समाचारं

हमासस्य नेता आक्रमणे मारितः, ब्लिङ्केन् प्रतिवदति स्म यत् अमेरिकादेशस्य ज्ञानं नासीत्, तस्य संलग्नता च नासीत्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/कियान्, पर्यवेक्षकजालम्] हमासस्य सर्वोच्चनेता हनीयेहः इरान्देशे आक्रमणे मृतः, येन वैश्विकः कोलाहलः जातः। इरान्, हमास-देशः इजरायल्-देशं लक्ष्यं कृत्वा प्रतिशोधस्य प्रतिज्ञां कृतवन्तौ, मध्यपूर्वस्य स्थितिः "गम्भीररूपेण वर्धिता" । ३१ जुलै दिनाङ्के स्थानीयसमये सिङ्गापुरं गच्छन् अमेरिकीविदेशसचिवः ब्लिङ्केन् प्रतिवदति स्म यत् हनिया-नगरस्य आक्रमणे अमेरिकादेशस्य "कोऽपि ज्ञानं नास्ति, तस्य संलग्नता च नास्ति" इति

सिङ्गापुरस्य चैनल् न्यूजएशिया इत्यनेन सह साक्षात्कारे पृष्टः यत् हनीयेहस्य हत्यायाः किं प्रभावः भविष्यति इति पृष्टः ब्लिङ्केन् प्रतिवदति यत् "अनुमानं कर्तुं कठिनम्। एतत् किमपि यत् वयं अवगताः न आसन् तथा च तस्मिन् सम्बद्धाः न आसन्। अथवा तस्मिन् संलग्नाः न आसन्)।

ब्लिङ्केन् प्रत्यक्षतया उत्तरं न दत्तवान्, केवलं "वर्षेभ्यः अहं शिक्षितवान् यत् एकस्य वस्तुनः अन्येषु विषयेषु किं प्रभावः भवितुम् अर्हति इति कदापि अनुमानं न कर्तव्यम्" इति । ततः सः गाजादेशे युद्धविरामस्य दिशि कार्यं निरन्तरं कर्तुं महत्त्वं बोधयितुं आरब्धवान् यत् "गाजादेशे प्यालेस्टिनीजनानाम् दुःखस्य अन्त्यं कर्तुं साहाय्यं कर्तुं महत्त्वपूर्णम् अस्ति तथा च अमेरिकनजनसहिताः बन्धकान् गृहं आनेतुं महत्त्वपूर्णम्" इति

"अधिकस्थायीशान्तिसुरक्षायाः दिशि गमिष्यन्ति इति आशायां ध्यानं स्थापयितुं महत्त्वपूर्णम्" इति सः अवदत् "यथा च अहं अवगच्छामि, कस्यापि एकस्य घटनायाः प्रभावस्य अनुमानं करणं अविवेकी भविष्यति। " " .

मध्यपूर्वस्य स्थितिः कृते सर्वोच्चप्राथमिकता युद्धविरामं प्राप्तुं, संघर्षः न प्रसरति, अधिकं च न प्रसरति इति कार्यं च इति ब्लिन्केन् इत्यनेन बोधितम्। "अधुना सर्वत्र स्थितिं शीतलं कृत्वा अस्मान् उत्तममार्गे स्थापयितुं सर्वोत्तमः उपायः गाजादेशे युद्धविरामं प्राप्तुं शक्यते।"

चैनल् न्यूज एशिया इत्यनेन उक्तं यत् ब्लिङ्केन् इत्यनेन जुलैमासस्य २५ दिनाङ्कात् अगस्तमासस्य ३ दिनाङ्कपर्यन्तं एशियायात्रा आरब्धा, यत्र सः सिङ्गापुर, लाओस्, फिलिपिन्स्, वियतनाम, जापान, मङ्गोलिया इत्यादीनां भ्रमणं कृतवान् । ब्लिङ्केन् ३० तमे स्थानीयसमये सिङ्गापुरस्य द्विदिवसीययात्रायै सिङ्गापुरम् आगतः ।

