समाचारं

इजरायलस्य विदेशमन्त्री : सुरक्षापरिषदः संकल्पस्य १७०१ इत्यस्य तत्कालं कार्यान्वयनेन एव पूर्णरूपेण युद्धं निवारयितुं शक्यते

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ तमे स्थानीयसमये .मुख्यस्थानकस्य संवाददाता ज्ञातवान्, इजरायलस्य विदेशमन्त्री कात्ज् अनेकदेशानां विदेशमन्त्रिभ्यः पत्रं प्रेषितवान्,इजरायलस्य पूर्णपरिमाणेन युद्धस्य आरम्भस्य अभिप्रायः नास्ति इति उक्तवान्, परन्तु युद्धस्य निवारणस्य एकमात्रः उपायः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पस्य १७०१ इत्यस्य तत्क्षणमेव कार्यान्वयनम् अस्ति

सः अवदत् यत् इजरायल् इत्यनेन फूआद् शुकुर् इत्यस्य वधः कृतः, यः मेजिदार शाम्स् फुटबॉलक्रीडाङ्गणे आक्रमणेन अन्येषां बहूनां इजरायलनागरिकाणां वधेन च प्रत्यक्षतया सम्बद्धः आसीत्। "अस्माकं सन्देशः स्पष्टः अस्ति यत् ये अस्माकं हानिं कुर्वन्ति तेषां दण्डः भविष्यति।"

३० जुलै-दिनाङ्के रात्रौ स्थानीयसमये इजरायल-रक्षा-बलेन एकं वक्तव्यं प्रकाशितं यत् इजरायल-सेना लेबनान-देशस्य बेरूत-क्षेत्रे ३० दिनाङ्के सायं गुप्तचर-सूचनायाः आधारेण लक्षित-वायु-प्रहारं कृतवती, यस्मिन् वरिष्ठः फोआह-इत्यस्य मृत्युः अभवत् सैन्यसेनापतिः लेबनानदेशे हिजबुलस्य सामरिकबलस्य प्रमुखः च ।

३१ जुलै दिनाङ्के लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् यदा इजरायल्-देशेन लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु आक्रमणं कृतम् तदा लेबनान-देशस्य हिजबुल-सङ्घस्य सैन्यसेनापतिः फौआद् शुकुर् यस्मिन् भवने आक्रमणं कृतम् आसीत् तस्मिन् भवने आसीत्, परन्तु तस्य मृत्युः अभवत् वा इति पुष्टिः न कृता

२००६ तमे वर्षे लेबनान-इजरायलयोः द्वन्द्वस्य अनन्तरं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् १७०१ इति संकल्पं पारितवती, यत्र लेबनानदेशे संयुक्तराष्ट्रसङ्घस्य अन्तरिमसेनायाः (UNIFIL) कार्यादेशस्य विस्तारः, दक्षिणलेबनानदेशे सुरक्षां निर्वाहयितुम् सैनिकनियोजनं वर्धयितुं च निर्णयः कृतः (मुख्यालयस्य संवाददाता वाङ्ग ज़ुएजिंग्)

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु । इति