समाचारं

अर्थशास्त्री रेन जेपिङ्गः - जूनमासस्य राजकोषीयदत्तांशस्य व्याख्यां कुर्वन् गैर-करराजस्वस्य उच्चवृद्धिः गम्भीरतापूर्वकं ग्रहीतव्या

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः रेन जेपिङ्ग दल

घटना

जुलैमासस्य २२ दिनाङ्के वित्तमन्त्रालयेन जूनमासस्य वित्तराजस्वव्ययस्य आँकडानि प्रकाशितानि । वर्षस्य प्रथमार्धे राष्ट्रियसामान्यजनबजटस्य राजस्वं ११,५९१.३ अरब युआन् आसीत्, यत् वर्षे वर्षे २.८% न्यूनता अभवत्; % ।

पाठ

1. जूनमासे वित्तस्थितेः लक्षणम् : राजस्वव्यययोः न्यूनता, अकरराजस्वस्य च असामान्यवृद्धिः अभवत् ।

१) आयस्य न्यूनता संकुचिता, अकरराजस्वस्य च असामान्यवृद्धिः अभवत् ।जूनमासे करराजस्वं वर्षे वर्षे ८.५% न्यूनीकृतम्, तथा च पूर्वमासस्य अपेक्षया ०.४ प्रतिशताङ्केन न्यूनतायाः विस्तारः अभवत्;जूनमासे अकरराजस्वस्य वर्षे वर्षे वृद्धिः गतमासे १५.८% आसीत्, तस्मात् १६.४% यावत् वर्धितः ।

वर्षस्य प्रथमार्धे राष्ट्रियकरराजस्वं ९.४०८ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.६% न्यूनता अभवत्, अकरराजस्वं २.१८३३ अरब युआन् आसीत्, यत् वर्षे वर्षे ११.७% वृद्धिः अभवत् राजस्वं २८.३% आसीत्, तथा च त्रयः मासाः यावत् क्रमशः ऊर्ध्वगामिनी प्रवृत्तिः अस्ति ।

करराजस्वं आर्थिकक्रियाकलापैः सह अत्यन्तं सहसंबद्धं भवति यदि करस्रोत उद्यमः उत्तमः अस्ति तर्हि करराजस्वः स्वाभाविकतया उत्तमः भविष्यति;गैर-कर-राजस्वस्य मुख्यतया शुल्कं, दण्डः, जब्धीकरणं च इत्यादयः सन्ति, येषां उपयोगः प्रायः स्थानीयसरकारैः सक्रियरूपेण राजस्वं प्राप्तुं भवति यदा कर-राजस्वस्य न्यूनता भवति

व्यावसायिकवातावरणे गैर-कर-राजस्वस्य असामान्यवृद्धेः प्रभावे ध्यानं ददातु, तथा च निगम-आयकरस्य व्यक्तिगत-आयकरस्य च न्यूनतायाः प्रतिबिम्बितानां उद्यमानाम् निवासिनः च स्थितिं प्रति ध्यानं ददातु। स्थूलस्तरस्य दत्तांशः, सूक्ष्मस्तरस्य अनेकपरिवारानाम् आनन्दः दुःखः च। विकासः अन्तिमः शब्दः सर्वोच्चप्राथमिकता च अस्ति।

पूर्वं यदा अर्थव्यवस्था दबावे आसीत् तदा करशुल्कयोः कटौती, पुनः प्राप्तिः, कष्टानि एकत्र ज्वाराः करणीयाः इति प्रतिक्रिया आसीत् अर्थशास्त्रे विश्वस्य देशानाम् अनुभवे च एतत् सामान्यज्ञानम् अस्ति केषुचित् स्थानेषु करपृष्ठपरीक्षा, दण्डः, जब्धः च इत्यादिषु अकरराजस्वस्य अद्यतनं उदयः गम्भीरतापूर्वकं ग्रहीतव्यः। वित्तं दबावं प्राप्नोति, उद्यमाः अपि दबावेन सन्ति सरोवरे मत्स्यपालनं न युक्तम्। करः न आविष्कृतः, तेषां विकासः भवति यावत् अर्थव्यवस्था समृद्धा भवति तावत् करः स्वाभाविकतया एव भविष्यति।

