समाचारं

ओपेकस्य अगस्तमासस्य सत्रे विशिष्टप्रस्तावाः न स्थापिताः, अथवा चतुर्थत्रिमासे स्वैच्छिकं अतिरिक्तं उत्पादनकटाहं क्रमेण उत्थापितं भविष्यति इति सूचयितुं शक्नोति।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे, अगस्तमासस्य प्रथमे दिने सऊदी अरब-रूसयोः नेतृत्वे ओपेक्+-सङ्घः गुरुवासरे संयुक्तमन्त्रिनिरीक्षणसमितेः (JMMC) ऑनलाइन-समागमे किमपि विशिष्टं अनुशंसां न कृतवान्, यत् सूचयितुं शक्नोति यत् ते स्वैच्छिकस्य चरणबद्धतां निर्वाहयिष्यन्ति इति आगामित्रिमासे आरभ्यमाणाः उपायाः अतिरिक्ताः उत्पादननिवृत्तियोजनाः अपरिवर्तिताः एव सन्ति। जेएमएमसी पुनः अक्टोबर् २ दिनाङ्के मिलति।

रूसस्य उपप्रधानमन्त्री नोवाक् इत्यनेन उक्तं यत् वर्तमानं कच्चे तैलस्य मूल्यं रूसस्य कृते आरामदायकम् अस्ति। रूसदेशः पूर्वं अनुमानितवान् आसीत् यत् प्रतिबैरल् ८०-८५ अमेरिकीडॉलर् यावत् तैलस्य मूल्येषु उतार-चढावः भविष्यति । आपूर्तिमागधायोः सन्तुलनं स्थापयितुं महत्त्वपूर्णं यत् स्थिरतैलमूल्यानां आधारः भवति ।

अल्जीरियादेशस्य ऊर्जा-खान-मन्त्री मोहम्मद-अर्काबः जेएमएमसी-समागमस्य अनन्तरं विज्ञप्तौ उक्तवान् यत् ओपेक+-देशैः परामर्शं सुदृढं कर्तुं, नियमितरूपेण विचाराणां आदान-प्रदानं कर्तुं, बाजार-मूलभूत-विकासे प्रभावं जनयितुं शक्नुवन्तः कस्यापि विकासस्य विषये विशेषं ध्यानं दातुं च निर्णयः कृतः |.

सऊदी अरबस्य नेतृत्वे ओपेक+ इत्यनेन २०२२ तमस्य वर्षस्य अन्ते यावत् उत्पादनस्य कटौतीनां श्रृङ्खला कार्यान्वितं यत् अमेरिकादेशात् अन्यत्र च बृहत् कच्चे तेलस्य आपूर्तिः तैलस्य मूल्येषु प्रभावस्य सन्तुलनं कर्तुं साहाय्यं करोति अद्यापि ओपेक्+ इत्यस्य उत्पादनकटनयोजना तैलस्य मूल्यं महत्त्वपूर्णतया वर्धयितुं असफलम् अभवत् । केचन ओपेक्+ तैल-उत्पादकाः देशाः योजनानुसारं उत्पादनं न्यूनीकर्तुं असमर्थाः सन्ति, येन कच्चे तैल-विपण्ये अधिकं प्रतिरोधः अभवत् ।

ओपेक+ इत्यस्य उत्पादननिवृत्तिनीतिः शिथिला कृता अस्ति, जूनमासस्य सत्रे सः स्वस्य उत्पादननिवृत्तिनीतिं २०२५ पर्यन्तं विस्तारयितुं सहमतः, परन्तु सितम्बरमासस्य अन्ते यावत् स्वैच्छिकं अतिरिक्तं उत्पादनं क्रमेण रद्दं करिष्यति अस्य अर्थः अस्ति यत् अस्मिन् वर्षे चतुर्थे त्रैमासिके कच्चे तैलस्य उत्पादनं प्रतिदिनं प्रायः ५४०,००० बैरल् इत्येव वर्धयिष्यति ।

ओपेक+ इत्यस्य उपरि उल्लिखितेन निर्णयेन जूनमासे तेलस्य मूल्येषु न्यूनता अभवत् तथा च अन्येषु देशेषु पश्चात् तत्कालं स्पष्टीकृतं यत् अन्ततः नवीनतमनिर्णयस्य सम्यक्त्वं विपण्यं ज्ञास्यति तदतिरिक्तं उत्पादनं स्थगयितुं वा विपर्ययितुं वा विकल्पः सङ्गठितः अस्ति आवश्यकतानुसारं परिवर्तनं करोति।

अस्मिन् सत्रे ओपेक+ इत्यनेन जूनमासस्य निर्णये परिवर्तनं न कृतम्, परन्तु सभायाः अनन्तरं जारीकृते वक्तव्ये पुनः उक्तं यत् विपण्यस्थित्यानुसारं स्वैच्छिकउत्पादनकटाहस्य क्रमिकं रद्दीकरणं स्थगितम् अथवा विपर्यस्तं भवितुम् अर्हति।

