समाचारं

अमेरिकी आन्तरिकविभागेन प्रतिवेदनं प्रकाशितम् : अमेरिकी आवासीयविद्यालयेषु प्रायः १,००० देशीबालानां मृत्युः अभवत्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] एसोसिएटेड् प्रेसस्य प्रतिवेदनस्य अनुसारं ३१ जुलै दिनाङ्के अमेरिकी आन्तरिकविभागेन ३० तमे दिनाङ्के प्रकाशितेन सर्वेक्षणप्रतिवेदनेन ज्ञातं यत् १५० वर्षीयानाम् इतिहासे अमेरिकनदेशीयानां बालकानां कृते आवासीयविद्यालयानाम् अन्तर्गतं न्यूनातिन्यूनम् ९७३ आदिवासीजनाः बालकाः दुर्व्यवहारेन वा रोगेन वा म्रियन्ते । अमेरिकी आन्तरिकविभागस्य अधिकारिणः अमेरिकीसर्वकारं आह्वयन्ति यत् एतेषां आवासीयविद्यालयानाम् कृते क्षमायाचनां कृत्वा अमेरिकनदेशीयानां कृते क्षतिपूर्तिः दातव्या। वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् अधुना यावत् व्हाइट हाउस्-संस्थायाः नवीनतम-प्रतिवेदनस्य विषये किमपि टिप्पणीं न कृता ।

अन्वेषणेन ज्ञातं यत् १८१९ तमे वर्षे १९६९ तमे वर्षे च न्यूनातिन्यूनं १८,६२४ आदिवासीबालानां आवासीयविद्यालयेषु प्रवेशः कृतः यत्र ते "श्वेतसमाजस्य एकीकरणं" कर्तुं बाध्यन्ते स्म एतेषां आवासीयविद्यालयानाम् संचालनाय न्यूनातिन्यूनं ५९ धार्मिकसमूहाः अमेरिकीसर्वकाराद् धनं प्राप्नुवन्ति । सम्पूर्णे अमेरिकादेशे मूलनिवासीबालानां कृते ४१७ आवासीयविद्यालयेषु २१० धार्मिकसंस्थाभिः चालिताः सन्ति ।

अमेरिकी आन्तरिकविभागस्य अधिकारिणः अवदन् यत् एतेषु आवासीयविद्यालयेषु आदिवासीबालानां आङ्ग्लनामानि दत्तानि भविष्यन्ति, सैन्यप्रशिक्षणे भागं ग्रहीतुं अपेक्षितं भविष्यति, कृषिकार्यं, इष्टकानिर्माणं, रेलमार्गनिर्माणं च इत्यादीनि हस्तश्रमं कर्तुं बाध्यं भविष्यति आवासीयविद्यालयेषु गच्छन्तीनां आदिवासीबालानां वास्तविकसंख्या आँकडानां सूचनापेक्षया अधिका इति अपि प्रतिवेदने स्वीकृतम्, अपि च गृहं प्रेषितस्य अनन्तरं मृत्यवे एव आवासीयविद्यालयेषु बहवः रोगिणः अभवन्

प्रतिवेदने उक्तं यत् आवासीयविद्यालयेषु न्यूनातिन्यूनं ९७३ आदिवासीबालानां मृत्युः अभवत् । पूर्व आवासीयविद्यालयस्य ६५ स्थलेषु अन्वेषकाः न्यूनातिन्यूनं ७४ चिह्निताः अथवा अचिह्निताः बालसमाधिः प्राप्तवन्तः । प्रतिवेदने प्रत्येकस्य बालस्य मृत्युकारणं न निर्दिष्टम्, परन्तु आन्तरिकमन्त्रालयस्य अधिकारिणः अवदन् यत् एतेषु कारणेषु रोगः, दुर्व्यवहारः च अन्तर्भवति।

प्रतिवेदने इदमपि दर्शितं यत् वित्तवर्षे २०२३ महङ्गा-समायोजित-अमेरिकीय-डॉलर्-मध्ये अमेरिकी-सर्वकारेण १८७१ तः १९६९ पर्यन्तं नेटिव-आवासीय-विद्यालयेभ्यः, अन्येभ्यः तत्सदृशेभ्यः संस्थाभ्यः, तत्सम्बद्धेभ्यः “आत्मसारण”-नीतीभ्यः च २३.३ अरब-डॉलर्-अधिकं विनियोजितम्

अस्य अन्वेषणस्य प्रवर्तकः अमेरिकी-आन्तरिक-सचिवः देब हालैण्ड्, यः अमेरिकी-इतिहासस्य प्रथमः देशी-मन्त्रिमण्डल-सचिवः अस्ति, सः अमेरिकी-माध्यमेभ्यः अवदत् यत् - "सङ्घीय-सर्वकारेण स्वदेशीय-बालानां तेषां परिवाराणां च माध्यमेन देशं त्यक्तुं बाध्यं कर्तुं जानी-बुझकर रणनीतिक-कार्याणि कार्यान्वितानि आवासीयविद्यालयस्य नीतयः पृथक्करणं कृत्वा तेषां तादात्म्यं विच्छिद्य तेषां भाषां, संस्कृतिं, आदिवासीसमूहैः सह सम्बन्धं च मेटयति।”

हालाण्ड् इत्यनेन उक्तं यत् एषः तथाकथितस्य "भारतीयसमस्यायाः" उन्मूलनार्थं अमेरिकीसर्वकारेण "संगठितः प्रयासः" अस्ति तथा च "तान् आत्मसातयितुं वा साक्षात् मारयितुं वा सा अमेरिकीसर्वकारं सम्बन्धितविषयेषु औपचारिकरूपेण क्षमायाचनां कर्तुं आग्रहं कृतवती, परन्तु तत् कृतवती not disclose किं सः अमेरिकीराष्ट्रपतिं बाइडेन् क्षमायाचनां कर्तुं आह्वयति?

