समाचारं

अल्पकालीनरूपेण सिलिकॉन् कार्बाइड् उद्योगशृङ्खला त्वरितप्रतिस्पर्धायाः सहकार्यस्य च सामनां कुर्वन् अस्ति ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि समग्ररूपेण वाहनचिपविपण्यं अद्यापि दबावस्य सामनां कुर्वन् अस्ति तथापि सिलिकॉन् कार्बाइड् (SiC), अन्तिमेषु वर्षेषु नूतनशक्तिरूपेण, प्रमुखवृद्धिइञ्जिनेषु एकस्य भूमिकां गृह्णाति यतः नूतनाः ऊर्जावाहनानि सम्बन्धितयन्त्राणां आलिंगनं त्वरयन्ति

प्रमुखैः अर्धचालकनिर्मातृभिः अद्यतनप्रकाशनानाम् आधारेण सिलिकॉन् कार्बाइड्-सम्बद्धानां व्यवसायानां वृद्धि-दरः अल्पकालीनरूपेण समग्र-वाहन-विपण्ये दबावेन प्रभावितः भविष्यति इति अनिवार्यम्, परन्तु अद्यापि एषः वर्धमानः विपण्य-खण्डः अस्ति यः बहु ध्यानं आकर्षितवान् अस्ति

यथा यथा अधिकाधिकाः OEMs व्यक्तिगत डिजाइनं विचारयन्ति तथा स्थिरं आपूर्तिं सुनिश्चितयन्ति तथा तथा OEMs कृते सिलिकॉन कार्बाइडनिर्मातृभिः सह हस्तं मिलितुं अनिवार्यप्रवृत्तिः अभवत् प्रमुखैः अर्धचालकनिर्मातृभिः प्रकाशिता सूचना अपि दर्शयति यत् अस्य सहकार्यस्य प्रगतिः त्वरिता गभीरता च भवति तेषु चीनदेशः अद्यत्वे नूतनानां ऊर्जावाहनानां महत्त्वपूर्णनिर्यातकत्वेन अपि आपूर्तिकर्ताभिः बहुधा उल्लेखः भवति ।

TrendForce इत्यस्य मतं यत् समग्रतया SiC द्रुतगत्या वर्धमानस्य अत्यन्तं प्रतिस्पर्धात्मके च विपण्ये अस्ति, तथा च स्केलस्य अर्थव्यवस्थाः अन्येभ्यः कारकेभ्यः अधिकं महत्त्वपूर्णाः सन्ति अग्रणी IDM निर्मातारः पूर्वं स्वस्य रूढिवादीं स्थिरं च सामरिकं मुद्रां परिवर्तयन्ति, तस्य स्थाने SiC विस्तारयोजनासु सक्रियरूपेण निवेशं कृतवन्तः, नेतृत्वस्थानं स्थापयितुं आशां कुर्वन्तः। अधुना विश्वे १० तः अधिकाः निर्मातारः ८-इञ्च् SiC वेफर-फैब्-निर्माणे निवेशं कुर्वन्ति । भविष्ये यथा यथा विपण्यपरिमाणस्य विस्तारः भविष्यति तथा तथा SiC क्षेत्रे स्पर्धा अधिका तीव्रा भविष्यति इति पूर्वानुमानम्।


आरोहणकालः

येषां निर्मातृणां व्यवसायः मुख्यतया सिलिकॉन् कार्बाइड्-विपण्ये केन्द्रितः अस्ति, तेषां राजस्व-प्रदर्शनं ऊर्ध्वगामिनी प्रवृत्तिः अभवत् । परन्तु प्रारम्भिककारखाननिर्माणव्ययस्य, अनुकूलनप्रमाणीकरणचक्रस्य इत्यादीनां कारकानाम् बाधां विचार्य विकासस्य प्रारम्भिकपदेषु कम्पनीयाः लाभप्रदर्शनं किञ्चित्पर्यन्तं प्रभावितं भविष्यति