आर्थिक-इतिहासः अस्मान् वदति यत् प्राचीन-आधुनिक-काले देशे विदेशे च यदा आर्थिकविकासः उत्तमः भवति तदा एकं मूलभूतं लक्षणं भवति- मत्स्यपालनार्थं जलं मुक्तं करणं, जनानां सह विश्रामं कर्तुं, करभारस्य न्यूनीकरणं, सामान्यज्ञानस्य आदरः, सत्यस्य अन्वेषणं च तथ्यात् ।

२) चतुर्णां प्रमुखकरवर्गाणां मध्ये केवलं उपभोगकरस्य सकारात्मकवृद्धिः अभवत्, अन्ये मूल्यसम्बद्धाः कराः मन्दाः अभवन् ।जूनमासे उपभोगकरस्य वर्षे वर्षे ४.५% वृद्धिः अभवत् ।निगम-आयकरः, व्यक्तिगत-आयकरः, मूल्य-वर्धित-करः च वर्षे वर्षे क्रमशः -२६.८%, -४.०%, -२.५% च आसीत् । . निगम-आयकरस्य व्यक्तिगत-आयकरस्य च वृद्धि-दरयोः न्यूनतायाः विस्तारः जातः, येन कर-आयस्य उपरि कर्षणं गभीरं जातम्, मूल्य-वृद्धि-करस्य वृद्धि-दरः सकारात्मकात् नकारात्मकं यावत् परिणतः, यत् कर्षणम् अस्ति, यत् पुच्छेन सह सम्बद्धम् अस्ति गतवर्षस्य करकटननीतेः -off कारकम्।

३) व्ययपक्षस्य वृद्धिदरः मन्दः अभवत्, स्थानीयवित्तव्ययः च अधिकं कर्षणं कृतवान् । जूनमासे सामान्यजनबजटव्ययः मेमासे २.६% तः वर्षे वर्षे -३% यावत् नकारात्मकः अभवत्, यत् ५.६ प्रतिशताङ्कस्य न्यूनता अभवत् । केन्द्रीय-स्थानीय-सरकारयोः अवलोकनेन केन्द्रीयव्ययः वर्षे वर्षे ७.४% आसीत्, मे-मासे ९.२% तः १.८ प्रतिशताङ्कस्य न्यूनता, स्थानीयव्ययः वर्षे वर्षे -४.४%, १.५ तः ५.७% न्यूनता अभवत् % मेमासे, स्थानीयक्षेत्रेषु अधिकं न्यूनता भवति । उपव्ययस्य अवलोकनं कृत्वा केवलं ऋणव्याजस्य भुक्तिः, नगरीयग्रामीणसमुदायः, सामाजिकसुरक्षा-रोजगारव्ययः च वर्षे वर्षे सकारात्मकपरिधिषु आसन्, अन्ये व्ययः वर्षे वर्षे पुनः नकारात्मकपरिधिं प्रति पतिताः, जनानां आजीविकायाः ​​व्ययस्य सर्वाधिकं न्यूनतां प्राप्य ।

४) सर्वकारीयनिधिबजटराजस्वस्य न्यूनतायाः विस्तारः अभवत्, व्ययस्य न्यूनता च संकुचिता अभवत्, यत्र भूमिविक्रयात् आयः मुख्यः कर्षणः अभवत् जूनमासे राष्ट्रियसर्वकारकोषस्य बजटराजस्वं वर्षे वर्षे -३२.४ आसीत् %, मेमासे -२२.२% न्यूनतायाः विस्तारं निरन्तरं कुर्वन् अस्ति । तेषु जूनमासे भूमिहस्तांतरणराजस्वस्य वर्षे वर्षे न्यूनता ३५.३% यावत् विस्तारिता, यत् २०२२ तमस्य वर्षस्य जुलैमासस्य अनन्तरं न्यूनतमं स्तरम् अस्ति ।

2. आयपक्षः : करवृद्धिः मन्दः अभवत्, अकरराजस्वस्य तीव्रवृद्धिः अभवत्, संरचनात्मकभेदः च अभवत् ।

