समाचारं

तेमु थाईलैण्ड्देशे ऑनलाइन अस्ति, दक्षिणपूर्व एशियायां न्यूनमूल्येन युद्धक्षेत्रे कोऽपि नूतनः धूमः नास्ति |

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |

अधुना एव विदेशीयमाध्यमेन ज्ञातं यत् टेमु इत्यस्य आधिकारिकरूपेण थाईलैण्ड्देशे २९ जुलै दिनाङ्के प्रारम्भः अभवत्, दक्षिणपूर्व एशियायां आधिकारिकतया तृतीयविपण्ये प्रवेशः अभवत् । तस्मिन् समये टेमु इत्यस्य मलेशिया-फिलिपिन्स-विपण्ययोः प्रवेशात् एकवर्षं गतम् आसीत् ।

तेमु-नगरस्य वैश्विकवृद्धिः स्तब्धः अस्ति । 36Kr इत्यनेन पूर्वं ज्ञापितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे टेमु इत्यस्य जीएमवी प्रायः २० अरब अमेरिकी-डॉलर् यावत् अधिकः भविष्यति, यत् २०२३ तमे वर्षे पूर्णवर्षस्य विक्रयं अतिक्रमति अस्मिन् वर्षे जुलैमासपर्यन्तं टेमुः विश्वस्य ७० तः अधिकेषु देशेषु प्रदेशेषु च प्रविष्टः अस्ति ।

परन्तु दक्षिणपूर्व एशियायाः विपण्यां तेमुः कोम्बट्-रणनीतिं न प्रयोजयति इति दृश्यते । मोमेण्टम् वेञ्चर्स् इत्यस्य आँकडानि दर्शयन्ति यत् दक्षिणपूर्व एशियायां गतवर्षे टेमु इत्यस्य जीएमवी १० कोटि अमेरिकीडॉलर् आसीत्, यत् टिकटोक् शॉपस्य १६.३ अरब अमेरिकी डॉलरस्य अपेक्षया दूरं न्यूनम् अस्ति।

दक्षिणपूर्व एशियायाः विपण्यां तेमु इत्यस्य विकासस्य मन्दगतिः अयुक्ता प्रतीयते, परन्तु सा वास्तविकतायाः सह अत्यन्तं सङ्गता अस्ति ।

दक्षिणपूर्व एशियायाः विपण्यां न्यूनमूल्यानां उत्पादानाम् विशालः स्थानः अस्ति एषः टेमु-नगरस्य सशक्ततमः क्षेत्रः अपि च प्रतिस्पर्धात्मकः बिन्दुः अस्ति यत्र टिकटोक्, लाजाडा, शोपी च एकत्र स्पर्धां कुर्वन्ति । विलम्बेन आगच्छन् टेमु इत्यस्य अन्यमञ्चेभ्यः मूल्यलाभः नास्ति ।

दक्षिणपूर्व एशियायाः युवानां जनसंख्यासंरचना तथा ई-वाणिज्यस्य न्यूनस्तरस्य प्रवेशस्य कारणेन अपि तस्मिन् अनेके ई-वाणिज्यमञ्चाः शीघ्रमेव परिनियोजनाः अभवन् । तदतिरिक्तं दक्षिणपूर्व एशियायाः देशेषु भिन्नाः आर्थिकस्तराः, रसदमूलसंरचनानिर्माणं च भवति, यस्य कृते परिचालनार्थं खण्डितरणनीतयः अपि आवश्यकाः सन्ति

०१ उच्च छूटात् परं समस्याः

यद्यपि एतत् कदमः मन्दः अस्ति तथापि तेमु इत्यस्य छूटस्य प्रचारार्थं प्रयत्नाः न्यूनाः न अभवन् ।

थाईलैण्ड्देशे टेमु-प्रक्षेपणस्य आरम्भिकेषु दिनेषु ९०% पर्यन्तं उद्घाटन-छूटं प्रारब्धम् । सम्प्रति एषा वेबसाइट् सीमापार-उत्पादानाम् विविधतां प्रदाति तथा च लोकप्रिय-उत्पादानाम् वैश्विक-समीक्षां मूल्याङ्कनं च प्रदाति ।

