समाचारं

उभयविभागयोः कृते उत्तमम्! नूतनानां ऊर्जानगरबसानां अद्यतनीकरणाय, विद्युत्बैटरीप्रतिस्थापनाय च अनुदानं भवति!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

अद्यैव परिवहनमन्त्रालयेन वित्तमन्त्रालयेन च संयुक्तरूपेण "नवीनऊर्जानगरबसानां कार्यान्वयननियमाः तथा विद्युत्बैटरीनवीनीकरणसहायता" (अतः परं "कार्यन्वयननियमाः" इति उच्यन्ते), यस्मिन् प्रस्तावः कृतः यत् नगरीयबसकम्पनयः नूतनऊर्जानगरं अद्यतनं कुर्वन्तु बसयानानि तथा विद्युत् बैटरी प्रतिस्थापयन्तु। तेषु नूतनानां ऊर्जानगरबसानां नवीकरणाय प्रत्येकस्य वाहनस्य औसतसहायता ८०,००० युआन् भवति, प्रत्येकस्य वाहनस्य अनुदानं ४२,००० युआन् भवति;

Securities Times·Brokerage China reporter इत्यनेन उल्लेखितम् यत् 25 जुलाई दिनाङ्के राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "बृहत्-परिमाणस्य उपकरणस्य अद्यतनस्य समर्थनं वर्धयितुं उपभोक्तृवस्तूनाम् व्यापारः च कर्तुं अनेकाः उपायाः" जारीकृताः, तथा च उपभोक्तृवस्तूनाम् अनुदानं वर्धयितुं प्रस्तावः कृतः नवीन ऊर्जाबसः तथा विद्युत् बैटरी अद्यतनीकरणं, नगरीयबसानां विद्युत्प्रतिस्थापनं प्रवर्धयति, तथा च नवीन ऊर्जाबसानां विद्युत्बैटरीणां च अद्यतनीकरणस्य समर्थनं करोति। अस्मिन् समये प्रकाशिता नीतिः पूर्वोक्तानाम् अनेकानाम् उपायानां कार्यान्वयनस्य समर्थनविवरणम् अस्ति ।

साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् प्रासंगिकनीतिभिः नूतन ऊर्जाबसवाहननिर्माणस्य विद्युत्बैटरीनिर्माणस्य च उद्योगानां प्रत्यक्षं लाभः भविष्यति, तथा च बसकम्पनीनां कृते नूतनानां ऊर्जाबसानां क्रयणस्य, विद्युत्बैटरीप्रतिस्थापनस्य च व्ययः न्यूनीकरिष्यते इति अपेक्षा अस्ति, येन विपण्यमागधा वर्धते। तस्मिन् एव काले एषा नीतिः शक्तिबैटरी गौणउपयोगोद्योगस्य अपि परोक्षरूपेण लाभं दास्यति यथा यथा शक्तिबैटरी अद्यतनीकरणं भवति तथा तथा अधिकानि अपशिष्टबैटरीः पुनःप्रयोगस्य पुनः उपयोगस्य च प्रक्रियायां प्रविशन्ति, येन गौणउपयोगोद्योगाय समृद्धतराः संसाधनाः प्राप्यन्ते