ए-शेयर-विपण्ये येषां निर्मातृणां मुख्यव्यापारः सिलिकॉन्-कार्बाइड्-विपण्ये केन्द्रितः अस्ति, तेषां अस्य वर्षस्य प्रथमार्धे तुल्यकालिकरूपेण उत्तमं राजस्वं प्राप्तम्, तेषां लाभेषु अपि निरन्तरं सुधारः भवति

तियान्युए एडवांस्ड सिलिकॉन् कार्बाइड् सब्सट्रेट्स् इत्यस्य आपूर्तिकर्ता अस्ति तस्य वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे ८८० मिलियनतः ९८ कोटि युआन् यावत् परिचालन-आयः प्राप्तुं शक्यते, यत् वर्षे वर्षे १००.९१% तः १२३.७४% यावत् वृद्धिः अस्ति अस्मिन् एव अवधिमध्ये अपेक्षा अस्ति यत् मूलकम्पनीयाः स्वामिनः कृते आरोपणीयं परिचालन-आयः -११० इत्यस्य तुलने यौनलाभहानिः ९५ मिलियन युआनतः १०५ मिलियन युआनपर्यन्तं भवति ततः परं शुद्धलाभात् कटौती भविष्यति गतवर्षस्य अस्मिन् एव काले लक्षं युआन् इति वर्षस्य प्रथमार्धे हानिः लाभरूपेण परिणमति इति अपेक्षा अस्ति।

तियान्युए एडवांसस्य प्रदर्शने विगतकेषु वर्षेषु केचन मोडाः अभवन्, ये किञ्चित्पर्यन्तं कम्पनीयाः व्यापारपरिवर्तनेन सह सम्बद्धाः सन्ति व्यापक ऐतिहासिकघोषणा दर्शयति यत् कम्पनी अन्तिमेषु वर्षेषु स्वस्य उत्पादनक्षमताविन्यासस्य सक्रियरूपेण समायोजनं कुर्वती अस्ति, प्रारम्भिकपदे अर्ध-अवरोधक-उपस्तर-विपण्ये केन्द्रीकरणात् आरभ्य प्रवाहक-उपस्तरस्य विन्यासस्य त्वरिततां यावत्, यत् कम्पनीयाः अनन्तरं प्रदर्शनं वर्धयितुं साहाय्यं करिष्यति

Xinlian Integration इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनस्य पूर्वानुमानं दर्शयति यत् अस्मिन् अवधिमध्ये तस्य राजस्वं प्रायः २.८८ अरब युआन् प्राप्तुं शक्यते, यत् मूलकम्पनीयाः कारणीभूतं गैर-शुद्धलाभं प्रायः -७५० अस्ति मिलियन युआन्, वर्षे वर्षे प्रायः ३६.५% हानिः न्यूनीभवति ।

कार्यप्रदर्शने परिवर्तनस्य कारणानां विषये ज़िन्लियान् एकीकरणेन उक्तं यत् वर्षस्य प्रथमार्धे नवीन ऊर्जावाहनविपण्ये उपभोक्तृविपण्ये च प्रबलमागधायाः लाभं प्राप्य १२ इत्यादीनां नवनिर्मितानां उत्पादनपङ्क्तयः राजस्वस्य तीव्रवृद्धिः अभवत् -इञ्च सिलिकॉन-आधारित-वेफर-उत्पादाः सिलिकॉन-कार्बाइड्-उत्पादाः च प्रत्यक्षतया कम्पनीयाः राजस्ववृद्धिं चालयन्ति स्म -वर्षस्य प्रथमार्धे वर्षे वर्षे ३२९% वृद्धिः अभवत् ।

