समाचारं

सूडानदेशस्य नेता बुर्हानः ड्रोन्-आक्रमणात् बहिः गतः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कैरो, ३१ जुलाई (रिपोर्टर झाङ्ग मेङ्ग) खारतूम न्यूज : सूडानस्य सशस्त्रसेनायाः ३१ जुलै दिनाङ्के एकं वक्तव्यं जारीकृत्य उक्तं यत् सूडान संप्रभुतापरिषदः अध्यक्षः सशस्त्रसेनायाः मुख्यसेनापतिः बुरहानः च... तस्मिन् दिने पूर्वी सूडानस्य सैन्यकेन्द्रे सैन्य-अकादमीयां ड्रोन्-यानेन आक्रमणं कृतम् । बुरहानः जीवितः, परन्तु आक्रमणस्य परिणामेण ५ जनानां मृत्योः, अन्येषां बहवः लघुघाताः च अभवन् ।

वक्तव्ये उक्तं यत् सैन्य-अकादमीयाः स्नातक-समारोहं लक्ष्यं कृत्वा पूर्व-सूडान-देशस्य लालसागर-राज्ये स्थिते जेबैट्-सैन्य-केन्द्रे आक्रमणं कृतवन्तौ, सूडान-सशस्त्रसेनाः तान् अवरुद्ध्य भूमौ-विमान-विरोधी-शस्त्राणां उपयोगं कृतवन्तः।

सम्प्रति कोऽपि संस्था वा व्यक्तिः वा आक्रमणस्य उत्तरदायित्वं न स्वीकृतवान् ।

गतवर्षस्य एप्रिलमासे सूडानसशस्त्रसेनायाः सूडान द्रुतसमर्थनसेनायाः च संघर्षात् परं राज्ये प्रथमः ड्रोन् आक्रमणः अस्ति।

२०२३ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के राजधानी-खार्तूम-नगरे सूडान-सशस्त्रसेनानां सूडान-देशस्य द्रुत-सहायक-सेनायाः च मध्ये सशस्त्र-सङ्घर्षः अभवत्, तदनन्तरं अन्येषु क्षेत्रेषु अपि युद्धं प्रसृतम् प्रचलति संघर्षेण सूडानदेशे प्रायः १८,७०० जनाः मृताः, ९४ लक्षाधिकाः जनाः विस्थापिताः च ।