मोमेण्टम् वेञ्चर्स् इत्यनेन विमोचितं "२०२४ दक्षिणपूर्व एशिया ई-वाणिज्यप्रतिवेदनम्" दर्शयति यत् थाईलैण्ड् दक्षिणपूर्व एशियायां इन्डोनेशियायाः पश्चात् द्वितीयः बृहत्तमः ई-वाणिज्य-बाजारः अस्ति, तस्य वृद्धि-दरः च द्वितीयस्थाने (वियतनाम-पश्चात्) अस्ति, यत्र वर्षे वर्षे वृद्धिः भवति ३४.१% इत्यस्य । तस्मिन् एव काले दक्षिणपूर्व एशियायां इन्डोनेशियादेशः बृहत्तमः ई-वाणिज्यविपण्यः अस्ति, यत्र अस्य क्षेत्रस्य जीएमवी-मध्ये ४६.९% योगदानं वर्तते ।

टेमुः अद्यापि इन्डोनेशियादेशे न नियोजितः, प्रतिस्पर्धात्मकपरिदृश्यात् न्याय्यं चेत् थाईविपण्ये तेमु इत्यस्य कृते बहु स्थानं नास्ति । २०२३ तमे वर्षे थाई-देशस्य ई-वाणिज्य-मञ्च-विपण्ये शोपी (४९% विपण्य-भागः), लाजाडा (३०%), टिकटोक्-शॉप् (२१%) च प्रमुखाः भविष्यन्ति ।

एतासां चुनौतीनां निवारणाय टेमु इत्यनेन विभिन्नेषु स्थानेषु आदेशान् पूरयितुं स्वकीया रसदव्यवस्था विकसिता, विक्रेतारः च ट्रकद्वारा ग्वाङ्गझौतः बैंकॉक्नगरं प्रति मालं प्रेषयितुं शक्नुवन्ति इति मोमेण्टम् वेञ्चर्स् इति वृत्तान्तः। द्वारे द्वारे वितरणं ५ दिवसेभ्यः न्यूनं भवति, यत् समुद्रयानयानस्य अपेक्षया लघुतरं किन्तु किञ्चित् महत्तरं भवति ।

पञ्चदिवसीयं प्रसवचक्रं टेमु इत्यस्य कृते पूर्वमेव विशालदक्षतासुधारः अस्ति । परन्तु दक्षिणपूर्व एशियायाः विपण्यां दीर्घकालं यावत् स्थापितानां शोपी, लाजाडा इत्यादीनां मञ्चानां स्वकीयाः रसदव्यवस्थाः निर्मिताः, तेषां रसददक्षता च महती उन्नतिः अभवत्

दक्षिणपूर्व एशियादेशेषु सम्बोधनव्यवस्था, मार्गनियोजनं, परिवहनसाधनं च बहुविधं भवति । इन्डोनेशियादेशः "दशसहस्रद्वीपानां देशः" अस्ति, यत्र १७,५०८ द्वीपाः सन्ति, फिलिपिन्स्-देशे अपि द्वीपानां मध्ये जहाजयानयानस्य एतादृशी समस्या अस्ति । वियतनाम-थाईलैण्ड्-देशयोः अपि नगरीयमार्गस्य जामस्य गम्भीराः समस्याः सन्ति । तत्सह, मार्गाः, रेलमार्गाः इत्यादयः अपूर्णाः कठिनाः आधारभूतसंरचनाः, तथैव अन्तिम-माइल-वितरणस्य न्यून-श्रम-दक्षता च सर्वाणि रसद-कठिनतानि सन्ति दक्षिणपूर्व एशिया रसदसमस्यानां सामनां करोति यत् ई-वाणिज्यमञ्चं बहुवर्षेभ्यः विकसितम् अस्ति, सम्प्रति मुख्यतया लघुपार्सलेषु केन्द्रितः अन्तर्राष्ट्रीयरसदपद्धतिं च स्वीकुर्वन् टेमुः यदि निरन्तरं विस्तारं कर्तुम् इच्छति तर्हि अनेकानि आव्हानानि सम्मुखीभवति भविष्ये दक्षिणपूर्व एशियायाः विपण्यम्।

तेमु इत्यनेन सम्मुखीभूतासु कठिनतासु वेतनविषया अपि अन्यतमः अस्ति । तेमु इत्यस्य मुख्यधारायां भुक्तिविधयः अन्तर्राष्ट्रीयक्रेडिट्कार्ड्, पेपल् च सन्ति तथापि दक्षिणपूर्व एशियायां क्रेडिट् कार्ड् कवरेज-दरः चीन-जापान-दक्षिणकोरिया-देशेषु इव अधिकः नास्ति, उत्तर-अमेरिका-देशात् अपि अधिकः भवितुम् अर्हति

