समाचारं

अन्यः कारकम्पनी पक्षं गृह्णाति, जापानीकारनियोजनं द्वयोः शिबिरयोः विभक्तम् अस्ति?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव निक्केई शिम्बन् इत्यनेन प्रथमवारं मित्सुबिशी मोटर्स् इत्ययं सम्मिलितं भविष्यति इति ज्ञापितम्होण्डातथानिसानपूर्वं निर्मितस्य विद्युत्वाहनसङ्घटनस्य परिणामेण त्रयाणां प्रमुखनिर्मातृणां सहकार्यं जातम् ।

मित्सुबिशी इत्यनेन होण्डा-निसान-इत्यनेन सह गोपनीयतासम्झौताः कृताः, वार्तायां च आरब्धाः इति कथ्यते ।विचार्यतोयोताकाराः पूर्वं हस्तं धारयन्तिमाजदा, सुजुकी, ९.सुबारू, टोयोटा इत्यस्य हिनो तथा दैहात्सु, "निक्केई शिम्बन्", "योमिउरी शिम्बन्", "असाही शिम्बुन" इत्यादिभिः अनेकैः जापानीमाध्यमैः सह मिलित्वा जापानी-घरेलुकारकम्पनयः एतादृशी स्थितिं निर्मास्यन्ति यत्र प्रमुखशिबिरद्वयं परस्परं स्पर्धा भवति
01
मित्सुबिशी निसान-होण्डा-इत्येतयोः कृते गच्छति

निसान-होण्डा-योः सहकार्यशिबिरे सम्मिलितुं मित्सुबिशी स्वाभाविकं वस्तु दृश्यते ।यथा वयं सर्वे जानीमः, मित्सुबिशी अस्तिरेनॉल्ट्-निसान-मित्सुबिशी एलायन्स् इत्यस्य भागः, निसानस्य च मित्सुबिशी इत्यस्मिन् ३४% भागः अस्ति, यदा तु होण्डा, निसानः च क्रमशः जापानस्य द्वितीयः तृतीयः च बृहत्तमाः वाहननिर्मातारः सन्ति

अस्मिन् वर्षे मार्चमासस्य १५ दिनाङ्के निसान-होण्डा-कम्पनीभिः विद्युत्वाहनानां क्षेत्रे व्यापकसहकार्यस्य आरम्भार्थं सहमतिपत्रे हस्ताक्षरस्य घोषणा कृता, यत्र विद्युत्वाहनसम्बद्धानां भागानां उत्पादनं, वाहनसॉफ्टवेयरस्य विकासः, कृत्रिमबुद्धिः च, विशेषतः... सामान्यतां प्राप्तुं वाहनस्य अन्तः सॉफ्टवेयरस्य क्षेत्रम्। निसानः होण्डा च संसाधनसमायोजनद्वारा व्ययस्य न्यूनीकरणं कर्तुं चीनीयविद्युत्वाहनानां विरुद्धं उत्पादप्रतिस्पर्धायां सुधारं कर्तुं च आशां कुर्वन्ति ।

अधुना मित्सुबिशी इत्यस्य सम्मिलितं जापानीकारकम्पनयः विद्युत्करणस्य, बुद्धिमत्तायाः च तरङ्गस्य अधः स्वस्य गठबन्धनं त्वरयन्ति इति संकेतः इति मन्यते। यतो हि नूतनसॉफ्टवेयरप्रणालीविकासाय विशालः अनुसंधानविकासनिवेशस्य आवश्यकता भवति, अतः त्रयः कारकम्पनयः सहकार्यद्वारा व्ययस्य न्यूनीकरणस्य योजनां कुर्वन्ति, अन्यविद्युत्करणक्षेत्रेषु परिचालनसंसाधनानाम् स्थानान्तरणं च कुर्वन्ति

