समाचारं

वर्षस्य प्रथमार्धे चीनरेलवे, चीनरेलवे निर्माणम् इत्यादीनां कम्पनीनां आदेशाः न्यूनाः अभवन् अनेकेषां कम्पनीनां कार्मिकपरिवर्तनं भवति ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव आधारभूतसंरचनाकम्पनयः २०२४ तमस्य वर्षस्य प्रथमार्धस्य परिचालनसंक्षेपाः क्रमशः प्रकाशितवन्तः । विभिन्नकारकैः प्रभाविताः वर्षस्य प्रथमार्धे आधारभूतसंरचनाकम्पनीभिः हस्ताक्षरितानां नूतनानां अनुबन्धानां परिमाणं वर्धमानं न्यूनीकृतं च चीनरेलवे, चीनरेलवेनिर्माणं, चीनधातुनिगमः इत्यादीनां दिग्गजानां सर्वेषां वर्षे वर्षे न्यूनता अभवत् नवहस्ताक्षरितानां अनुबन्धानां मूल्यम्।

तस्मिन् एव काले स्वस्य सहायककम्पनीनां अन्तर्गतं स्थावरजङ्गमव्यापारयुक्ताः आधारभूतसंरचनाकम्पनयः सामान्यतया स्वस्य अचलसम्पत्व्यापारेषु न्यूनतां दृष्टवन्तः ।

एतावता आधारभूतसंरचनाकम्पनयः सम्पूर्णानि अर्धवार्षिकप्रतिवेदनानि न प्रकाशितवन्तः। परन्तु विश्लेषकाः दर्शितवन्तः यत् केषाञ्चन स्थानीयमूलसंरचनाराज्यस्वामित्वयुक्तानां उद्यमानाम् निर्माणनिजीउद्यमानां च तुलने केन्द्रीय उद्यमाः अद्यापि स्वस्य कार्यप्रदर्शनस्य स्थिरतां निर्वाहयिष्यन्ति।

ज्ञातव्यं यत् अद्यतनकाले चतुर्णां केन्द्रीयमूलसंरचनानां उद्यमानाम् प्रबन्धनकर्मचारिणां परिवर्तनं जातम्। यद्यपि अधिकांशः रोजगारकालस्य समाप्तेः अनन्तरं समायोजनं भवति तथापि विश्लेषकाः मन्यन्ते यत् महत्त्वपूर्णप्रबन्धने परिवर्तनेन केषाञ्चन व्यवसायानां विकासरणनीतिषु निश्चितः प्रभावः भवितुम् अर्हति


चित्रस्य स्रोतः : IC photo


त्रयाणां आधारभूतसंरचनानां दिग्गजानां आदेशाः पतिताः

३१ जुलैपर्यन्तं अष्टौ प्रमुखाः आधारभूतसंरचनाकेन्द्रीय उद्यमाः सर्वेऽपि द्वितीयत्रिमासिकस्य अस्य वर्षस्य प्रथमार्धस्य च परिचालनसूचनाः प्रकाशितवन्तः। ब्रीफिंग् इत्यस्मिन् प्रकटितसामग्रीणां आधारेण वर्षस्य प्रथमार्धे केन्द्रीयमूलसंरचना-उद्यमानां क्रम-प्रदर्शनं असङ्गतम् आसीत्

अस्मिन् वर्षे प्रथमार्धे चीननिर्माणेन हस्ताक्षरितानां नूतनानां अनुबन्धानां मूल्यं २.४८ खरब युआन् आसीत्, यत् वर्षे वर्षे १०.००% वृद्धिः अभवत् । मुख्यधारानिर्माणव्यापारे आवासनिर्माणस्य, आधारभूतसंरचनायाः च आदेशानां परिमाणं वर्धितम् अस्ति ।

क्षेत्रीयदृष्ट्या अद्यापि घरेलुव्यापारस्य बहुमतं भवति । यद्यपि विदेशव्यापारस्य परिमाणं तुल्यकालिकरूपेण अल्पं भवति तथापि वर्षस्य प्रथमार्धे नवहस्ताक्षरितानां अनुबन्धानां कुलसंख्या १२३.१ अरब युआन् यावत् अभवत्, यत्र १०५.४% वृद्धिः अभवत्