आवासीयविद्यालयस्य एकः जीवितः डोनोवान् आर्चम्बाल्ट्, ८५, मोण्टानानगरस्य फोर्ट् बेल्क्नैप् मूलनिवासी आरक्षणस्य पूर्वाध्यक्षः, स्मरणं कृतवान् यत् सः ११ वर्षीयः आसीत् तदा आवासीयविद्यालये प्रेषितः , यत्र सः दुर्व्यवहारं कृतवान्, केशान् कटयितुं बाध्यः अभवत् स्वदेशीयभाषां वक्तुं च निषिद्धः।

आर्चम्बौल्ट् इत्यनेन उक्तं यत् एतस्य कष्टप्रदस्य अनुभवस्य कारणात् सः क्रमेण २० वर्षाणाम् अधिकं यावत् मद्यपानात् स्वस्थः अभवत्, स्वसन्ततिभिः सह कदापि स्वस्य विद्यालयस्य दिवसस्य विषये न कथितवान् "क्षमायाचनं आवश्यकम् अस्ति, अतः तेभ्यः क्षमायाचना कर्तव्या। परन्तु। अस्माकं विषये अपि व्यापकशिक्षायाः आवश्यकता वर्तते।" अस्माकं किं जातम्, मम च विस्मृतः इतिहासः अस्ति।"

अमेरिकी आन्तरिकविभागस्य अधिकारिभिः अनुशंसितं यत् संघीयसर्वकारेण आदिवासीशिक्षायां निवेशं कर्तुं, आदिवासीभाषासु पुनः सजीवीकरणाय अन्यपरियोजनासु च अमेरिकीदेशीयसमुदायस्य क्षतिपूर्तिं कर्तुं "आवासीयविद्यालयेषु निवेशस्य तुल्यम्" धनं प्रदातुम्। अमेरिकी-काङ्ग्रेस-पक्षे लम्बित-विधानम् अपि "सत्य-चिकित्सा-आयोगस्य" निर्माणस्य प्रस्तावम् अयच्छति यस्य कार्यं एतेषु आवासीय-विद्यालयेषु भवति अन्यायस्य दस्तावेजीकरणम् अस्ति

विधायिकयोजनया समितिः साक्षिणः आह्वानस्य अधिकारं दास्यति, परन्तु एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् अमेरिकीकैथोलिकचर्चेन अस्य प्रस्तावस्य विरोधः कृतः। अमेरिकी-कैथोलिक-बिशप-सम्मेलनस्य सदस्याः गतसप्ताहे काङ्ग्रेस-पक्षाय पत्रं प्रेषितवन्तः यत् सत्य-चिकित्सा-आयोगं "द्वन्द्वात्मक-मुद्रां" परिहरतु इति।

२०२१ तमस्य वर्षस्य मे-मासे कनाडादेशस्य ब्रिटिशकोलम्बिया-नगरस्य पूर्व-आदिवासी-आवासीयविद्यालयस्य स्थले २१५ अज्ञातबालानां अवशेषाः प्राप्ताः, येन अन्तर्राष्ट्रीयसमुदायः आश्चर्यचकितः अभवत् अमेरिकी आन्तरिकसचिवः हालैण्ड् इत्यनेन तत्क्षणमेव अमेरिकीदेशीयानां आवासीयविद्यालयानाम् क्षतिः प्रभावः च अन्वेष्टुं "संघीयदेशीयः आवासीयविद्यालयसत्यपरिकल्पना" इति परियोजनायाः आरम्भस्य घोषणा कृता

अमेरिकी आन्तरिकविभागेन २०२२ तमे वर्षे प्रकाशितस्य प्रथमस्य अन्वेषणप्रतिवेदनस्य प्रारम्भे अनुमानं कृतम् यत् आवासीयविद्यालयेषु ५०० तः अधिकाः आदिवासीबालकाः मृताः अमेरिकीमाध्यमेन सूचितं यत् नवीनतमेन प्रतिवेदनेन पुष्टिः कृता यत् अस्याः "भयानकव्यवस्थायाः" परिमाणं व्याप्तिः च जनानां कल्पनाम् अतिक्रान्तवती, तया कृताः मृत्योः, हानिः च अपेक्षितापेक्षया दूरम् अधिका आसीत्

अमेरिकादेशस्य इतिहासे अमेरिकादेशेन कानूनानां नीतीनां च श्रृङ्खला निर्मितवती, आदिवासी-आवासीयविद्यालयाः स्थापिताः, आदिवासीबालानां "बलात् आत्मसातीकरणं" च प्रायः शताब्दद्वयं यावत् कार्यान्वितम्, येन आदिवासीबालानां शारीरिक-मानसिक-दुर्व्यवहारः भवति, यथा original निवासी छात्रेषु संज्ञानात्मकक्षयः इत्यादीनां सामाजिकसमस्यानां श्रृङ्खला। परन्तु "वाशिङ्गटन पोस्ट्" इति पत्रिकायां उक्तं यत् अधुना यावत् व्हाइट हाउस् इत्यनेन नवीनतमस्य प्रतिवेदनस्य विषये किमपि टिप्पणी न कृता ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।