विक्रयमात्रायाः दृष्ट्या २०२३ वित्तवर्षे (अप्रैल २०२३-मार्च २०२४) होण्डा-संस्थायाः वैश्विकविक्रयः ४११ लक्षं वाहनम् भविष्यति, निसानस्य ३४४ लक्षं वाहनम् अपि भविष्यति यदि मित्सुबिशी इत्यस्य ८१०,००० वाहनानि योजिताः भवन्ति तर्हि अस्य शिविरस्य विक्रयमात्रा ८ मिलियनं अधिका भविष्यति वाहनम् ।

अपरपक्षे जापानस्य बृहत्तमः वाहननिर्माता टोयोटा जापानदेशे गठबन्धनं कुर्वन् अस्ति, माज्दा, सुजुकी, सुबारु च सह क्रमशः सहकार्यसम्झौताः कृतवान् अस्मिन् वर्षे मे-मासस्य अन्ते एव टोयोटा-माज्दा-सुबारू-इत्येतयोः प्रमुखाः एकत्र दुर्लभं रूपं कृतवन्तः, आन्तरिकदहन-इञ्जिन-प्रौद्योगिक्यां निवेशं निरन्तरं कर्तुं प्रतिज्ञां कृत्वा, हरित-वैकल्पिक-इन्धनैः (यथा जैव-इन्धनं, सिंथेटिक-इन्धनं च) सह संयोजयित्वा डिकार्बनीकरणे सहायतां कृतवन्तः आन्तरिकदहनइञ्जिनम् । तदतिरिक्तं विद्युत्करणक्षेत्रे माज्दा, सुजुकी, सुबारु इत्यादीनां सर्वेषां टोयोटा मोटर इत्यनेन सह सहकारीसम्बन्धः अस्ति तथा च विद्युत्वाहनानां संयुक्तरूपेण विकासाय तस्य प्रौद्योगिक्याः उपयोगः भवति

स्केलस्य विषये २०२३ तमे वर्षे वित्तवर्षे टोयोटा (हिनो, दैहात्सु च सहितम्) इत्यनेन वैश्विकरूपेण प्रायः ११.०९ मिलियनं वाहनानि विक्रीताः, तदतिरिक्तं सुजुकी इत्यस्य ३.१६ मिलियनं वाहनानि, माज्दा इत्यस्य १२.४ मिलियनं वाहनानि, सुबारू इत्यस्य ९२०,००० वाहनानि च अस्य शिबिरस्य विक्रयमात्रा १,६०० सहस्राणि वाहनानि अधिकम् अस्ति .

मित्सुबिशी इत्यस्य प्रवेशेन आनयितस्य परिदृश्यस्य परिवर्तनस्य विषये "निक्केई शिम्बन्" इत्यस्य शीर्षकं "मित्सुबिशी मोटर्स् होण्डा-निसान-योः सह विलयः अभवत्, वाहन-अन्तर्गत-सॉफ्टवेयरस्य सार्वत्रिकीकरणस्य विषये वार्ताम् आरब्धवान्, टोयोटा-सहितं च द्वौ प्रमुखौ शिबिरौ अभवत् title of "Yomiuri Shimbun" was "मित्सुबिशी मोटर्स् होण्डा-निसान-गठबन्धनं प्रति गच्छति, घरेलुकाराः च द्वयोः शिबिरयोः पुनर्गठिताः सन्ति" इति । उद्योगपरिवर्तनस्य परिवर्तनस्य च दबावेन जापानीकारकम्पनयः उष्णतां स्थापयितुं एकत्र कार्यं कर्तुं त्वरितवन्तः इति द्रष्टुं शक्यते ।

02
उद्योगः उष्णतायै एकीभवितुं त्वरितवान् अस्ति

मित्सुबिशी इत्यस्य निसान-होण्डा-इत्यनेन सह गठबन्धनम् अपि जापानीकारकम्पनीनां सम्मुखे प्रचण्डं दबावं प्रकाशयति । "निक्केई" इत्यनेन दर्शितं यत् होण्डा, निसान, मित्सुबिशी च मिलितस्य कारणं वाहन-उद्योगस्य महता परिवर्तनेन आनयितस्य संकटस्य भावात् उद्भूतम्वैश्विकरूपेण वाहन-उद्योगः ईंधनवाहनात् विद्युत्वाहनेषु परिणमति ।टेस्लाBYDइत्यादिषु, तस्य एकान्ते युद्धस्य क्षमता च सीमितम् अस्ति, अतः तस्य विस्तारमार्गस्य समायोजनं, जापानदेशे पुनर्गठनं च पुनर्गठनं च कर्तव्यम् आसीत् ।

