समाचारं

वर्षस्य कालखण्डे सौदा-मृगया-औषध-विषयक-ईटीएफ-मध्ये ४ अरब-अधिकं निवेशः अभवत् किं एतेषां "५०-सेण्ट्-वित्तपोषकाणां" रक्षणं कर्तुं शक्यते?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलैमासस्य अन्तिमे व्यापारदिने औषधसम्बद्धाः विपण्यस्थितयः पुनः विपण्यां व्याप्ताः । पवनदत्तांशैः ज्ञायते यत् दिवसस्य समाप्तिपर्यन्तं सीएसआई-चिकित्सासूचकाङ्कः (३९९९८९) एकस्मिन् दिने ५.३४% वर्धितः, सर्वेषु ५० घटक-भण्डारेषु च वृद्धिः अभवत्, यत्र ५.७३% औसतवृद्धिः अभवत् तेषु झाओयान् न्यू ड्रग्, जिन्यु मेडिकल, टोङ्ग्से मेडिकल च दैनिकसीमायाः वृद्धिः अभवत् ।

एतेन प्रभाविताः ४३ औषधविषयक ईटीएफ-संस्थाः सर्वत्र वर्धिताः, तेषु एकतृतीयभागः एकस्मिन् दिने ५% अधिकं वर्धितः । "औषधस्य (क्षेत्रस्य) अद्य उदयः जातः, तस्य स्थितिः शीघ्रमेव वर्धिता अस्ति।'

निवेशकानां कृते वर्तमानविकल्पेषु Xiaoxia इत्यस्य कदमः अन्यतमः अस्ति । वर्षत्रयस्य सुधारस्य अनन्तरं औषधविषयक-ईटीएफ-इत्यस्य प्रायः आर्धं "सकल-आधारः" अभवत्, यस्य मुद्रामूल्यं ०.५ युआन्-तः न्यूनम् अस्ति । संवाददाता अवलोकितवान् यत् अद्यतनकाले निधिमृगयायाः विश्वासः वर्धितः अस्ति वर्षस्य कालखण्डे मालक्रयणार्थं ४ अरब युआन्-अधिकं धनं विपण्यां प्रविष्टम्, तथा च अनेकेषां औषधविषयक-उत्पादानाम् भागः प्रवृत्तेः विरुद्धं वर्धितः तस्मिन् एव काले निधिकम्पनयः क्रमेण अस्मिन् पटले कार्यवाहीम् कुर्वन्ति, अनेके विषयवस्तुउत्पादाः च गहनतया प्रक्षेपिताः भवन्ति ।

औषधक्षेत्रस्य प्रतिहत्याः

क्षेत्राणां व्यक्तिगत-समूहानां च उदयेन चालिताः औषध-विषयक-ईटीएफ-इत्यपि वर्धन्ते । चीन बिजनेस न्यूज इत्यस्य आँकडानुसारं "चिकित्सा" अथवा "औषध" इति सूचकाङ्कनामानि अनुसरणं कुर्वन्तः ४३ स्टॉक ईटीएफः सर्वे एकस्मिन् दिने ३% अधिकं वर्धिताः, तथा च जीएफ चाइना सिक्योरिटीज मेडिकल ईटीएफ तथा तियानहोङ्ग गुओझेङ्ग बायोमेडिसिन् ईटीएफ सहित १५ उत्पादाः वृद्धिः ५% अधिका अस्ति ।

जीएफ सीएसआई मेडिकल ईटीएफ इत्यस्य निधिप्रबन्धकः हुओ हुआमिंग् इत्यस्य मतं यत् अल्पकालीनरूपेण फेडरल् रिजर्व् इत्यनेन हाले व्याजदरे कटौतीयाः अपेक्षायां मार्केट् व्यापारं कुर्वन् अस्ति। औषध-चिकित्साक्षेत्रे बहूनां सीएक्सओ-कम्पनयः सन्ति एतेषां कम्पनीनां आदेशाः अभिनव-औषध-कम्पनीभ्यः आगच्छन्ति वित्तपोषण-व्याज-दरः निर्धारयति यत् एताः अभिनव-औषध-कम्पनयः वित्तपोषणं सम्यक् प्राप्तुं शक्नुवन्ति वा इति। अतः एकदा मार्केट् व्याजदरेषु कटौतीं करोति तदा CXO कम्पनीभ्यः महत् लाभं भविष्यति।