केचन निर्मातारः स्वस्य सिलिकॉन् कार्बाइडव्यापारस्य निर्माणस्य, वर्धनस्य च प्रक्रियायां सन्ति उदाहरणार्थं, विदेशेषु विशालकायः वुल्फस्पीड् अस्मिन् वर्षे जूनमासपर्यन्तं स्वस्य अत्याधुनिकस्य ८-इञ्च् सबस्ट्रेट्-कारखानस्य क्षमता-उपयोगं निरन्तरं प्रवर्धयति inch wafer fab in the Mohawk Valley परिचालन उपयोगस्य दरः केवलं 20% अस्ति तथा च वर्षस्य अन्ते 25% यावत् वृद्धिः भविष्यति समग्रतया, अस्मिन् स्तरे कम्पनीयाः लाभप्रदता उद्योगेन अपेक्षिता इव नास्ति। एकः घरेलुः ए-शेयर-कम्पनी, अद्यापि तथैव कारणैः स्वस्य सिलिकॉन् कार्बाइड्-व्यापारे हानिम् अनुभवति ।

सिलान् माइक्रो इत्यस्य वित्तीयप्रतिवेदने ज्ञायते यत् तस्य वर्तमानं प्रदर्शनं मुख्यतया सिलिकॉन्-आधारित-उत्पादैः समर्थितम् अस्ति of SiC chips is relatively small , सम्पत्ति-अवमूल्यनम् इत्यादीनि स्थिर-उत्पादन-व्ययः तुल्यकालिकरूपेण अधिकानि भवन्ति, यस्य परिणामेण बृहत्तरं हानिः भवति । सिलान् इत्यस्य गैलियम SiC चिप् उत्पादनपङ्क्तिः सम्प्रति तीव्रगत्या उत्पादनं वर्धयति यथा यथा उत्पादनं निरन्तरं वर्धते तथा वर्षस्य उत्तरार्धे तस्य हानिः क्रमेण न्यूनीभवति इति अपेक्षा अस्ति।

"दीर्घकालीनरूपेण, यतः चीनस्य नूतन ऊर्जावाहनउद्योगशृङ्खलायां अधिकविकासस्य अनुभवः अस्ति, वर्तमानकाले एतत् सिलिकॉन् कार्बाइडस्य बृहत्तमं अनुप्रयोगविपण्यम् अस्ति, यस्य अर्थः अस्ति यत् घरेलुसिलिकॉन् कार्बाइड् उद्योगस्य विकासे उत्तमविकासमृत्तिका अस्ति। यद्यपि वर्तमानस्य domestic silicon carbide industry is relatively प्रमुख-यूरोपीय-अमेरिका-देशयोः उन्नतस्तरयोः मध्ये अद्यापि एकः निश्चितः अन्तरः अस्ति, परन्तु मम विश्वासः अस्ति यत् यथा यथा देशः तान्त्रिकविश्वसनीयतासत्यापनं सम्पन्नं करोति तथा तथा शीघ्रमेव तस्य विकासः भविष्यति," इति सिलिकॉन् कार्बाइड् उद्योगस्य अभ्यासकः विश्लेषितवान् २१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता ।


स्पर्धा तीव्रताम् अवाप्नोति

यद्यपि मुख्यधारायां अन्तर्राष्ट्रीयशक्ति अर्धचालकनिर्मातृणां सिलिकॉनकार्बाइडव्यापारः अस्ति तथापि तेषां समर्थनं मुख्यतया सिलिकॉन-आधारितविद्युत्-उत्पादैः भवति अतः तेषु अधिकांशः त्रैमासिक-आधारेण प्रासंगिक-प्रदर्शनस्य पृथक् पृथक् न प्रकटयति

परन्तु सिलिकॉन् कार्बाइड् अद्यापि कार्यप्रदर्शनविनिमययोः प्रमुखः विषयः अस्ति, अस्मिन् क्षेत्रे मुख्यधारानिर्मातृभिः वर्तमानस्य अटङ्कस्य प्रतिस्पर्धायाः च प्रतिबिम्बं कर्तुं शक्नोति

