समाचारं

“involution” दुष्टस्पर्धां निवारयन्तु तथा च ई-वाणिज्यमञ्चानां कृते “refund only” नियमस्य अनुकूलनं कुर्वन्तु

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता नी यिंग्हाओ

अद्यैव, Taobao, प्रमुखः ई-वाणिज्य-मञ्चः, घोषितवान् यत् सः "केवलं धनवापसी" रणनीत्याः अनुकूलनं करिष्यति, अनुभवबिन्दुनां नूतनसंस्करणस्य आधारेण व्यापारिणां विक्रयपश्चात् स्वायत्ततां वर्धयिष्यति, उच्च- गुणवत्तापूर्णानि भण्डाराणि सन्ति। ताओबाओ मञ्चः सर्वेषां व्यापारिणां "एकः आकारः सर्वेषां कृते उपयुक्तः" इति प्रकारेण "केवलं धनवापसी" नियमस्य दृष्ट्या व्यवहारं न करिष्यति ।

"केवलं धनवापसी" इति नियमः Pinduoduo इत्यनेन आरब्धः तथा च JD.com इत्यनेन क्रमशः २०२३ तमस्य वर्षस्य दिसम्बरमासे अस्य नियमस्य समर्थनस्य घोषणा कृता ।गतवर्षे "केवलं धनवापसी" इति प्रमुखानां ई-वाणिज्यमञ्चानां मानकविशेषता अभवत् Pinduoduo मञ्चं उदाहरणरूपेण गृह्यताम् यदा उपभोक्ता मञ्चे "केवलं धनवापसी" आवेदनं करोति, यदि व्यापारी 48 घण्टानां अन्तः कार्यं न करोति, तर्हि मञ्चव्यवस्था व्यापारिकं धनवापसी अनुप्रयोगं प्रति सहमतं कृत्वा स्वयमेव क प्रतिदानं, उपभोक्तुः च तत् प्रत्यागन्तुं आवश्यकता नास्ति।

रिटर्न् विना धनवापसी मूलतः स्पष्टगुणवत्तासमस्यायुक्तेषु मालेषु प्रयोज्यम् आसीत् तत्सह, वयं ई-वाणिज्यविक्रेतृसञ्चालनस्य मानकीकरणं सुदृढं कर्तुं "उत्तमधनं दुष्टधनं बहिः निष्कासयति" इति प्रभावं प्राप्तुं अपि आशास्महे।

परन्तु अस्मिन् वर्षे उपभोक्तृणां "केवलं धनवापसी" अराजकता बहुधा अभवत्, पर्याप्तसाक्ष्यं विना बहवः धनवापसीनुरोधाः मञ्चेन सहजतया अनुमोदिताः भवितुम् अर्हन्ति "ऊनपक्षः" सामान्यव्यापारिणां अधिकारान् हितान् च हानियितुं वर्धयितुं च एतस्य नियमस्य उपयोगं करोति व्यापारिणां संख्या, दबावः च। उदाहरणार्थं, १५ जुलै दिनाङ्के झोङ्गशान् काउण्टी, गुआङ्गक्सी इत्यस्य जनन्यायालयेन ११ युआन् वस्त्राणि ऑनलाइन क्रीतवान् ततः परं क्रेतुः "केवलं धनवापसी किन्तु न प्रतिफलनं" इति कारणेन उत्पन्नस्य विवादस्य मध्यस्थता कृता भण्डारस्वामिनः अधिकारसंरक्षणव्ययः।

"केवलं धनवापसी" नियमस्य अन्तर्गतं व्यापारिणः, मञ्चाः, उपभोक्तारः च तनावपूर्णसम्बन्धे सन्ति: व्यापारिणः दीर्घकालं यावत् "केवलं धनवापसी" इति पीडिताः सन्ति, तथा च मञ्चः मालस्य प्रत्यागमनं विना धनवापसीं नियन्त्रयितुं हस्तक्षेपं कर्तुं बाध्यः भवति तथा च ई-वाणिज्यमञ्चाः मुकदमाः समये समये क्रेतृणां कृते “ऊनम् उद्धृत्य” इति पाठ्यक्रमस्य विविधाः संस्करणाः भवन्ति तथा च व्यापारिणां अधिकारसंरक्षणस्य अभियोजनस्य च पाठ्यक्रमाः सामाजिकमञ्चेषु प्रसारिताः भवन्ति, उपभोक्तृणां व्यापारिणां च मध्ये तनावः अपि तनावपूर्णः भवति

"केवलं धनवापसी" इति क्रमिकविचलनस्य सम्मुखे नियामकप्रधिकारिणः शीघ्रमेव तस्य सुधारणार्थं कार्यं कृतवन्तः । अस्मिन् वर्षे मेमासे विपण्यविनियमनार्थं राज्यप्रशासनेन "अन्तर्जालस्थे अनुचितप्रतिस्पर्धाविरोधिविषये अन्तरिमप्रावधानाः" जारीकृताः, येषु अन्तर्जालस्य अनुचितप्रतिस्पर्धाव्यवहाराः व्यापकरूपेण व्यवस्थिताः, यथा स्वचालितमूल्यानुसरणं, केवलं धनवापसी, मूल्यभङ्गः , इत्यादिषु, संचालकानाम्, मञ्चानां च कानूनी दायित्वं स्पष्टीकृतवान् । नियमाः सितम्बरमासस्य प्रथमदिनात् प्रभावी भविष्यन्ति। सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य ३० जुलैदिनाङ्के आयोजिते सभायां अपि सूचितं यत् “आक्रामकता” दुष्टप्रतिस्पर्धां निवारयितुं उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तव्यम् इति।

समयः परिवर्तितः, उपभोक्तृणां, व्यापारिणां, मञ्चानां च कृते विजय-विजय-स्थितिं प्राप्तुं ई-वाणिज्य-मञ्चानां नियमेषु निरन्तरं सुधारस्य आवश्यकता वर्तते, केवलं एतादृशाः ई-वाणिज्य-मञ्चाः उपयोक्तृणां, व्यापारिणां च कृते प्रथमः विकल्पः भविष्यन्ति, अन्ते च रूपं प्राप्नुयुः एकं स्वस्थं ई-वाणिज्यपारिस्थितिकीतन्त्रम्।