सामान्यजनबजटराजस्वस्य वृद्धिदरः संकुचितः ।जूनमासे सामान्यजनबजटराजस्वं वर्षे वर्षे -२.६% आसीत्, यत् मेमासे -३.२% न्यूनतायाः अपेक्षया किञ्चित् संकीर्णं न्यूनता गतवर्षस्य समानकालस्य लघुमध्यमसूक्ष्म उद्यमानाम् करविलम्बनं विहाय, यत् वर्धितम् आधारः, तथा च गतवर्षस्य मध्यभागे प्रवर्तिता करकटननीतिः अन्येषां विशेषकारकाणां अनन्तरं तुलनीयरूपेण जूनमासे सामान्यजनबजटराजस्वं वर्षे वर्षे -१% वर्धितम्।

करराजस्वस्य न्यूनतायाः विस्तारः अभवत्, अकरराजस्वस्य वृद्धिः च तुल्यकालिकरूपेण अधिका आसीत् । जूनमासे करराजस्वस्य वृद्धिः १,३६१.८ अरब युआन् अभवत्, -८.५% मे मासस्य अपेक्षया अधिकः अभवत्, येन गैर-कर-राजस्वः ५३८.३ अरब युआन्-रूप्यकाणां वृद्धिः अभवत्, १५.८% तः वर्धितः; मेमासे १६.४% यावत् अभवत् । गैर-कर-राजस्वस्य तथा कर-राजस्वस्य सीसा-प्रभावः भवति यदि कर-स्रोत-उद्यमः उत्तमः भवति तर्हि कर-राजस्वः स्वाभाविकतया उत्तमः भविष्यति ., यस्य उपयोगः प्रायः करराजस्वस्य न्यूनतायाः विरुद्धं हेजरूपेण भवति, परन्तु वस्तुतः प्रभावः व्यावसायिकवातावरणः।

करविच्छेदं विस्तरेण दृष्ट्वा : १.

१) चतुर्णां प्रमुखकरानाम् मध्ये उपभोगकरेन करराजस्वं वर्धितम्, अन्ये मूल्यसम्बद्धाः कराः मन्दाः अभवन् । जूनमासे उपभोगकरः, निगम-आयकरः, व्यक्तिगत-आयकरः, मूल्यवर्धितकरः च क्रमशः ४.५%, -२६.८%, -४.०%, -२.५% च वर्षे वर्षे आसीत् चतुर्णां प्रमुखकरवर्गाणां मध्ये मेमासस्य तुलने केवलं उपभोगकरः एव वर्धितः, अन्ये त्रयः वर्गाः सर्वे वर्षे वर्षे न्यूनाः अभवन् । तेषु गतवर्षस्य अस्मिन् एव काले उच्चाधारस्य अतिरिक्तं तथा च गतवर्षस्य मध्यभागे प्रवर्तितानां उन्नतविनिर्माण उद्यमानाम् मूल्यवर्धितकरकटौतीनीतेः प्रारम्भिकचरणस्य न्यूनीकरणस्य अतिरिक्तं मूल्यवर्धितकरः सर्वाधिकं न्यूनः अभवत्। मुख्यतया मूल्यस्तरस्य मन्दतायाः, घरेलुमागधस्य च दुर्बलतायाः प्रभावः आसीत् । निगम आयकरस्य न्यूनता निगमलाभस्य दुर्बलं, लाभस्य दुर्बलप्रदर्शनं च प्रतिबिम्बयति । व्यक्तिगत आयकरः नकारात्मकरूपेण वर्धमानः अभवत्, गतवर्षस्य मध्यभागे प्रवर्तितायाः व्यक्तिगत आयकरस्य विशेषातिरिक्तकटौतीनां मानकं वर्धयितुं इत्यादिभिः कारकैः प्रभावितस्य अतिरिक्तं, तस्य संख्यायाः न्यूनतायाः सह सम्बन्धः भवितुम् अर्हति करयोग्यजनाः रोजगारवातावरणं च अद्यापि निवासी आयस्य स्थिरीकरणस्य आवश्यकता वर्तते।