नवीन ऊर्जानगरबसाः प्रतिवाहनं ८०,००० युआन् औसतसहायतायाः सह अद्यतनं भवन्ति

"कार्यन्वयननियमेषु" निर्धारितं यत् नगरीयबसकम्पनीभ्यः (अतः परं "आवेदकाः" इति उच्यन्ते) नूतनानां ऊर्जानगरबसानां अद्यतनीकरणाय, विद्युत्बैटरीप्रतिस्थापनार्थं च नियतसहायतां दीयते यात्रिकप्रवाहस्य परिवर्तनस्य आधारेण नगरीयबस-उद्योगस्य विकासस्य च आधारेण प्रतिस्थापन-नवीन-ऊर्जा-नगरीय-बस-दीर्घता-प्रकारस्य तर्कसंगत-चयनं प्रोत्साहयन्तु। प्रतिवाहनं ६०,००० युआन् इति औसतं अनुदानं भवति, यस्मात् नूतन ऊर्जानगरबसानां कृते प्रतिवाहनस्य औसतं अनुदानं ८०,००० युआन् भवति, प्रत्येकस्य वाहनस्य अनुदानं ४२,००० युआन् भवति; प्रत्येकं स्थानीयता वित्तमन्त्रालयेन परिवहनमन्त्रालयेन च व्यवस्थापितानां अनुदाननिधिनां तथा निर्गतप्रदर्शनलक्ष्याणां आधारेण स्थानीयसहायतामानकानां निर्माणं करोति

सब्सिडीनिधिः ८ वर्षाणि अपि च ततः अधिकवयसः वाहनानां कृते नगरीयबसवाहननवीकरणस्य तथा नवीनऊर्जानगरबसशक्तिबैटरीप्रतिस्थापनस्य समर्थनं करोति, अर्थात् ३१ दिसम्बर् २०१६ (समावेशी) पूर्वं पञ्जीकृतानां नगरबसानां कृते।

"कार्यन्वयननियमाः" सूचयन्ति यत् स्थानीयपरिवहनप्राधिकारिणः मार्केटनेतृत्वस्य तथा सरकारीमार्गदर्शनस्य, उपकरणस्य अद्यतनीकरणस्य संसाधनसंरक्षणस्य च संयोजनस्य पालनम् अवश्यं कुर्वन्ति, आवेदकान् स्थानीयस्थित्यानुसारं वाहनानां अद्यतनीकरणं वा विद्युत्बैटरीप्रतिस्थापनं वा चयनं कर्तुं मार्गदर्शनं कुर्वन्ति, तथा च अद्यतनस्य मार्गदर्शनं कुर्वन्ति लघु, निम्नतलस्य, निम्नतलस्य च वाहनम्।

अनुदाननिधिप्रबन्धनस्य दृष्ट्या "कार्यन्वयननियमाः" प्रस्तावन्ति यत् नवीनऊर्जानगरबसानां तथा विद्युत्बैटरीनवीनीकरणस्य अनुदाननिधिः केन्द्रसर्वकारेण स्थानीयसर्वकारेण च ९०:१० अनुपातेन साझाः भविष्यति, यत्र क्षेत्रानुसारं विशिष्टसाझेदारीअनुपाताः निर्धारिताः भविष्यन्ति . तेषु पूर्वप्रान्तेषु ८५:१५, मध्यप्रान्तेषु ९०:१० अनुपातेन, पश्चिमप्रान्तेषु ९५:५ अनुपातेन च भागः भवति

चीनसूचनासङ्घस्य कार्यकारीनिदेशकः गुओयाननवीनआर्थिकसंशोधनसंस्थायाः संस्थापकनिदेशकः च झू केली इत्यनेन सिक्योरिटीजटाइम्स्·ब्रोकरचाइना-सञ्चारकर्तृभिः सह साक्षात्कारे सूचितं यत् प्रासंगिकनीतिभिः नवीन ऊर्जाबसवाहननिर्माणस्य विद्युत्बैटरीनिर्माणस्य च उद्योगानां प्रत्यक्षं लाभः भविष्यति , तथा च सार्वजनिकयान-उद्यम-क्रयणं न्यूनीकरिष्यते इति अपेक्षा अस्ति ।

"वाहननिर्मातृणां कृते अनुदाननीतिः तेषां उत्पादनपरिमाणस्य विस्तारं प्रवर्धयिष्यति, नूतन ऊर्जाबसानां वर्धमानं विपण्यमागधां पूर्तयितुं उत्पादस्य गुणवत्तां तकनीकीस्तरं च सुधारयिष्यति। शक्तिबैटरीनिर्मातृणां कृते अनुदानं न केवलं विद्युत्बैटरीविक्रयं प्रवर्धयिष्यति, अपितु एतत् प्रोत्साहयति प्रौद्योगिकी नवीनतां उन्नयनं च, यतः बसकम्पनयः बैटरी प्रतिस्थापनसमये उत्तमप्रदर्शनयुक्तानि दीर्घायुषः च उत्पादानाम् चयनं कर्तुं प्रवृत्ताः भविष्यन्ति" इति झू केली अवदत्।

