः अस्ति यत् सर्वाङ्ग-भण्डार-अनुभवं सुधारयितुम् व्यापारिणः धक्कायितुं प्रोत्साहनस्य उपयोगः करणीयः एतेन न केवलं अधिकं मञ्च-यातायातम् प्राप्स्यति, अपितु अयुक्ति-प्रतिदानस्य सामना कर्तुं अधिका स्वायत्तता अपि भविष्यति ताओबाओ इत्यस्य “केवलं धनवापसी” अनुकूलनरणनीतिः अगस्तमासस्य १० दिनाङ्के क्रमेण आरभ्यते इति कथ्यते ।

ताओबाओ मञ्चस्य केवलं धनवापसीनीतिं किमर्थं अनुकूलयति इति सम्भवतः वास्तविकसञ्चालनप्रक्रियायां अस्याः नीतेः "विकृतिः" इति कारणतः ।

२०२३ तमस्य वर्षस्य अन्ते प्रमुखाः ई-वाणिज्य-मञ्चाः क्रमशः "केवलं धनवापसी" इति प्रारब्धवन्तः । परन्तु वास्तविकसञ्चालनप्रक्रियायां "केवलं धनवापसी" उपभोक्तृणां रक्षणं करोति तथापि केभ्यः "ऊनपक्षेभ्यः" अपि तस्य शोषणं भवति

एतेन नकारात्मकचक्रस्य निर्माणं भविष्यति।

अनुभवप्रणाल्याः नूतनं संस्करणं तथा च ताओबाओद्वारा आरब्धस्य "केवलं धनवापसी" नीतेः अनुकूलनं समये ई-वाणिज्य-उद्योगे नकारात्मकचक्रं ब्रेक् कर्तुं भवति नूतननीतेः उद्देश्यं अस्ति: सामान्यरूपेण कार्यं कुर्वन्तः उत्तमाः व्यापारिणः अयुक्तानां कारकानाम् अधीनाः न सन्ति तथा च केवलं धनवापसी एव तान् वणिजान् प्रभावितं करोति ये वास्तवतः उपभोक्तृणां हितस्य हानिं कुर्वन्ति, तथा च तेषां केवलं धनवापसीप्रणाल्या लक्ष्यीकरणस्य अपि आवश्यकता वर्तते।

सद्धनं दुर्धनं बहिः निष्कासयितुं दत्तं ताओबाओ मूल्याङ्कनव्यवस्थासुधारस्य अस्य दौरस्य महत्त्वपूर्णा दिशा अस्ति यत् वर्तमानस्य ई-वाणिज्य-उद्योगे ये व्यापारिणः दीर्घकालं यावत् धनवापसीयाः पीडिताः सन्ति, तेषां कृते एतत् निःसंदेहं प्रमुखं लाभं भविष्यति।

"ग्राहकं प्रथमं" "कुत्रापि व्यापारं कर्तुं सुलभं करणं" च असङ्गतं न भवति

वस्तुतः ताओबाओ इत्यनेन गतवर्षस्य अन्ते केवलं धनवापसी-नीतेः अनुसरणं कृत्वा केचन जनाः चिन्तयन्ति स्म यत् ताओबाओ अपि उपभोक्तृहितेषु अधिकं बलं दातुं आरब्धवान् इति एतत् क्रमेण विकसितम् यत् ताओबाओ ततः परं यत् मूल्यं पालितवान् तत् परित्यजति वा इति its birth: "विश्वस्य किमपि कठिनं कार्यं न भवतु व्यापारः", ततः पूर्णतया उपभोक्तृणां प्रति मुखं कुरुत, पूर्णतया "प्रयोक्तृप्रथमम्" इति ।

परन्तु विगतषड्मासेषु ताओबाओद्वारा घोषितानां नूतनानां नीतीनां आधारेण तेषां उद्देश्यं अधिकं भवति यत् व्यापारिणां कृते व्ययस्य न्यूनीकरणं कार्यक्षमतां वर्धयितुं च भवति, येन व्यापारिणां संचालनदक्षतायाः उन्नयनार्थं साहाय्यं भवति

अनुभवप्रणाल्याः उपर्युक्तस्य नूतनसंस्करणस्य अतिरिक्तं केवलं धनवापसी-रणनीत्याः अतिरिक्तं, मञ्चेन विगत-अर्धवर्षे निम्नलिखित-उपायानां प्रचारः अपि कृतः यथा, अस्मिन् वर्षे 618-कालखण्डे Tmall-मञ्चेन व्यापारिभ्यः... largest ever rapid repayment amount तदतिरिक्तं अस्य वर्षस्य प्रथमार्धे ताओबाओ इत्यनेन घोषितं यत् व्यापारपरामर्शदातारः, ग्राहकसेवारोबोट्, चित्रस्थानं च इत्यादीनि बहवः सेवाः निःशुल्काः सन्ति