२) भूमि-अचल-सम्पत्-सम्बद्धेषु करेषु न्यूनतायाः विस्तारः अभवत् । जूनमासे पञ्चप्रकारस्य भूमि-अचल-सम्पत्-सम्बद्धकरस्य कुलक्षयः वर्षे वर्षे -२.१% यावत् विस्तारितः, यत् मे-मासे -०.९% न्यूनतायाः अपेक्षया अधिकः आसीत् तेषु डीड् करः, भूमिमूल्यवर्धनकरः, अचलसम्पत्करः, नगरीयभूमिप्रयोगकरः, कृषिभूमिकब्जाकरः च वर्षे वर्षे क्रमशः -२१.१%, -०.३%, २०.१%, १.७%, २६.९% च आसीत् . तेषु डीड् करः सर्वाधिकं न्यूनः अभवत्, मे मासस्य अपेक्षया ५.६ प्रतिशताङ्कः न्यूनः । अचलसम्पत्-सम्बद्धाः कराः अद्यापि एकः कर्षणः अस्ति, तथा च डीड्-करः अद्यापि महतीं वृद्धिं प्राप्नोति, यत् अचलसम्पत्-विपण्ये वर्तमान-मन्दतां प्रतिबिम्बयति, अचल-सम्पत्त्याः विक्रयणं च यत् अद्यापि स्पष्टतलं न प्राप्तवान्

३) अन्ये कराः दुर्बलाः अभवन् । जूनमासे समग्रविदेशव्यापारः दुर्बलः आसीत्, आयातराशिः नकारात्मकरूपेण वर्धिता, आयातसम्बद्धकरस्य निर्यातसम्बद्धकरस्य च वृद्धिदराः नकारात्मकाः अभवन्, यत्र वर्षे वर्षे क्रमशः -४%, -१३.६% च आँकडा: अभवन् जूनमासे वर्षे वर्षे डाकटिकटशुल्कस्य न्यूनता विस्तारिता, मेमासे -३०.३% तः -५२.४% यावत् पतिता, एकतः गत अगस्तमासे आरब्धस्य लेनदेनस्य डाकटिकटकरस्य "आर्धसङ्ग्रहस्य" प्रभावः अभवत् वर्ष, अपरपक्षे, तया तुल्यकालिकरूपेण सक्रियप्रतिभूतिव्यापारविपण्यं प्रतिबिम्बितम्, प्रतिभूतिव्यापारस्य मात्रा संकुचिता। तदतिरिक्तं, वाहनविक्रयस्य निरन्तरं न्यूनतायाः प्रभावितः, वाहनक्रयणकरस्य न्यूनता जूनमासे विस्तारितः, मेमासे -२२% तः -२९.५% यावत् पतितः, यत् वाहनस्य खुदराविक्रयस्य प्रदर्शनेन सह सङ्गतम् अस्ति

3. व्ययः : सामान्यसार्वजनिकबजटव्ययस्य वृद्धिदरः मन्दः अभवत्, स्थानीयजनानाम् आजीविकाव्ययस्य च महती न्यूनता अभवत्

सामान्यबजटव्ययः पतितः, परन्तु वित्तव्ययस्य अद्यापि सुदृढीकरणस्य आवश्यकता वर्तते । जूनमासे सामान्यजनबजटव्ययः वर्षे वर्षे सकारात्मकतः नकारात्मकरूपेण परिणतः, मेमासात् ५.६ प्रतिशताङ्कैः न्यूनः । केन्द्रीय-स्थानीय-सरकारयोः अवलोकनेन केन्द्रीयव्ययः वर्षे वर्षे ७.४% आसीत्, मे-मासे ९.२% तः १.८ प्रतिशताङ्कस्य न्यूनता, स्थानीयव्ययः वर्षे वर्षे -४.४%, १.५ तः ५.७% न्यूनता अभवत् % मेमासे, स्थानीयक्षेत्रेषु अधिकं न्यूनता भवति । व्ययपक्षे सामान्यबजटव्ययस्य वृद्धिदरः एकतः राजस्वपक्षे मन्दप्रदर्शनेन प्रभावितः अस्ति, अपरतः स्थानीयसर्वकारस्य बन्धकानां मन्दनिर्गमनेन सह सम्बद्धः अस्ति

मदस्य दृष्ट्या केवलं ऋणव्याजस्य भुक्तिः, नगरीयग्रामीणसमुदायः, सामाजिकसुरक्षा, रोजगारव्ययः च वर्षे वर्षे सकारात्मकपरिधिषु आसन्, अन्ये व्ययः वर्षे वर्षे पुनः नकारात्मकपरिधिं प्रति पतन्ति स्म विशेषतः : १.