"मध्यकालीनतः दीर्घकालीनपर्यन्तं दृष्ट्या औषधचिकित्साक्षेत्रं जुलै २०२१ तः समायोजनं निरन्तरं कुर्वन् अस्ति। सुधारः वर्षत्रयं यावत् अभवत्। सुधारसमयः समायोजनस्थानं च तुल्यकालिकरूपेण पर्याप्तः अस्ति, मूल्याङ्कनप्रतिफलनस्य च स्थानं वर्तते। " हुओ हुआमिङ्ग् चीन बिजनेस न्यूज इत्यस्मै अवदत्।

"वर्तमानविपण्ये मूल्याङ्कनदृष्ट्या मरम्मतस्य बहु स्थानं वर्तते। भविष्ये उत्तमस्थायित्वयुक्ताः उद्योगाः प्रारम्भिकपदे अतिविक्रयितक्षेत्रेषु भवितुं शक्नुवन्ति, यथा चिकित्सा, गृहोपकरणं, सङ्गणकं, उच्चस्तरीयनिर्माणं, इत्यादि।" मोर्गन स्टैन्ले फण्ड् पीपुल् चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् मध्यमकालीनरूपेण विपर्ययः द्रष्टुं कठिनं भवति, तदनन्तरं नीतिप्रभावानाम् अनुसरणं आवश्यकम्।

समाचारे राज्यस्य खाद्य-औषध-प्रशासनस्य निदेशिका ली ली इत्यनेन ३० जुलै दिनाङ्के अभिनव-औषधानां नैदानिक-परीक्षणस्य समीक्षायाः अनुमोदनस्य च सुधारस्य अध्ययनार्थं परिनियोजनाय च एकस्याः सभायाः अध्यक्षता कृता, तथा च "पायलट-कार्ययोजनायाः कृते" समीक्षा कृता, अनुमोदनं च कृतम् अभिनव औषधानां नैदानिकपरीक्षणस्य समीक्षां अनुमोदनं च अनुकूलनम्"। तस्मिन् एव दिने शङ्घाई-नगरे "जैवचिकित्सा-उद्योगस्य सम्पूर्ण-शृङ्खलायाः अभिनव-विकासस्य समर्थनस्य विषये अनेकाः मताः" जारीकृताः, येषु अभिनव-चिकित्सा-उपकरणानाम् विकासाय समर्थनं वर्धयितुं बलं दत्तम्

परन्तु एषः पुनःप्रत्याहारः अद्यापि औषधविषयक-उत्पादानाम् लोटे एकः बिन्दुः एव अस्ति । त्रिवर्षीयस्य अवनतिप्रवृत्तेः अन्तर्गतं एतादृशानां उत्पादानाम् शुद्धमूल्यं बहुवारं न्यूनीकृतम्, मुद्रामूल्यं च १ युआन् इत्यस्मात् न्यूनं जातम् ।

चीन बिजनेस न्यूज इत्यस्य अनुसारं ३० जुलैपर्यन्तं उपर्युक्तपरिधिमध्ये ४३ औषधविषयक ईटीएफ-मध्ये नवीनतमं पुनः अधिकारितं यूनिट् शुद्धमूल्यं (अर्थात् लाभांशपुनर्निवेशं गृहीत्वा समायोजितं यूनिट् शुद्धमूल्यं) तः न्यूनम् आसीत् १ युआन् इति अनुपातः ८८.३७% यावत् अभवत् । अत्र २१ औषधविषयक ईटीएफ-संस्थाः सन्ति येषां मुद्रामूल्यं ०.५ युआन्-तः न्यूनं जातम्, यत् ४८.८४% भवति । अन्येषु शब्देषु एतेषां उत्पादानाम् आरम्भात् एव ५०% अधिकं हानिः अभवत् ।

सम्पूर्णे विपण्यां स्टॉक ईटीएफ-उत्पादानाम् मध्ये, न्यूनतम-क्रमाङ्कनं येषां शीर्षषट् ईटीएफ-उत्पादाः सन्ति, ते सर्वे औषध-सम्बद्ध-विषयक-उत्पादाः सन्ति, पुनः-अधिकार-कृतानां यूनिट्-समूहानां शुद्धमूल्यं केवलं "द्वौ वा त्रीणि वा सेण्ट्" एव उदाहरणार्थं, Ping An China Securities Pharmaceutical and Medical Device Innovation ETF, E Fund China Securities Medical ETF, तथा Celestica Biomedical ETF इत्येतयोः सर्वेषां स्थापना जून २०२१ तमस्य वर्षस्य परितः, औषधस्य उच्चबिन्दुस्य समये एव अभवत्, अधुना तेषां शुद्धमूल्यानि पतितानि सन्ति अर्धाधिकेन ।