अमेरिका, गुयाना, ब्राजीलदेशेभ्यः प्रचुरमात्रायां कच्चे तेलस्य आपूर्तिः, माङ्गल्याः विषये चिन्ता च इति कारणेन ब्रेण्ट् कच्चे तेलस्य मूल्येषु दबावः अभवत् । गुरुवासरे डब्ल्यूटीआई सेप्टेम्बरस्य कच्चे तेलस्य वायदा १.६० डॉलर अथवा २.०६% न्यूनतां प्राप्य प्रति बैरल् ७६.३१ डॉलरं यावत् अभवत् । अक्टोबर् मासस्य ब्रेण्ट् कच्चे तेलस्य वायदा मूल्यं १.२० डॉलर अथवा १.४९% न्यूनीकृत्य प्रति बैरल् ७९.५२ डॉलर इति मूल्ये समाप्तम् ।

यद्यपि हाले तैलस्य मूल्येषु न्यूनता उपभोक्तृभ्यः अनेकेभ्यः केन्द्रीयबैङ्केभ्यः च आरामं दातुं शक्नोति यतोहि तस्य अर्थः महङ्गानि न्यूनानि भवन्ति तथापि ओपेक+ देशेभ्यः दुःखं जनयितुं शक्नोति। यथा, सऊदी अरबदेशे आर्थिकमन्दी अभवत्, येन देशः युवराजः मोहम्मदबिन् सलमानेन समर्थितेषु प्रमुखासु आर्थिकपरियोजनासु निवेशं कटयितुं बाध्यः अभवत्

मध्यपूर्वे तनावः वर्धमानः ओपेक्+ इत्यस्य सम्मुखे अन्यः अनिश्चितता अस्ति । सीसीटीवी न्यूज इत्यस्य नवीनतमवार्तानुसारं हमास-राज्यस्य पोलिट्ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य आक्रमणस्य, मृत्युस्य च कारणेन हमास-संस्थायाः युद्धविरामस्य, कार्मिक-विनिमय-सम्झौतानां च वार्ता अनिश्चितकालं यावत् स्थगितम् अस्ति

विश्लेषणेन सूचितं यत् अस्मिन् ओपेक+ संयुक्तमन्त्रिनिरीक्षणसमितेः (JMMC) बैठक्यां कोऽपि स्पष्टनिर्णयः न कृतः ओपेक+ सैद्धान्तिकरूपेण सितम्बरमासस्य आरम्भपर्यन्तं नियोजितचतुर्थत्रिमासिकस्य उत्पादनवृद्धेः विषये विचारं कर्तुं शक्नोति।

मीडिया सर्वेक्षणं दर्शयति यत् तैलव्यापारिणः विश्लेषकाः च विभक्ताः सन्ति यत् ओपेक+ स्वस्य योजनाकृतं उत्पादनवृद्धिं निरन्तरं करिष्यति वा इति:

एकतः आपूर्तिं निरन्तरं पुनः स्थापयित्वा ओपेक्+ देशाः उत्पादनकटाहस्य समये नष्टं विक्रयं पुनः प्राप्तुं शक्नुवन्ति । यूएई-सहितैः सदस्यराज्यैः एतस्य स्वागतं कर्तुं शक्यते । तत् रूस, इराक्, कजाकिस्तान इत्यादीनां देशानाम् कृते राहतरूपेण आगन्तुं शक्नोति, ये अतिरिक्त-उत्पादन-कटाहेषु स्वपादं कर्षन्ति, पूर्णतया अनुपालनाय च संघर्षं कुर्वन्ति |.

अपरपक्षे सऊदी ऊर्जामन्त्री राजकुमारः अब्दुल अजीज बिन् सलमानः समूहः उत्पादनपुनर्प्राप्तिं विरामयितुं वा विपर्ययितुं वा शक्नोति इति बोधयति।

सिटी इत्यस्य भविष्यवाणी अस्ति यत् ओपेक्+ आगामिवर्षस्य मध्यभागपर्यन्तं आपूर्तिं पुनः स्थापयितुं न आरभेत।

उद्योगस्य अन्तःस्थैः सूचितं यत् ओपेक्+ चतुर्थत्रिमासे आरभ्य उत्पादनं वर्धयितुं योजनां करोति, यत् अस्मिन् ग्रीष्मकाले माङ्गस्य कार्यप्रदर्शने बहुधा निर्भरं भवति। यदि माङ्गवृद्धिः निराशां करोति तथा च अपेक्षितं सूची-निष्कासनं न दृश्यते तर्हि ओपेक+ मार्गं परिवर्तयिष्यति।