१) जनानां आजीविकायाः ​​व्ययस्य महती न्यूनता अभवत् । जूनमासे जनानां आजीविकाव्ययः वर्षे वर्षे -६.७% आसीत्, यत् मेमासे ०.४% तः महती न्यूनता अभवत् । तेषु सामाजिकसुरक्षा, रोजगारः, स्वास्थ्यं, शिक्षाव्ययः च वर्षे वर्षे क्रमशः २.६%, -२१.७%, -५.९% च आसीत्; पूर्वमासात् सामाजिकसुरक्षायाः, रोजगारस्य च वृद्धिः पूर्वमासात् ५.७ प्रतिशताङ्केन न्यूनीभूता । अनेकस्थानेषु सर्वकारैः "जीवनं कठिनं कर्तुं" दस्तावेजाः जारीकृताः, येन प्रतिबिम्बितं यत् जनानां आजीविकायाः ​​स्थिरीकरणम्, रोजगारस्य च स्थिरीकरणम् इत्यादिषु क्षेत्रेषु राजकोषीयव्ययस्य अधिकं त्वरितता आवश्यकी अस्ति

२) आधारभूतसंरचनाव्ययस्य विकासस्य दरः मन्दः अभवत् । जूनमासे आधारभूतसंरचनाव्ययः वर्षे वर्षे -२% आसीत्, मेमासस्य ५.३% तः महती न्यूनता । तेषु ऊर्जासंरक्षणं पर्यावरणसंरक्षणं च, कृषिः, वानिकीजलकार्याणि, परिवहनं च क्रमशः -५.६%, -४.१%, -३.१% च व्ययः वर्षे वर्षे आसीत्, यत् २.३%, ९ इत्यस्मात् महत्त्वपूर्णतया न्यूनम् आसीत् %, तथा मेमासे क्रमशः ९.५% । एकतः व्ययस्य गतिः उच्चतापमानः, वर्षा इत्यादिभिः अत्यन्तं मौसमेन प्रभाविता भवितुम् अर्हति, अपरतः, एतत् प्रतिबिम्बयति यत् अतिरिक्तरूपेण सर्वकारीयबन्धकानां निर्गमनस्य समर्थनप्रभावः दुर्बलः अभवत् तदतिरिक्तं नगरीयग्रामीणसामुदायिककार्याणां व्ययः वर्षे वर्षे ३% आसीत्, यत् मेमासे ०.१% आसीत् । आधारभूतसंरचनाव्ययः प्रतिचक्रीयसमायोजनाय एकं शक्तिशाली साधनं भवति, वर्षस्य उत्तरार्धे प्रयत्नाः कर्तुं च महत्त्वपूर्णम् अस्ति ।

३) ऋणव्याजदेयताव्ययः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति। जूनमासे ऋणव्याजस्य भुक्तिः वर्षे वर्षे ३.५% आसीत्, यत् मेमासे ८.४% आसीत् ।

4. सरकारीनिधिबजटम् : राजस्वस्य न्यूनता विस्तारिता अस्ति तथा च व्ययस्य न्यूनता संकुचिता अस्ति मुख्यकारणं भूमिविक्रयराजस्वस्य तीव्रक्षयः।

भूमिहस्तांतरणराजस्वस्य न्यूनतायाः प्रभावेण सर्वकारीयनिधिबजटराजस्वस्य न्यूनतायाः विस्तारः निरन्तरं भवति स्म । जूनमासे राष्ट्रियसर्वकारकोषस्य बजटराजस्वं वर्षे वर्षे -३२.४% आसीत्, यत् मेमासे -२२.२% न्यूनतायाः विस्तारं निरन्तरं कुर्वन् अस्ति । सम्प्रति अचलसम्पत्चक्रं अद्यापि तले एव अस्ति, तथा च राज्यस्वामित्वस्य भूप्रयोगाधिकारस्य स्थानान्तरणात् राजस्वं निरन्तरं न्यूनं भवति तेषु जूनमासे भूमिहस्तांतरणराजस्वस्य वर्षे वर्षे न्यूनता ३५.३% यावत् विस्तारिता अस्ति lowest level since July 2022. भूहस्तांतरणराजस्वस्य तीव्रक्षयेन सर्वकारः दमितः यौनकोषस्य बजटराजस्वं वर्धितम्।

