समाचारं

हमासस्य नेता मृतः इति चीनदेशः प्रतिवदति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः सीसीटीवी सैन्य

३१ जुलाई, स्थानीय समय

हमास पोलिटब्यूरो नेता

इस्माइल हनीयेह

इराणस्य राजधानी तेहराननगरे आक्रमणे मृतः

विदेशमन्त्रालयेन विज्ञप्तिः प्रकाशिता

वधस्य दृढतया विरोधं निन्दां च कुर्वन्तु

चीनस्य विदेशमन्त्रालयः - क्षेत्रीयस्थितेः विषये अतीव चिन्तितः

३१ जुलै दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।

एकः संवाददाता पृष्टवान् यत् प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलने हमास-संस्थायाः वक्तव्यं प्रकाशितम् यत् इराणस्य राजधानी तेहरान-नगरे इजरायल्-देशस्य वायु-आक्रमणेन हमास-नेता मृतः इति।


लिन् जियान् इत्यनेन उक्तं यत् वयं प्रासंगिकघटनासु निकटतया ध्यानं दद्मः।वधस्य दृढतया विरोधं निन्दां च कुर्वन्तु . एषा घटना प्रादेशिकस्थितौ अधिकं अस्थिरतां जनयितुं शक्नोति इति वयं अतीव चिन्तिताः स्मः। चीनदेशः सर्वदा वार्तायां संवादद्वारा च क्षेत्रीयविवादानाम् निराकरणस्य वकालतम् अकरोत् यत् गाजादेशेन यथाशीघ्रं व्यापकं स्थायित्वं च युद्धविरामः प्राप्तव्यः येन द्वन्द्वानां, टकरावानां च अधिकं वृद्धिः न भवति।

इजरायलदेशस्य प्रतिशोधं कर्तुं हमासः प्रतिज्ञां करोति

३१ जुलै दिनाङ्के स्थानीयसमये हमास-संस्थायाः विज्ञप्तौ उक्तं यत् तेहरान-नगरे ईरानी-राष्ट्रपति-मसूद-पेजेश्यान्-इत्यस्य उद्घाटन-समारोहे भागं गृहीत्वा स्वनिवास-स्थाने आक्रमणे हनीयेहः मारितः। हमास् इत्यनेन उक्तं यत् इजरायल्-देशेन एषा हत्या कृता।

हमासस्य वरिष्ठ सदस्यः सामी अबू जुहरी उक्तवान् यत्, हमासः एकः संस्था विचारधारा च अस्ति यस्याः प्रभावः कस्यचित् नेतारस्य वधेन न भविष्यति।जेरुसलेम-नगरस्य मुक्तिं कर्तुं हमास-सङ्घः मुक्तयुद्धं कुर्वन् अस्ति, तस्य मूल्यं दातुं च सज्जः अस्ति

सामी अबु ज़ुह्री अपि अवदत्,नियाहत्याः 'गम्भीरवृद्धिः'।, हमासस्य प्यालेस्टिनीजनस्य च इच्छां नाशयितुं अभिप्रेतवान्, परन्तु तस्य लक्ष्यं न प्राप्स्यति।

हमास-पोलिट्ब्यूरो-सदस्यः मूसा अबू मर्जौक् अवदत् यत्,एतत् "कायरकर्म" दण्डं प्राप्स्यति

प्यालेस्टिनीगुटाः हत्यायाः निन्दां कुर्वन्ति

३१ जुलै दिनाङ्के स्थानीयसमये प्यालेस्टिनीराष्ट्रपतिः अब्बासः एकं वक्तव्यं प्रकाशितवान् यत्र हमासस्य नेता हनियेहस्य हत्यायाः घोरनिन्दां कृतवान् । स आह ।हत्या कायरता, भयङ्करः विकासः च अस्ति

तदतिरिक्तं प्यालेस्टाइनमुक्तिसङ्गठनस्य (PLO) कार्यकारिणीसमितेः महासचिवः हुसैनशेखः हमासस्य नेता हनियेहस्य हत्यायाः घोरनिन्दां कृतवान् स आह ।हत्या एकः खतरनाकः व्याप्तिः अस्ति

इराणस्य विदेशमन्त्रालयः - प्यालेस्टाइनदेशेन सह सम्बन्धाः सुदृढाः भविष्यन्ति

३१ जुलै दिनाङ्के स्थानीयसमये ईरानीविदेशमन्त्रालयस्य प्रवक्ता कनानी हमासस्य नेता हनियेहस्य आक्रमणस्य मृत्युस्य च विषये वक्तव्यं प्रकाशितवान् ।

कनानी उवाच .हनीयेहस्य वधः इराणस्य प्यालेस्टाइन-प्रतिरोधसैनिकैः सह अखण्डसम्बन्धं सुदृढं करिष्यति

तदतिरिक्तं ईरानीसंसदस्य राष्ट्रियसुरक्षासमितेः प्रवक्त्रेण घोषितं यत् ईरानीराजधानी तेहराननगरे हनीयेह-नगरे आक्रमणस्य विषये समितिः विशेषसमागमं करिष्यति।

इजरायलसैन्येन अद्यापि किमपि न उक्तम्

हनीयेहस्य वधस्य वार्ता आगता ततः परं ईरानीराज्यदूरदर्शने केचन विश्लेषकाः तत्क्षणमेव इजरायलदेशं दर्शितवन्तः ।

इजरायलसैन्येन अद्यापि हनियेहस्य हत्यायाः विषये किमपि टिप्पणी न कृता। इजरायलसर्वकारः सामान्यतया विदेशेषु इजरायलगुप्तचरसंस्थाभिः कृताः हत्याः न स्वीकुर्वति न च अङ्गीकुर्वन्ति ।