अन्येषु निर्माणराज्यस्वामित्वयुक्तेषु उद्यमानाम् मध्ये वर्षस्य प्रथमार्धे नवहस्ताक्षरितानां अनुबन्धानां मूल्यं क्रमशः ६४८.८८७ अरब युआन्, ७३८.६०१ अरब युआन्, ९६०.८६७ अरब युआन्, २०३.५७ अरब युआन् च आसीत्, यत् वर्षे वर्षे ७.५०% वृद्धिं प्रतिनिधियति । तथा १४.३५% क्रमशः %, ८.३७%, १०.००% ।

परन्तु अद्यापि त्रयः केन्द्रीय उद्यमाः सन्ति येषु नवहस्ताक्षरितसन्धिमूल्ये न्यूनता अभवत् ।

वर्षस्य प्रथमार्धे चीनरेलवे-चीनरेलवे-निर्माणयोः नवहस्ताक्षरित-अनुबन्धयोः एकः खरब-युआन्-अधिकः अभवत्, परन्तु गतवर्षस्य समानकालस्य तुलने तेषु भिन्न-भिन्न-अवधिः अभवत्, चीन-रेलवे-निर्माणस्य च क्षयः १५.३% आसीत् १९.०२% आसीत् ।

चीनधातुनिगमः, आधारभूतसंरचनानिर्माणे अन्यः केन्द्रीयः उद्यमः, वर्षस्य प्रथमार्धे नवहस्ताक्षरितसन्धिमूल्यं ६२३.९५ अरब युआन् आसीत्, तेषु नवहस्ताक्षरितानां अनुबन्धानां मूल्ये वर्षे वर्षे ६.६% न्यूनता अभवत् धातुकर्म-इञ्जिनीयरिङ्गं औद्योगिकनिर्माणं च वर्धितम्, यदा तु आवासनिर्माणपरियोजनानां, नगरपालिकायाः, आधारभूतसंरचनापरियोजनानां च वृद्धिः अभवत् ।

समग्रतया २०२४ तमस्य वर्षस्य प्रथमार्धे अष्टौ प्रमुखाः निर्माणकेन्द्रीय उद्यमाः नूतनादेशेषु कुलम् ७.८९ खरब युआन् इत्येव हस्ताक्षरं कृतवन्तः, यत् वर्षे वर्षे ०.५% न्यूनता अभवत्

अनेकसंस्थानां विश्लेषणेन सूचितं यत् स्थूल-आर्थिक-वातावरणे यत्र अचल-सम्पत्-निवेशस्य मन्दता अद्यापि तले न गता, स्थानीय-सरकारी-ऋणानां समाधानं च अद्यापि न कृतम्, तत्र वर्षस्य प्रथमार्धे अभियांत्रिकी-निर्माण-उद्योगस्य विपण्यं संकुचितं जातम् राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमार्धे निर्माणोद्योगेन हस्ताक्षरिताः नूतनाः आदेशाः १४.९१ खरब युआन् इत्येव आसन्, यत् वर्षे वर्षे ३.४% न्यूनता अभवत्

तदतिरिक्तं उच्चस्थानीयवित्तीयदबावः, विशेषबन्धकानां मन्दनिर्गमनं, कम्पनीनां स्वकीयव्यापाररणनीतिषु समायोजनं च सर्वे कारकाः सन्ति येषां कारणेन आधारभूतसंरचनानां आदेशानां न्यूनता अभवत्

ज्ञातव्यं यत् स्थावरजङ्गमविपण्ये क्षयस्य प्रभावः उपेक्षितुं न शक्यते । सहायककम्पनीनां अन्तर्गतं स्थावरजङ्गमव्यापारयुक्ताः आधारभूतसंरचनाकम्पनयः सामान्यतया स्वस्य अचलसम्पत्व्यापारेषु न्यूनतां दृष्टवन्तः ।