सर्वकारीयनिधिबजटव्ययस्य न्यूनता संकुचिता, परन्तु अद्यापि न्यूनापरिधिषु अस्ति । जूनमासे राष्ट्रियसर्वकारकोषस्य बजटव्ययः वर्षे वर्षे -११.१% आसीत्, यत् मेमासे -१४.२% न्यूनतायाः अपेक्षया संकीर्णः आसीत् । स्थानीयविशेषबन्धकानां निर्गमनं वर्षस्य प्रथमार्धे अद्यापि मन्दं आसीत् तथा च व्यापकवित्तव्ययस्य ऊर्ध्वगामिवृद्धेः समर्थनं कर्तुं असफलम् आसीत् अस्मिन् वर्षे जुलाईमासपर्यन्तं ४२५ अरब युआन् अतिदीर्घकालीनविशेषसरकारीबन्धकानि निर्गताः सन्ति तेषां वर्धनं अपेक्षितम् अस्ति।

5. दृष्टिकोणः : स्थूल-आर्थिकनीतयः अधिकशक्तिशालिनः भवितुमर्हन्ति

सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रे सम्पूर्णवर्षस्य आर्थिकसामाजिकविकासलक्ष्याणि अविचलरूपेण प्राप्तुं बलं दत्तम् अस्ति यत् हाले नीतयः राजकोषीयकरसुधारस्य संकेतान् प्रकाशितवन्तः उपभोक्तृकरसुधारस्य नेतृत्वे राजकोषीयकरसुधारस्य नूतनः दौरः भविष्यति इति अपेक्षा अस्ति आरम्भ।वर्षस्य उत्तरार्धे करसुधारस्य कार्यान्वयनेन केन्द्रीयस्थानीयसर्वकारयोः वित्तसम्बन्धः अधिकः सीधाः भविष्यति, येन स्थानीयवित्तीयराजस्वं वर्धयितुं साहाय्यं भविष्यति तथा च स्थानीयवित्तवर्षस्य कारणेन राजकोषीयव्ययस्य बाधाः न्यूनीभवन्ति असफलताः ।

वर्षस्य उत्तरार्धे यदि अर्थव्यवस्था "5% निर्वाहिता" वृद्धिं प्राप्तुं इच्छति तर्हि वित्तव्ययस्य आवश्यकता अस्ति यत् प्रयत्नानाम् त्वरिततां कर्तुं, विशेषबन्धननिर्गमनस्य गतिं वर्धयितुं, विशेषबन्धनसमर्थनस्य व्याप्तेः यथोचितरूपेण विस्तारं कर्तुं, निर्गमनस्य त्वरिततां कर्तुं च अतिदीर्घकालीनविशेषकोषबन्धनानि, आवश्यकतायां विशेषकोषबन्धनानां निर्गमनपरिमाणस्य विस्तारं च कुर्वन्ति ।

पुरातन-नवीन-चालकशक्तयोः परिवर्तनस्य चरणे अद्यापि एकं निश्चितं आर्थिकवृद्धि-दरं निर्वाहयितुम्, विकास-प्रक्रियायां समस्यानां समाधानं च आवश्यकम् अस्ति राजकोषीयविस्तारः समुच्चयमागधां विस्तारयति, तत्सहकालं च नूतना अर्थव्यवस्थायाः नूतनानां उत्पादकशक्तीनां च समर्थनं वर्धयति, मौद्रिकनीतिः च व्याजदरेण आरक्षितापेक्षानुपातेन च कटौतीभिः सह सहकार्यं करोति सूक्ष्मसंस्थानां जीवनशक्तिं सुधारयितुम्, रोजगारस्य, निवासिनः आयस्य च वर्धनं, विकासः च सर्वासु समस्यासु मौलिकसमाधानाः सन्ति ।

अनन्यसंशोधनप्रतिवेदनानि प्राप्तुं सहायकं योजयन्तु