नूतनानां ऊर्जाबसानां आपूर्ति-माङ्ग-पक्षः प्रफुल्लितः अस्ति

परिवहनमन्त्रालयस्य नवीनतमदत्तांशैः ज्ञायते यत् २०२३ तमस्य वर्षस्य अन्ते मम देशे बसयानानां संख्या ६८२,५०० यावत् अभवत्, येषु ५५४,४०० नूतनाः ऊर्जाबसाः सन्ति, येषां भागः ८१.२% अस्ति

परन्तु अन्तिमेषु वर्षेषु नूतनानां ऊर्जाबसानां वास्तविकविक्रयात् न्याय्यं चेत् बसविद्युत्करणस्य गतिः क्रमेण मन्दं भवति । उद्योगसङ्गठनानां आँकडानुसारं २०१८ तः नूतनानां ऊर्जाबसानां विक्रयणं षड्वर्षाणि यावत् क्रमशः न्यूनीकृतम् अस्ति । यदि बसविद्युत्करणस्य तीव्रगत्या प्रचारः करणीयः तर्हि दृढनीतिसमर्थनस्य आवश्यकता वर्तते।

आयस्य न्यूनता, अनुदानस्य समाप्तिः इत्यादीनां अनेककारकाणां संयुक्तप्रभावेन बस-उद्योगे अन्तिमेषु वर्षेषु अधिकं परिचालनदबावः अभवत्, येन बस-विद्युत्ीकरणस्य विकासः अपि किञ्चित्पर्यन्तं प्रतिबन्धितः अस्ति हुनान् दैनिकेन पूर्वं ज्ञापितं यत् केचन बसकम्पनयः प्रत्यक्षतया अवदन् यत् वित्तीयदबावस्य बृहत् भागः नूतनानां ऊर्जाबससहायतानीतीनां समायोजनेन बैटरीक्षयस्य कारणेन क्षमतायाः न्यूनतायाः च कारणेन आगच्छति। नीतेः अनुसारं २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कात् परं नूतनानां ऊर्जावाहनानां क्रयणार्थं राज्यस्य अनुदानं न भविष्यति, येन कम्पनीनां उपरि दबावः दुगुणः भविष्यति, येषां वाहनानां प्रतिस्थापनस्य आवश्यकता वर्तते

परन्तु यथा देशः बृहत्प्रमाणेन उपकरणानां अद्यतनीकरणस्य, पुरातनस्य उपभोक्तृवस्तूनाम् नूतनानां उपभोक्तृवस्तूनाम् प्रतिस्थापनस्य च प्रबलतया वकालतम् करोति, तथैव बसविद्युत्ीकरणस्य विकासेन नूतनानां अवसरानां आरम्भः भवति अस्मिन् वर्षे मार्चमासे राज्यपरिषद् "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्धनार्थं कार्ययोजनायां" प्रस्तावम् अकरोत् यत् अस्माभिः नगरीय-बस-वाहनानां विद्युत्-प्रतिस्थापनस्य प्रचारः निरन्तरं कर्तव्यः, पुरातन-नवीन-ऊर्जा-बस-स्थानानां प्रतिस्थापनस्य समर्थनं च करणीयम् | तया नीतिप्रतिश्रुतिं सुदृढं कर्तुं तथा च योग्यस्थानीयसरकाराः नवीन ऊर्जाबसानां नवीकरणस्य समर्थनार्थं केन्द्रसर्वकारेण व्यवस्थापितानां नगरीयपरिवहनविकासप्रोत्साहननिधिनां समग्ररूपेण उपयोगं कर्तुं प्रोत्साहयितुं प्रस्ताविताः

