समाचारं

एण्ड्रॉयड् इत्यस्मात् प्रायः २ वर्षाणि पृष्ठतः! iPhone 16 Pro series Wi-Fi 7 समर्थयति: चतुर्गुणं द्रुततरम्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् डिजिटाइम्स् इत्यस्य अनुसारं एप्पल् अस्मिन् वर्षे iPhone 16 Pro इति श्रृङ्खलायां Wi-Fi 7 प्रौद्योगिकीम् योजयिष्यति अद्यापि Pro इत्यस्य अनन्यं भविष्यति, तथा च मानकसंस्करणद्वयं Wi-Fi 6E इति अद्यापि भविष्यति।

ज्ञातव्यं यत् एप्पल् इत्यस्य एतत् पदं प्रायः वर्षद्वयं यावत् एण्ड्रॉयड् प्रमुखेभ्यः पृष्ठतः अस्ति ।


२०२२ तमस्य वर्षस्य अन्ते विमोचितं Xiaomi Mi 13 इत्यादीनि बहवः Snapdragon 8 Gen2 मॉडल् पूर्वमेव Wi-Fi 7 नेटवर्क् समर्थयन्ति इति कथ्यते ।

परन्तु घरेलु-वाई-फाई ७ केवलं २०२३ तमस्य वर्षस्य उत्तरार्धे एव उद्घाट्यते तदनन्तरं निर्मातारः क्रमशः पुरातनमाडलस्य कृते वाई-फाई ७ प्रोटोकॉलस्य तालान् अनलॉक् कृतवन्तः

ज्ञातव्यं यत् Wi-Fi 7 कृते न केवलं टर्मिनल् डिवाइस समर्थनस्य आवश्यकता भवति, अपितु तस्य अनुभवाय रूटर समन्वयनसमर्थनस्य अपि आवश्यकता भवति अस्य अर्थः अस्ति यत् ये मित्राणि पूर्णप्रदर्शनस्य अनुभवं कर्तुम् इच्छन्ति तेषां iPhone क्रयणानन्तरं Wi-Fi 7 रूटरं प्रति स्विच् करणीयम् १६ प्रो श्रृङ्खला .

सौभाग्येन वाई-फाई ७ रूटरस्य वर्तमानमूल्यं घरेलुनिर्मातृभिः न्यूनीकृतम् अस्ति, तथा च २००-३०० युआन् मूल्यस्य उत्पादाः साधारणपरिवारानाम् कृते पर्याप्ताः सन्ति


इदं ज्ञायते यत् Wi-Fi 7 IEEE 802.11be इति, समर्थित-रूटर्-इत्यस्य नाम सामान्यतया "BE" इति भवति, यथा Wi-Fi 6 युगे "AX" तथा Wi-Fi 5 युगे "AC" इति

Wi-Fi 7 प्रथमवारं MLO (Multi-Link Operation) चिप्-स्तरस्य बहु-चैनल-संयोजन-प्रौद्योगिकीम् अङ्गीकुर्वति विच्छेद इत्यादयः ।

तदतिरिक्तं Wi-Fi 7 इत्यनेन 4096-QAM इत्यपि प्रवर्तते, यत् प्रत्येकस्य संजालसंचरणस्य वाहनक्षमतां 10 बिट् तः 12 बिट् यावत् वर्धयति, Wi-Fi 6 इत्यस्य तुलने Wi-Fi 7 इत्यस्य थ्रूपुट् प्रदर्शनं प्रायः 20% वर्धते

Wi-Fi 7 इत्यस्य विशिष्टः वेगः 30Gbps भवति, तथा च शिखरवेगः 40Gbps अतिक्रमितुं शक्नोति ।

तुलनायै Wi-Fi 6 इत्यस्य शिखरवेगः 9.6Gbps, Wi-Fi 5 इत्यस्य च केवलं 3.5Gbps अस्ति ।