विपरीतनिवेशः बहुधा गच्छति

विपणेन अनुकूलः लोकप्रियः उद्योगः इति यावत् अधुना अवनतिसूचौ अग्रणीः भवितुं यावत् औषध-चिकित्सा-सम्बद्धेषु क्षेत्रेषु विगतत्रिषु वर्षेषु समायोजनस्य अनुभवः अभवत् आँकडा दर्शयति यत् २०२१ तमस्य वर्षस्य जुलैमासे १९,९९२ अंकपर्यन्तं वर्धमानस्य सीएसआई-चिकित्सासूचकाङ्कः अधः उतार-चढावम् अकरोत् ।अस्मिन् वर्षे जुलै-मासस्य ९ दिनाङ्के ५,५८८.५ बिन्दुपर्यन्तं न्यूनीभूतः, यत् विगतदशवर्षेषु नूतनं न्यूनतमम् अस्ति

कार्यप्रदर्शनस्य दृष्ट्या औषधविषयकस्य ईटीएफस्य प्रदर्शनं वर्षस्य आरम्भात् ३० जुलैपर्यन्तं उपर्युक्तानां ४३ उत्पादानाम् औसतं प्रतिफलं -२४.४८% आसीत् विगतत्रिवर्षेभ्यः दत्तांशयुक्तानां २८ उत्पादानाम् प्रतिफलं सर्वं -७०% तः -४७% पर्यन्तं भवति । तेषु चीन यूनिवर्सल सिक्योरिटीज बायोफार्मासिटिकल् ईटीएफ सर्वाधिकं पतितः, विगतत्रिषु वर्षेषु -६८.५४% सञ्चितप्रतिफलं प्राप्तवान् ।

समग्रशुद्धेः पृष्ठभूमितः “मूल्यं न्यूनीभवति चेत् अधिकं क्रीणन्ति” इति सौदामिकीनिधिः विपण्यां निरन्तरं प्रविशति । पवनदत्तांशैः ज्ञायते यत् ३० जुलैपर्यन्तं अस्मिन् मासात् उपर्युक्तेषु औषधविषयेषु ईटीएफ-मध्ये ७८७ मिलियन-युआन्-रूप्यकाणां शुद्धप्रवाहः अभवत्, वर्षे च शुद्धप्रवाहः ४ अर्ब-युआन्-अधिकः अभवत् तेषु Huabao CSI Medical ETF इत्यनेन वर्षस्य कालखण्डे "2.076 अरब युआन् स्वर्णं आकर्षितम्" तथा च E Fund CSI 300 Medical and Health ETF तथा Tianhong National Securities Biomedical ETF इत्यनेन प्रत्येकं 500 मिलियन युआन् अधिकं धनं आकर्षितम्

विशेषतः निवेशकविकल्पेषु स्पष्टाः भेदाः आसन् केचन निवेशकाः विपण्यं त्यक्तवन्तः, अन्ये तु प्रवृत्तिं बकं कृत्वा व्ययस्य न्यूनीकरणार्थं स्वस्थानानि वर्धितवन्तः । पवनदत्तांशैः ज्ञायते यत् उपर्युक्तेषु ४३ औषधविषयक-ईटीएफ-मध्ये २७ ईटीएफ-संस्थाः प्रवृत्तिं बकं कृत्वा अस्मिन् वर्षे भागवृद्धिं प्राप्तवन्तः, येषु ६०% अधिकं भागः अस्ति

तेषु Ping An CSI Pharmaceutical and Medical Device Innovation ETF इत्यस्य सर्वाधिकं भागवृद्धिः अभवत्, यत् 29.53% यावत् अभवत्, यत्र वर्षे 883 मिलियनं निधिभागाः कुलवृद्धाः अभवन् यिनहुआ सीएसआई पारम्परिक चीनी चिकित्सा ईटीएफ, ई निधि सीएसआई चिकित्सा ईटीएफ, दक्षिणी सीएसआई अभिनव औषध ईटीएफ, तियानहोङ्ग नेशनल सिक्योरिटीज बायोमेडिसिन ईटीएफ इत्यादीनां उत्पादानाम् अपि २०% अधिकं भागवृद्धिः प्राप्ता एतेषां उत्पादानाम् पुनः अधिकारित-एककानां शुद्धमूल्यं अधिकतया ०.५ युआन्-तः न्यूनं भवति ।