२०२४ तमस्य वर्षस्य जुलै-मासस्य १९ दिनाङ्के राष्ट्रियस्थायि-समित्या पुरातन-सञ्चालन-जहाजानां, पुरातन-सञ्चालन-ट्रकानां च स्क्रैपिंग-नवीनीकरणस्य समर्थनस्य आवश्यकतायाः अपि उल्लेखः कृतः, तथा च नवीन-ऊर्जा-बस-सहितानाम् अनेक-वर्गाणां उपकरणानां नवीकरण-सहायता-मानकानां वर्धनस्य आवश्यकतायाः विषये अपि प्रकाशितम् तस्मिन् एव काले सभायां स्क्रैप्ड् कारानाम् अनुदानं वर्धयितुं, पुरातनगृहसाधनानाम् प्रतिस्थापनं च, तथैव उपकरणनवीकरणऋणानां कृते राजकोषीयव्याजस्य छूटस्य अनुपातं वर्धयितुं च आवश्यकतायाः विषये अपि बलं दत्तम्।

झू केली इत्यस्य मतं यत् विभागद्वयेन पुनः प्रदत्तं वित्तीयसहायतां सार्वजनिकयानव्यवस्थायाः नूतन ऊर्जाप्रयोगे नूतनं गतिं प्रविशति इति निःसंदेहम्। एषा नीतिः न केवलं बसकम्पनीनां आर्थिकदबावस्य निवारणं करोति, अपितु स्पष्टं संकेतमपि प्रेषयति यत् देशः अद्यापि सार्वजनिकयानव्यवस्थायाः नूतन ऊर्जारूपान्तरणस्य महत्त्वं ददाति, समर्थनं च करोति। एतत् कदमः अधिकान् बसकम्पनीभ्यः नूतनानां ऊर्जावाहनानां उन्नयनं त्वरितुं प्रेरयिष्यति तथा च नूतन ऊर्जाबसविपण्यस्य अग्रे विकासं प्रवर्धयिष्यति इति अपेक्षा अस्ति। "एतस्याः प्रक्रियायाः कालखण्डे अनुदाननीतीनां कार्यान्वयनेन निर्भरतां परिहरितुं स्थायित्वं कार्यक्षमतां च केन्द्रीक्रियते तथा च नूतन ऊर्जाबस-उद्योगस्य स्वस्थः दीर्घकालीनः च विकासः सुनिश्चितः भवति।

तदतिरिक्तं "कार्यन्वयननियमानाम्" कार्यान्वयनेन शक्तिबैटरी-झरना-अनुप्रयोग-उद्योगाय अपि परोक्षरूपेण लाभः भवति । वाणिज्यमन्त्रालयेन अन्यविभागैः च निर्गतस्य "मोटरवाहनानां अनिवार्यपरिवर्तनविषये मानकविनियमानाम्" अनुसारं बसयानानां अनिवार्यपरित्यागकालः १३ वर्षाणि भवति, सामान्यतया च तेषां उपयोगः १० वर्षाणाम् अधिककालं यावत् भवति वर्तमान समये मुख्यधारा-शक्ति-बैटरी-उत्पादानाम् डिजाइन-आयुः, वारण्टी-कालः च ८ वर्षाणि भवति, यत् नूतन-ऊर्जा-बसस्य सम्पूर्णं जीवनचक्रं समर्थयितुं न शक्नोति

झू केली इत्यनेन दर्शितं यत् नूतना नीतिः बसकम्पनीभ्यः दीर्घकालीनविद्युत्बैटरीणां स्थाने गम्भीरप्रदर्शनक्षयस्य सहायं करिष्यति, अधिकानि प्रयुक्तानि बैटरीणि पुनःप्रयोगप्रक्रियायां प्रविशन्ति, येन गौणउपयोगोद्योगाय समृद्धतराः संसाधनाः प्राप्यन्ते।

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : पेंग किहुआ

दत्तांशनिधिः