तदतिरिक्तं, परिचालनप्रदर्शनस्य दृष्ट्या, केवलं कतिपयदिनानि पूर्वं, निसानेन एप्रिलमासात् जूनमासपर्यन्तं स्वस्य त्रैमासिकवित्तीयप्रतिवेदनस्य घोषणा कृता अमेरिकीविपण्ये महती छूटः वार्षिकस्य अधोगतिपुनरीक्षणेन सह मिलित्वा performance expectations, अनेन निसानस्य स्टॉकमूल्यं क्षीणं जातम् ।

तस्मिन् एव काले विश्वस्य बृहत्तमे नूतनकारविपण्ये चीनदेशे अपि जापानीकारकम्पनयः संघर्षं कुर्वन्ति ।एतदर्थं निसान-कम्पनी अस्मिन् वर्षे जूनमासे घोषितवती यत् सः आधिकारिकतया चाङ्गझौ, जियाङ्गसु, तथा च...डोंगफेंग मोटर संयुक्तोद्यमस्य यात्रीकारकारखानस्य वार्षिकं उत्पादनक्षमता प्रायः १,३०,००० वाहनानां भवति, यत् चीनदेशे निसानस्य कुलनिर्माणस्य प्रायः १०% भागं भवति ततः २६ जुलै दिनाङ्के होण्डा चीनेन उत्पादनक्षमतायाः अनुकूलनस्य घोषणा कृता तथा च चीनदेशे ७ वाहननिर्माणपङ्क्तयः २ बन्दं करिष्यामि इति पुष्टिः कृता समायोजनस्य अनन्तरं चीनदेशे होण्डा इत्यस्य कुलवाहननिर्माणक्षमता १४९ लक्षवाहनात् १२ लक्षवाहनानि यावत् न्यूनीकरिष्यते . परन्तु होण्डा इत्यनेन एतदपि बोधितं यत् चीनदेशे विद्युत्करणपरिवर्तनं अधिकं त्वरयिष्यति इति डोङ्गफेङ्गहोण्डा इत्यस्य निर्माणाधीनः नूतनः केवलं विद्युत्प्रवाहयुक्तः कारखानः सितम्बरमासे कार्यान्वितः भविष्यति, नवम्बरमासे च गुआङ्गकी होण्डा इत्यस्य नूतनः नूतनः ऊर्जासंयंत्रः कार्यान्वितः भविष्यति।

अवश्यं, उष्णतायै एकत्र आलिंगनं जापानीकारकम्पनीनां कृते अद्वितीयः व्यवहारः नास्ति । उदाहरणतया,चंगन ऑटोमोबाइलहस्तौ धारयन्तुशुभम्, फोक्सवैगन समूह विवाहXpeng Motors इति, स्टेलाण्टिस् हस्तौ धारयतिलीप कारबेन्जतथाबीएमडब्ल्यू चीनदेशे संयुक्तरूपेण चार्जिंगजालस्य निर्माणम् इत्यादि। एतादृशानां नित्यं बृहत्-प्रमाणेन च गठबन्धनस्य पृष्ठतः उद्योगपरिवर्तनानि, अधिकाधिकं तीव्र-प्रतिस्पर्धा च ऑटोमोबाइल-कम्पनीभिः एकत्र कष्टानि अतितर्तुं आवश्यकम् अस्ति ।

पाठः झाङ्ग डोंगमेई सम्पादक/स्वरूपः ली पेइयांग

यदि रोचते तर्हि साझां कुर्वन्तु, पसन्दं कुर्वन्तु, पश्यन्तु च
सम्पादकं प्रति कुक्कुटपदं योजयन्तु!