एसटीमाइक्रोइलेक्ट्रॉनिक्सस्य कार्यकारीणां विगतयोः प्रदर्शनविनिमययोः उक्तं यत् वर्षस्य उत्तरार्धे विद्युत्वाहनसम्बद्धानां घटकानां वृद्धिः अपेक्षिता अस्ति, परन्तु अपेक्षितापेक्षया न्यूनः अस्ति। तेषु वर्षस्य प्रथमार्धे सिलिकॉन् कार्बाइड्-व्यापारस्य वृद्धिः अधःप्रवाह-ओईएम-संस्थासु इन्वेण्ट्री-समायोजनेन प्रतिपूर्तिः अभवत् । अस्मिन् वर्षे सम्पूर्णवर्षस्य प्रतीक्षां कुर्वन् २०२२, २०२३ च तुलने सिलिकॉन् कार्बाइडव्यापारराजस्वस्य वृद्धिदरः मन्दः भविष्यति।एतत् महत्त्वपूर्णग्राहकानाम् पूर्णवर्षयोजनानां समायोजनेन सह सम्बद्धम् अस्ति। एसटीमाइक्रोइलेक्ट्रॉनिक्स इत्यस्य अपेक्षा अस्ति यत् २०२४ तमे वर्षे सिलिकॉन् कार्बाइड् व्यावसायिकराजस्वं १.३ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत् पूर्वापेक्षापेक्षया किञ्चित् न्यूनम् अस्ति ।

चीनीयविपण्ये अपि कम्पनी स्वस्य विकासं प्रकाशितवती । जून २०२३ तमे वर्षे चीनीयनिर्मातृसंस्थायाः Sanan Optoelectronics इत्यनेन सह चोङ्गकिङ्ग्-नगरे संयुक्तोद्यमः स्थापितः; एसटीमाइक्रोइलेक्ट्रॉनिक्सस्य कार्यकारी उपाध्यक्षः चीनस्य अध्यक्षः च काओ ज़िपिङ्ग् इत्यनेन पूर्वं २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य पत्रकारैः सह उक्तं यत् एसटी इत्यनेन प्रथमवारं यूरोपदेशात् बहिः बृहत्-परिमाणस्य पैकेजिंग्-परीक्षण-नवाचार-केन्द्रस्य स्थापना कृता, येन कम्पनीयाः निरन्तरं विस्तारः चीनदेशे तस्य विन्यासः ।

"उपर्युक्ताः उपायाः चीनदेशे एसटी-संस्थायाः सम्पूर्णस्य औद्योगिकशृङ्खलायाः परिनियोजनस्य महत्त्वपूर्णः पूरकः अस्ति। अद्यत्वे चीनदेशे अस्माकं मूलं अतीव गभीरा अस्ति। उपर्युक्तानां नूतननिवेशानां अतिरिक्तं चीनदेशे अस्माकं १७ कार्यालयानि अपि च पैकेजिंग्-परीक्षणकम्पनी अपि अस्ति शेन्झेन्-कारखानेषु, सप्तसु प्रौद्योगिकी-नवीनीकरणकेन्द्रेषु च" इति सः अग्रे अवदत् ।

प्रदर्शनसभायां व्याख्यानस्य अनुसारं एसटीमाइक्रोइलेक्ट्रॉनिक्सस्य मतं यत् चीनीयविपण्यं विकासविपण्यरूपेण स्थानीयकम्पनीभिः सह विभिन्नदेशेभ्यः प्रतियोगिनां सम्मुखीभवति। अत एव चीनदेशे कम्पनी सक्रियरूपेण पारिस्थितिकीतन्त्रस्य निर्माणं कुर्वती अस्ति । अधुना एव तया जीली आटोमोबाइल इत्यनेन सह दीर्घकालीनसिलिकॉन् कार्बाइड् आपूर्तिसम्झौतेः घोषणा कृता यत् उत्तरस्य विद्युत्वाहनस्य बैटरीषु सिलिकॉन् कार्बाइड् विद्युत् उपकरणानि प्रदातुं शक्यते