तस्मिन् एव काले केचन उत्पादाः निवेशकैः परित्यक्ताः सन्ति । उदाहरणार्थं, तियानहोङ्ग-सीएसआई-सर्व-सूचकाङ्क-चिकित्सा-उपकरण-सेवा-ईटीएफ-इत्यस्य निधि-शेयरेषु वर्षे २९.८६% न्यूनता अभवत्, तथा च एवरविन्-सीएसआई-सर्व-सूचकाङ्क-चिकित्सा-उपकरण-ईटीएफ-इत्यस्य ८० कोटि-अधिकं मोचनं जातम् ३० जुलैपर्यन्तं वर्षे द्वयोः मूल्ययोः २२% अधिकं न्यूनता अभवत् ।

तस्मिन् एव काले चीनव्यापारसमाचारपत्रेण अवलोकितं यत् औषधक्षेत्रेण, यत् अधिकाधिकं अलोकप्रियं जातम्, अद्यैव बहुविधं नवीननिधिनिर्गमनस्य आरम्भं कृतवान्।

पवनदत्तांशैः ज्ञायते यत् डोङ्गक्सिङ्ग औषधीय जैव-मात्राात्मक-स्टॉक-निर्गमनस्य आरम्भः २६ जुलाई-दिनाङ्के कृतः आसीत्, ततः पूर्वं पेङ्गहुआ सीएसआई हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-चिकित्सा-स्वास्थ्य-व्यापकलिङ्क् तथा च चाइना-यूरोप-सीएसआई-सर्व-समावेशी-स्वास्थ्यसेवा-उपकरण-सेवा-सूचकाङ्कस्य आरम्भः क्रमशः २२, २५ जुलै-दिनाङ्के अभवत् .

अतः पूर्वं औषधनिधिः, औषधसूचकाङ्कनिधिः च विपण्यां प्रक्षेपिताः आसन् । चीन बिजनेस न्यूज इत्यस्य अनुसारम् अस्मिन् वर्षे प्रारब्धानां औषधसम्बद्धानां निधिनां संख्या २० यावत् वर्धिता अस्ति। तदतिरिक्तं अनुमोदनार्थं अनेकाः विषयगताः उत्पादाः पङ्क्तिबद्धाः सन्ति ।

विन्यासयुक्तिः किम् ?

तलभागे विपण्यां प्रविशन्तः निधिः वा सक्रियनव-उत्पाद-विमोचनं वा, पृष्ठतः यत् अस्ति तत् औषध-पट्टिकायाः ​​तलस्य समयः आशावादी भविष्यवाणी च एकस्य निधिकम्पन्योः निवेशशोधकः चाइना बिजनेस न्यूज इत्यनेन सह संवादं कृत्वा अवदत् यत् तेषां कम्पनी अद्यैव औषधपट्टिकाविषये चर्चां कृतवती अस्ति तथा च मन्यते यत् पटलः तलपर्यन्तं प्राप्तः अस्ति तथा च वर्षस्य उत्तरार्धे विन्यस्तः भवितुम् अर्हति।

तत्सह, अनेके औषधनिधिप्रबन्धकाः अपि सन्ति ये आशावादीः सन्ति । “हालेषु वर्षेषु औषध-उद्योगस्य समायोजनं एकतः हाल-वर्षेषु औषध-उद्योगस्य दुर्बल-मूलभूतानाम् कारणेन अस्ति तथा च औषधक्षेत्रस्य अधिकांश-उप-उद्योगानां कृते ट्रैक-स्टॉकस्य विशाल-विपण्य-प्रदर्शनस्य कारणम् अस्ति are in a state of decline वर्तमान, औषध-उद्योगस्य समग्रं निरपेक्षं मूल्याङ्कनं सापेक्षिकं मूल्याङ्कनं च ऐतिहासिकपरिधिस्य अधः भवति, तथा च प्रायः सर्वेषां औषध-उपक्षेत्राणां मूल्याङ्कनं अपि अधः अस्ति