अस्मिन् वर्षे प्रथमार्धे चीनराज्यनिर्माणस्य अचलसम्पत्व्यापारस्य अनुबन्धविक्रयः १९१.५ अरब युआन् आसीत्, अनुबन्धितविक्रयक्षेत्रं ६.५५ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् ३३.२% । परन्तु चीननिर्माणसंस्थायाः प्रथमार्धे ३७ लक्षवर्गमीटर् भूमिभण्डारः योजितः, यत् वर्षे वर्षे वृद्धिः अभवत् ।

अस्मिन् एव काले चीनरेलवे समूहस्य चीनरेलवे निर्माणस्य च अचलसम्पत्व्यापारविक्रयः क्रमशः १३.२५ अरब युआन्, ३९.७७ अरब युआन् च अभवत्, यत् वर्षे वर्षे क्रमशः ६३.३%, २५.५% च न्यूनता अभवत्

एतावता आधारभूतसंरचनाकम्पनयः सम्पूर्णानि अर्धवार्षिकप्रतिवेदनानि न प्रकाशितवन्तः, परन्तु केषाञ्चन कम्पनीनां कार्यप्रदर्शनस्य पूर्वानुमानात् न्याय्यं चेत् राजस्वस्य लाभस्य च न्यूनता निरन्तरं वर्तते यथा, वर्षस्य प्रथमार्धे चोङ्गकिङ्ग्-निर्माण-इञ्जिनीयरिङ्गस्य मूलकम्पन्योः कारणं शुद्धलाभहानिः १७ मिलियनतः २ कोटिपर्यन्तं युआन् यावत् भविष्यति

विश्लेषकाः मन्यन्ते यत् एतस्य अपि अर्थः अस्ति यत् आधारभूतसंरचनाकम्पनीनां कार्यप्रदर्शनभेदः निरन्तरं भविष्यति। केषाञ्चन स्थानीयमूलसंरचनाराज्यस्वामित्वयुक्तानां उद्यमानाम् निजीनिर्माणउद्यमानां च तुलने केन्द्रीय उद्यमाः अद्यापि कार्यप्रदर्शनस्य स्थिरतां निर्वाहयिष्यन्ति।


कार्मिकपरिवर्तनं एकाग्रं भवति

अस्मिन् वर्षे मध्यभागे आधारभूतसंरचनानिर्माणे केचन केन्द्रीय उद्यमाः स्वप्रबन्धने कार्मिकपरिवर्तनं अनुभवन्ति स्म ।

३० जुलै दिनाङ्के चीनरेलवेसमूहेन घोषितं यत् पञ्चमस्य संचालकमण्डलस्य ४३ तमे सत्रस्य अनुसारं हुआङ्ग चाओ इत्यस्य कम्पनीयाः उपाध्यक्षत्वेन नियुक्तिः अभवत् ।

४७ वर्षीयः हुआङ्ग चाओ एकः वरिष्ठः अभियंता अस्ति सः १९९९ तमे वर्षे कार्यं आरब्धवान् तदा आरभ्य चीनरेलवेव्यवस्थायाः अन्तः कार्यं कुर्वन् अस्ति । सम्प्रति चीन रेलवे प्रथमसर्वक्षण तथा डिजाइन संस्थान समूह कं, लि.

तस्मिन् एव दिने चीनरेलवेनिर्माणसंस्था चेन् झीमिंग्, हुआङ्ग चाङ्गफू, ली क्सिङ्ग्लोङ्ग, याङ्ग झेफेङ्ग इत्यादीनां चतुर्णां उपराष्ट्रपतिनाम् अपि नियुक्तेः घोषणां कृतवती तस्मात् पूर्वं चीनरेलवेनिर्माणव्यवस्थायाः अन्तः दीर्घकालीनपदानि चत्वारः जनाः आसन्

ज्ञातव्यं यत् ली ज़िंग्लाङ्गः चीनरेलवेनिर्माणस्य अचलसंपत्तिसमूहकम्पनी लिमिटेड् इत्यस्य दलसमित्याः सचिवः अस्ति । चीनरेलवेनिर्माणस्य उपाध्यक्षपदे पदोन्नतिं प्राप्य सः स्वस्य मूलपदात् पदं त्यक्ष्यति। परन्तु चीनरेलवे निर्माणसंस्था अद्यापि तस्य प्रतिस्थापनस्य घोषणां न कृतवान् ।