सिलिकॉन् कार्बाइड् विपण्यं प्रति स्वस्य व्यावसायिकं परिवर्तनं त्वरितरूपेण कुर्वतः ओन् सेमीकण्डक्टरस्य नवीनतया प्रकटितं द्वितीयत्रिमासिकप्रतिवेदनं दर्शयति यत् अस्मिन् अवधिमध्ये समग्रं प्रदर्शनं अद्यापि न्यूनं भवति, परन्तु कम्पनी सिलिकॉन कार्बाइड् खण्डस्य विशिष्टं राजस्वं लाभप्रदतां च न प्रकटितवती व्यवसायः।

व्यावसायिकप्रत्याशानां वर्णनं कुर्वन् ओएन सेमीकण्डक्टर् इत्यनेन सूचितं यत् सिलिकॉन् कार्बाइड्-सम्बद्धा व्यावसायिकराजस्ववृद्धिः बाजारवृद्धेः दरात् द्विगुणा भविष्यति, तथा च एतत् बृहत्-परिमाणेन लम्बवत् एकीकृतनिर्माणं प्रवर्धयिष्यति।

यद्यपि टेस्ला प्रथमः नूतनः ऊर्जावाहननिर्माता अस्ति यः उद्योगे सिलिकॉन् कार्बाइड् उपकरणानि स्वीकरोति तथापि यतः अधिकाः घरेलुक्रीडकाः सिलिकॉन् कार्बाइड् इत्यस्य सक्रियरूपेण आलिंगनं कुर्वन्ति तथापि चीनदेशः निःसंदेहं महत्त्वपूर्णं विपण्यं भवति यस्य कृते प्रमुखाः निर्मातारः सक्रियरूपेण स्पर्धां कुर्वन्ति

पूर्वोक्ताः उद्योगस्य अन्तःस्थैः 21 शताब्द्याः बिजनेस हेराल्ड् इत्यस्य पत्रकारैः उक्तं यत् 800V मञ्चानां उपयोगः क्रमेण विद्युत्वाहनानां मुख्यधाराप्रवृत्तिः भवति, विशेषतः सिलिकॉन कार्बाइड् सामग्रीनां क्षेत्रे मूल्येषु हाले एव न्यूनतायाः प्रवृत्तिः, यत्... व्यावसायिकरण प्रक्रिया। एकतः मूल्यक्षयः उत्पादनक्षमतायाः निरन्तरसुधारस्य कारणेन भवति, अपरतः प्रौद्योगिक्याः परिपक्वतायाः लाभः भवति

TrendForce इत्यस्य मतं यत् सिलिकॉन्-आधारित-यन्त्राणां तुलने SiC-शक्ति-यन्त्राणि उच्च-वोल्टेज-द्रुत-चार्जिंग्-आवश्यकताम् उत्तमरीत्या पूर्तयितुं शक्नुवन्ति, येन नूतन-ऊर्जा-वाहनानां क्रूज-परिधिं विस्तारयितुं, चार्ज-समयं न्यूनीकर्तुं, बैटरी-क्षमतां वर्धयितुं, लघु-वाहनानि प्राप्तुं च सहायता भवति सम्प्रति टेस्ला, BYD, Ideal, NIO, Xiaomi इत्यादीनां वैश्विककारकम्पनीनां लोकप्रियमाडलं SiC उपकरणैः सुसज्जितम् अस्ति । यथा प्रौद्योगिकीप्रगतिः उत्पादनक्षमताविस्तारः च उपजसुधारं व्ययस्य न्यूनीकरणं च करोति, तथैव SiC-विद्युत्-उपकरणैः नवीन-ऊर्जा-वाहनानां क्षेत्रे प्रवेशं त्वरितं भविष्यति इति अपेक्षा अस्ति वैश्विक SiC विद्युत् उपकरणस्य विपण्यस्य आकारः २०२३ तमे वर्षे प्रायः ३.०४ अरब अमेरिकी डॉलरः भविष्यति, तथा च २०२८ तमे वर्षे ९.१७ अरब अमेरिकी डॉलरपर्यन्तं वर्धमानः भविष्यति, यत्र वार्षिकवृद्धिः २५% भविष्यति