वर्तमानस्य भयंकरः ई-वाणिज्यस्पर्धावातावरणे केचन मञ्चाः व्यापारिणां उपभोक्तृणां च मध्ये संतुलनं पूर्णतया झुकन्ति, यस्य चीनदेशे बृहत्तमः उपभोक्तृसमूहः अस्ति, सः एतादृशं मन्यते यत् मञ्चानां, व्यापारिणां, उपभोक्तृणां च त्रिकोणीयसम्बन्धः अन्तर्जालस्य मध्ये कस्यापि सम्बन्धयुग्मस्य विरोधेन त्रिकोणसम्बन्धस्य नाजुकता भविष्यति ताओबाओ इत्यस्य वर्तमानः दृष्टिकोणः मञ्चतन्त्रस्य निरन्तरं समायोजनं अनुकूलनं च भवति येन व्यापारिणां व्यापारं सम्यक् कर्तुं उत्तमः प्रेरणा भवति, अन्ते च उपभोक्तारः अपि उत्तमाः भवन्ति उपभोग अनुभव तथा सस्ती।

भविष्ये कार्यान्विताः भविष्यन्ति इति अनेके प्रमुखाः मञ्चक्रियाः अपि सन्ति । यथा, २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् आरभ्य Tmall आधिकारिकतया Tmall मञ्चस्य वार्षिकं सॉफ्टवेयरसेवाशुल्कं रद्दं करिष्यति, येन Taobao तथा Tmall इत्यत्र व्यापारिणां परिचालनव्ययः अधिकं न्यूनीकरिष्यते सितम्बर्-मासस्य प्रथमदिनात् आरभ्य Tmall इत्यत्र नूतनानां व्यापारिणां कृते एतत् वार्षिकशुल्कं दातुं आवश्यकता नास्ति । २०२४ तमस्य वर्षस्य वार्षिकशुल्कं दत्तवन्तः व्यापारिणः तेषां कृते Tmall वार्षिकशुल्कनिपटाननियमानुसारं बैचरूपेण तान् प्रतिदास्यति।

द्रष्टुं शक्यते यत् Taobao तथा Tmall इत्येतयोः मञ्चरणनीतयः वास्तविकस्थित्यानुसारं अद्यतनं क्रियन्ते । अस्मिन् वर्षे एप्रिलमासे ताओबाओ इत्यनेन मालवाहनबीमानियमान् अद्यतनं कृतम्, मालवाहनबीमाआदेशानां कृते मञ्चः स्वयमेव पारगमने मालस्य अवरुद्ध्यर्थं रसदस्य सह सम्बद्धः भवितुम् अर्हति, व्यापारिणां च द्रुतवितरणावरोधशुल्कं वहितुं आवश्यकता नास्ति इदं कथ्यते यत् ताओबाओ समग्ररूपेण स्वस्य मालवाहनबीमायाः उन्नयनं कर्तुं प्रवृत्तः अस्ति, तथा च अधिकेषु उद्योगेषु रिटर्न् पैकेज् मालवाहनस्य कृते अनुदाननीतिं प्रारभते, येन मालवाहनबीमासहायतां "सामान्यीकरणं" भवति तथा च व्यापारिकसञ्चालनेषु विक्रयोत्तरसेवाव्ययस्य न्यूनीकरणं भवति।

कृष्ण-धूसर-उत्पादानाम् विषये ताओबाओ-संस्था अपि तस्य निवारणाय, व्यापारिणां हितस्य रक्षणाय च विविधानि बलानि एकीकृत्य कार्यं कुर्वन् अस्ति । सम्प्रति ताओस-मञ्चः बीमाकम्पनीभिः, एण्ट्, पुलिसैः च सह मिलित्वा माओमिङ्ग्, गुआङ्गडोङ्ग, पिंगक्सियाङ्ग, जियांग्क्सी, इत्यादिषु क्षेत्रेषु बीमाधोखाधड़ीं कुर्वतां गिरोहाणां निवारणं कुर्वन् अस्ति तेषु जियांग्क्सी-प्रकरणस्य संदिग्धाः गृहीताः सन्ति , तथा च प्रकरणं गुआङ्गडोङ्ग-नगरे दाखिलम् अस्ति ।

ताओबाओ इत्यस्य दृष्ट्या उपभोक्तारः व्यापारिणः च कदापि स्केलस्य द्वयोः अन्तयोः न स्थितवन्तः, परन्तु जैविकरूपेण एकीकृतः समग्रः "प्रथमं उपयोक्ता" तथा च "विश्वस्य व्यापारं कर्तुं सुलभं करणं" एकः एकता अस्ति केवलं मञ्चव्यापारिणः सुचारुतरसञ्चालनस्य सह , उपभोक्तृभ्यः उत्तमः उपभोगस्य अनुभवः भवितुम् अर्हति ।

अनुभवप्रणाल्याः नूतनसंस्करणं, केवलं धनवापसीं अनुकूलनं, Tmall व्यापारिणां वार्षिकशुल्कं माफं, मालवाहनबीमा उन्नयनं च इत्यादीनां कार्याणां श्रृङ्खलानां न्याय्य, ताओबाओ इदानीं यत् करोति तत् मञ्चस्य उत्तरदायित्वं स्वीकृत्य स्वस्थानाम् नेतृत्वं कर्तुं पहलं कर्तुं शक्नोति ई-वाणिज्य-उद्योगस्य विकासः।