झोउ सिकोङ्गस्य दृष्ट्या वर्तमानस्य औषधक्षेत्रस्य दीर्घकालीनतर्कस्य अतिरिक्तं अल्पकालिकउत्प्रेरकाः, उष्णनिवेशविषयाश्च सन्ति, ये औषधउद्योगस्य ध्यानं वर्धयितुं अनुकूलाः सन्ति तदतिरिक्तं औषध-उद्योगस्य मूल्याङ्कनं निरपेक्ष-मूल्यांकनस्य तलभागे पुनः आगतं अस्ति तथा च संस्थागत-मूल्याङ्कनं पुनः उच्छ्रितस्य अनन्तरं न्यूनीकृतम् अस्ति तथा च सीएक्सओ-कारणात् उत्पन्नः आतङ्क-विक्रयः अत्यन्तं न्यूनस्तरं प्राप्तवान् अस्ति।

“वृद्धावस्थायाः, वृद्धत्वस्य च अर्थव्यवस्थायाः आधारेण औषध-उद्योगस्य मध्यम-दीर्घकालीन-निवेश-तर्कः न परिवर्तितः यद्यपि औषध-उद्योगस्य विकासः नीतयः बहु प्रभावितः अस्ति तथापि अन्तिमेषु वर्षेषु राष्ट्रिय-नीतिषु निरन्तरं सुधारः, प्रोत्साहनं च अभवत् innovation भविष्ये औषध-उद्योगस्य अग्रे विकासं प्रवर्तयन्तु, विशेषतः अभिनव-औषधानां नवीन-चिकित्सा-उपकरणानाम्, उपकरणानां च विकासं प्रवर्तयन्तु" इति सा अवदत्।

वर्तमानबिन्दौ स्थित्वा झोउ सिकोङ्गस्य मतं यत् सामान्यतया विपण्यस्तरस्य अवसराः जोखिमान् अतिक्रान्ताः सन्ति, समग्रजोखिमाः च अत्यधिकाः न भविष्यन्ति "समग्रस्य औषध-उद्योगस्य स्तरस्य, व्यापकस्य ऊर्ध्वगामिनी च नीतिचक्रस्य पृष्ठभूमितः वैश्विक-उत्पाद-चक्रस्य नूतन-चक्रस्य च, समग्रं जोखिमं महत् नास्ति, परन्तु व्यक्तिगत-स्टॉक-स्तरस्य अद्यापि किञ्चित् अनिश्चितता भवितुम् अर्हति

गोल्डन् ईगल फण्ड् इत्यस्य इक्विटी रिसर्च विभागस्य कोषप्रबन्धकः ओउयाङ्ग जुआन् अपि आशावादी अस्ति । सा चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् अल्पकालीनरूपेण एकवर्षीयं सुधारणकार्यं समाप्तं भविष्यति, तथा च चिकित्सा-भ्रष्टाचारविरोधी सामान्यतां प्रारभ्यते, चिकित्सालयस्य आँकडाभ्यः, शल्यक्रियाणां बहिःरोगिणां भ्रमणस्य च संख्या सामान्यतां प्राप्तवती अस्ति तथा च अस्ति निरन्तरं वर्धितः;

"मध्यमदीर्घकालीनयोः वृद्धजनसंख्यायाः त्वरिततायाः कारणेन औषधस्य कठोरमागधा निरन्तरं वर्धते। उदाहरणार्थं स्वस्थवृद्धावस्था, रजत अर्थव्यवस्था इत्यादीनां अवधारणानां वृद्धजनसंख्यातः वृद्धिशीलमागधाः उत्पद्यन्ते। औषधकम्पनीनां दृष्ट्या चीनी औषधकम्पनयः विदेशीयैकाधिकारक्षेत्राणि इत्यादीनि भङ्गं कुर्वन्ति एव "ओउयङ्ग जुआन् इत्यनेन उक्तं यत् वयं अभिनवौषधानां, चिकित्सासाधनानाम्, पारम्परिकचीनीचिकित्सायाः च त्रयाणां प्रमुखदिशासु ध्यानं दास्यामः।

सा उदाहरणरूपेण नवीनौषधानां विश्लेषणं कृतवती, "यत् औषधं यथार्थतया नैदानिकमूल्यं पूरयति, तेषां प्रकाशनं अपेक्षितम्। मम-अपि पीडी-1 इत्यस्य आवर्तनस्य घरेलुप्रतिमानं विभेदित-एडीसी-प्रकारं प्रति गच्छति, तथा च एमएनसी-कम्पनीभिः सह सहकार्यं बृहत्-मात्रायां सक्षमं करिष्यति BD transactions." , अभिनव औषध उद्योगः द्रुतविकासस्य चरणे प्रविष्टः अस्ति।”