उपर्युक्तं साक्षात्कारं स्वीकृत्य ब्लिङ्केन् इत्यस्य कतिपयेषु घण्टेषु पूर्वमेव ईरानी-माध्यमेषु ३१ जुलै दिनाङ्के स्थानीयसमये ज्ञापितं यत् इराणस्य राजधानी तेहरान-नगरे हमास-पोलिट्ब्यूरो-नेतारः "नम्बर-वन" च इस्माइल-हनीयेह-इत्यस्य उपरि आक्रमणं कृतम्

हमासः अवदत् यत् इराणस्य नूतनराष्ट्रपतिस्य उद्घाटनसमारोहे भागं गृहीत्वा हनीयेहः “तेहराननगरे स्वनिवासस्थाने ज़ायोनिस्ट्-वायुप्रहारेन मारितः” इति। एतावता हत्यायाः उत्तरदायित्वं दातुं कोऽपि अग्रे न आगतः। यतः इजरायल्-देशेन हनीयेह-आदि-हमास-नेतृणां वधस्य प्रतिज्ञा कृता आसीत्, तस्मात् बहिः जगत् इजरायल्-देशस्य उत्तरदायी इति शङ्का आसीत् ।

घटनायाः अनन्तरं इरान्, कतार, मिस्र, तुर्की, रूस इत्यादयः देशाः निन्दां प्रकटितवन्तः । तेषु इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इजरायल्-देशे "कठोरदण्डं" दातुं प्रतिज्ञां कृतवान् । अमेरिकी रक्षासचिवः ऑस्टिन् इत्यनेन प्रतिक्रियारूपेण उक्तं यत् मध्यपूर्वे युद्धं अपरिहार्यं इति सः न मन्यते, परन्तु यदि इजरायल्-देशे आक्रमणं भवति तर्हि अमेरिका इजरायल्-देशस्य रक्षणे साहाय्यं करिष्यति इति

गाजा-देशे युद्धस्य क्रमे एतस्य प्रत्यक्षः प्रभावः किं भविष्यति इति अस्पष्टम्, परन्तु हनीयेहस्य मृत्युः हमास-सङ्घस्य, इरान्-देशस्य अपि कृते प्रमुखः आघातः अस्ति । शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वाध्ययनसंस्थायाः प्राध्यापकः चीनमध्यपूर्वसमाजस्य उपाध्यक्षः च लियू झोङ्गमिन् ३१ तमे दिनाङ्के Observer.com इत्यस्मै अवदत् यत् किञ्चित्पर्यन्तं इजरायलस्य इरान् प्रति कूटनीतिकः अपमानः अस्ति तथा च... इराणस्य राष्ट्रियसुरक्षायाः कृते अपि हानिकारकम् आसीत् ।

उत्तरपश्चिमविश्वविद्यालयस्य मध्यपूर्वाध्ययनसंस्थायाः सहायकप्रोफेसरः वाङ्ग जिनः मन्यते यत् इराणस्य नेतृत्वे "प्रतिरोधस्य अक्षस्य" महत्त्वपूर्णनेतृत्वेन हनियायाः हत्या "प्रतिरोधस्य अक्षस्य" इजरायलस्य च मध्ये संघर्षं तीव्रं करिष्यति, अथवा मध्यपूर्वस्य स्थितिः अधिकं वर्धते ।

हमास-सङ्घस्य नेतारस्य आक्रमणस्य मृत्युस्य च विषये चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् ३१ तमे दिनाङ्के अवदत् यत् "वयं अस्य हत्यायाः दृढतया विरोधं कुर्मः निन्दां च कुर्मः। वयं अतीव चिन्तिताः स्मः यत् एषा घटना देशे अधिका अस्थिरतां जनयितुं शक्नोति क्षेत्रीयस्थितिः चीनदेशः सर्वदा वार्तायां वकालतम् अकरोत्

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।