टिकटोक् इत्यनेन विमोचितं "ग्लोबल उपभोगप्रवृत्तिः श्वेतपत्रं दक्षिणपूर्व एशिया" इति ज्ञायते यत् २०२३ तमे वर्षे वैश्विकई-वाणिज्यव्यवहारस्य २% भागं वितरणसमये नकदं भविष्यति दक्षिणपूर्व एशियायाः देशाः ये वितरणसमये नकदधनस्य उपयोगं मुख्य-ई-वाणिज्य-भुगतान-विधिरूपेण कुर्वन्ति, तेषां अनुपातः सामान्यतया वैश्विक-सरासरीतः अधिकः भवति, यत्र इन्डोनेशिया-देशः ११%, फिलिपिन्स्-देशः १४%, वियतनाम-देशः १७% च अस्ति

तस्य तुलनायां शोपी दक्षिणपूर्व एशियायां वीथिभुगतानस्य समर्थनं करोति, लाजाडा च वितरणसमये नकदं अनुमन्यते, यत् स्थानीय उपभोग-अभ्यासैः सह अधिकं सङ्गतम् अस्ति ।

०२ किं न केवलं न्यूनमूल्यम् ?

न्यूनमूल्यानां उपरि अवलम्ब्य डुबन्तेषु विपण्येषु उपयोक्तृणां टैपं कृत्वा पिण्डुओडुओ, टेमु च चीनं, यूरोपं, अमेरिकां च अनिवारणीयरूपेण व्याप्तवन्तः। परन्तु दक्षिणपूर्व एशियायाः विपण्यां एताः रणनीतयः किञ्चित् "विफलाः" इति दृश्यते ।

"अल्पमूल्येन" कटः अद्यापि तीक्ष्णः अस्ति, परन्तु दक्षिणपूर्व एशियायां एषा नूतना युक्तिः नास्ति ।

दक्षिणपूर्व एशियायां उपभोक्तृव्यवहारस्य ई-वाणिज्यरणनीतीनां च विषये Shopify इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् दक्षिणपूर्व एशियायां ई-वाणिज्यस्य तीव्रविकासेन मूल्यं मूल्यं प्राथमिककारकेषु अन्यतमं जातम् यत् उपभोक्तारः शॉपिङ्गं कुर्वन्तः विचारयन्ति। यतः महङ्गानि उपभोक्तृव्ययस्य न्यूनतां जनयन्ति, दक्षिणपूर्व एशियायाः ८३% जनाः अनावश्यकव्ययस्य विषये कटौतीं कुर्वन्ति, तेषु ३९% जनाः मालक्रयणकाले सस्तानि वस्तूनि विकल्पयितुं योजनां कुर्वन्ति;

यतो हि अधिकांशदक्षिणपूर्व एशियाईदेशानां प्रतिव्यक्तिजीडीपी यूरोप-अमेरिका-इत्यादीनां विकसितदेशानां अपेक्षया अधिका विकासक्षमता वर्तते, महङ्गानां प्रभावेण सह, दक्षिणपूर्व एशियायाः उपभोक्तारः मालस्य व्यय-प्रभावशीलतायाः मूल्यं वर्धयन्ति, मूल्यसंवेदनशीलाः च भवन्ति


चित्रस्रोतः : "वैश्विक उपभोगप्रवृत्तयः श्वेतपत्रं दक्षिणपूर्व एशिया" टिकटोकद्वारा विमोचितम्

दक्षिणपूर्व एशियायां JD.com तथा Tmall इत्येतयोः सदृशं स्थितं लाजाडा पूर्वमेव झुकितुं आरब्धा अस्ति तथा च दक्षिणपूर्व एशियायां प्रथमः ई-वाणिज्यमञ्चः अभवत् यः पूर्णतया प्रबन्धितं मॉडलं प्रवर्तयति, मुख्यतया अन्तिममूल्य-प्रदर्शन-अनुपातेन उत्पादानाम् लक्ष्यं कृत्वा . TikTok तथा Temu इत्यादिभ्यः मञ्चेभ्यः भिन्नं Lazada इत्यस्य पूर्णतया प्रबन्धितस्य मॉडलस्य सीमापारविक्रेतारः स्थानीयविक्रेतारः च सन्ति, तथा च विक्रेतारः एकस्मिन् समये स्वयमेव संचालिताः पूर्णतया प्रबन्धिताः च चयनं कर्तुं शक्नुवन्ति पूर्णतया प्रबन्धितं प्रतिरूपम्।