अष्टसु केन्द्रीयनिर्माणउद्यमेषु चीनरेलवेनिर्माणस्य अचलसम्पत्व्यापारपरिमाणं चीनराज्यनिर्माणइञ्जिनीयरिङ्गनिगमस्य पश्चात् द्वितीयस्थाने अस्ति अस्मिन् वर्षे प्रथमार्धे चीनरेलवेनिर्माणस्य नूतनभूमिबैङ्कः (निर्माणक्षेत्रं) ३०% अतिक्रान्तवान्, येन सशक्तवृद्धिः दृश्यते त्रैंश। एकः अनामिका अचलसंपत्तिविश्लेषकः 21 शताब्द्याः बिजनेस हेराल्ड्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् निजी-अचल-सम्पत्-कम्पनीनां क्षयस्य पृष्ठभूमितः चीन-रेलवे-निर्माणं अचल-सम्पत्-व्यापारे अत्यन्तं महत्त्वाकांक्षी अस्ति वा, प्रबन्धकानां परिवर्तनानन्तरं एषा महत्त्वाकांक्षा स्थातुं शक्यते वा इति .

पूर्वं २७ जुलै दिनाङ्के चीनसञ्चारनिर्माणकम्पनी लियू योङ्गचाङ्गं बोर्डसचिवरूपेण नियुक्तवती लियू योङ्गचाङ्गस्य वर्तमानपदं कम्पनीयाः वित्तीयनिदेशकः अस्ति ।

अद्यैव चीन ऊर्जानिर्माणे सर्वाधिकं प्रेक्षितेषु कार्मिकसमायोजनेषु अन्यतमः अभवत् । संचालकमण्डलस्य संकल्पानुसारं चाइना एनर्जी कन्स्ट्रक्शन् इत्यनेन नी जेन् इत्यस्य कम्पनीयाः महाप्रबन्धकत्वेन नियुक्तिः कृता । नी झेन् इत्यस्य जन्म १९७१ तमे वर्षे अभवत् ।सः चीनरेलवेनिर्माणव्यवस्थायां दीर्घकालं यावत् सेवां कृतवान् अस्ति तथा च चीनरेलवेनिर्माणस्य अचलसम्पत्त्याः व्यवसायस्य प्रभारी अपि अस्ति

पूर्वं चीन ऊर्जा निर्माणस्य महाप्रबन्धकः चीनविद्युत् अभियांत्रिकी नवीन ऊर्जा कम्पनी लिमिटेड् परिवर्तनं कृत्वा वाङ्ग योङ्गजी कार्यभारं स्वीकृतवान् ।

ज्ञातव्यं यत् एते कार्मिकपरिवर्तनानि नियुक्तिकालस्य अनन्तरं सामान्यसमायोजनानि सन्ति, तेषु बहवः आयुःविषयाणां कारणेन राजीनामा दत्तवन्तः ।

आधारभूतसंरचनानिर्माणे एकेन केन्द्रीय-उद्यमेन सह सम्बद्धः एकः व्यक्तिः 21 शताब्द्याः बिजनेस-हेराल्ड्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् आधारभूतसंरचनानिर्माणे अधिकांशः केन्द्रीय-उद्यमाः राष्ट्रिय-रणनीतिक-स्तरस्य कतिपयानि उत्तरदायित्वं वहन्ति, तथा च कम्पनीयाः विकास-रणनीतिः तुल्यकालिकरूपेण स्थिरः अस्ति अतः कार्मिकपरिवर्तनस्य कम्पनीविकासे मौलिकः प्रभावः न भविष्यति।

परन्तु सः एतदपि दर्शितवान् यत् नूतनाः प्रबन्धकाः भिन्नाः प्रबन्धनशैल्याः रणनीतिकविचाराः च आनेतुं शक्नुवन्ति, येन केषाञ्चन अमुख्यव्यापाराणां विकासः प्रभावितः भवितुम् अर्हति। राज्यस्वामित्वयुक्तेषु आधारभूतसंरचनानिर्माणउद्यमेषु प्रबन्धनसमायोजनस्य अस्य दौरस्य सम्भाव्यप्रभावस्य विषये अद्यापि विवरणानां अवलोकनस्य आवश्यकता वर्तते।