Shopee इत्ययं विविधानि छूटकार्यक्रमाः अपि चालयति, उत्पादस्य मूल्यानि च निरन्तरं न्यूनीभवन्ति । पिनवान तुलनायां ज्ञातं यत् Shopee फिलिपिन्सस्य महिलावस्त्रविभागं उदाहरणरूपेण गृहीत्वा, एकस्य पेसो कृते निःशुल्कशिपिङ्गसहितं वस्त्राणां बहूनां संख्या अस्ति समानवर्गस्य उत्पादानाम् उच्चतमं यूनिटमूल्यं यत् आयोजने भागं न गृह्णाति 120 पेसो (2 अमेरिकी डॉलरात् किञ्चित् अधिकं) अतिक्रम्य टेमु-नगरे समानवर्गस्य एककमूल्यं तदा सम्भवतः 160-200 पेसो-परिधिषु अस्ति, यस्य तुलने कोऽपि लाभः नास्ति

दक्षिणपूर्व एशियायाः उपभोक्तृणां कृते न्यूनमूल्यानां उत्पादानाम् ई-वाणिज्यमञ्चेषु बहुविकल्पाः सन्ति । तेमुस्य न्यूनमूल्यं "धनस्य मूल्यस्य" प्रवाहे मग्नम् अस्ति ।

किं च, अद्यतनस्य दक्षिणपूर्व एशियायाः ई-वाणिज्य-मञ्चाः अराजक-पदे सन्ति, कोणेषु टिकटोक्-दुकानम् शीघ्रं अतिक्रमयति, शोपी-संस्थायाः आर्धं विपण्यं भवति, तेमुः च पूर्वमेव बहुपदं पृष्ठतः अस्ति

मोमेण्टम वेञ्चर्स् इत्यनेन प्रकाशितेन "२०२४ दक्षिणपूर्व एशिया ई-वाणिज्यप्रतिवेदनेन" ज्ञायते यत् गतवर्षे दक्षिणपूर्व एशियायां ई-वाणिज्य-मञ्चानां कुल-व्यापार-लेनदेन-मात्रा ११४.६ अमेरिकी-डॉलर्-पर्यन्तं प्राप्तवती, तदनन्तरं शोपी ४८% विपण्यभागेन प्रथमस्थानं प्राप्तवान् लाजाडा द्वारा, १६.४% अधिकं भागं गृहीतवान्, टिकटोक्, टोकोपीडिया च प्रत्येकं १४.२% भागं गृहीतवान्, तृतीयस्थानं प्राप्तवान् ।

तदतिरिक्तं गतवर्षे टिकटोक् इत्यनेन इन्डोनेशियादेशस्य बृहत्तमस्य ई-वाणिज्य-मञ्चस्य टोकोपीडिया-इत्यस्य नियन्त्रणं स्वीकृतम्, बहुमतं च अभवत् ।

साझावृद्धेः अतिरिक्तं दक्षिणपूर्व एशियायाः युवानां जनसंख्यासंरचना अस्य क्षेत्रस्य सामाजिकमाध्यमप्रवेशस्य दरं अत्यन्तं उच्चं करोति, तथा च लाइवस्ट्रीमिंग् ई-वाणिज्यस्य सामाजिकई-वाणिज्यस्य च तस्य स्वीकारः उपभोक्तृषु अधिकः अस्ति Statista इत्यस्य आँकडानि दर्शयन्ति यत् दक्षिणपूर्व एशियायां उपभोक्तृणां कृते सामाजिकमाध्यमाः मुख्येषु शॉपिङ्ग् चैनलेषु अन्यतमाः अभवन् । दक्षिणपूर्व एशियायां ई-वाणिज्ये टिक टोक् इत्यस्य निहिताः लाभाः सन्ति ।

अपि च, Shopee, Lazada इत्यादीनि अधिकपरम्परागताः शेल्फ् ई-वाणिज्यकम्पनयः अपि विकासप्रवृत्तिम् अनुसृत्य दक्षिणपूर्व एशियायाः विपण्यां लाइव-स्ट्रीमिंग् ई-वाणिज्यप्रतिमानं प्रारब्धवन्तः एतत् अवश्यमेव तेमु इत्यस्य कृते नूतनं आव्हानं वर्तते।

स्वयं टेमु-नगरं प्रति गत्वा अद्यापि तस्य विकासस्य ध्यानं यूरोपीय-अमेरिकन-विपण्येषु अस्ति यूरोप-अमेरिका-देशयोः भागं गृह्णन्ति, अधिकान् ग्राहकं च प्राप्नुवन्ति । किं च, यूरोपीय-अमेरिकन-विपण्येषु टेमु-महोदयस्य पुनरागमन-नियमाः, न्यून-मूल्य-रणनीत्या च बहवः विक्रेतारः असन्तुष्टाः अभवन् । दक्षिणपूर्व एशियायाः विपण्यां आगत्य अद्यापि अज्ञातं यत् कति विक्रेतारः भागं ग्रहीतुं इच्छन्ति, समर्थाः च सन्ति ।