समाचारं

नवीनं आर्थिकं अवलोकनम्|"गाजरधावनात्" आरभ्य चालकरहितस्य वाहनचालनस्य क्षेत्रे प्रौद्योगिकी अपरिहार्यम् अस्ति तथा च विपण्यं अपरिहार्यम् अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - कवर न्यूज

कवर न्यूज रिपोर्टर मेंग मेइयी यिली

अधुना "Carrot Run" इत्येतत् अद्यापि अतीव लोकप्रियम् अस्ति । बैडु इत्यनेन विकसिता, प्रक्षेपिता च एषा स्वयमेव चालिता टैक्सी वुहान्-नगरे व्यापकविवादः उत्पन्ना अस्ति, यस्मिन् नगरे अस्य सर्वाधिकं परिनियोजनं भवति । चालकरहिताः टैक्सीयानानि टैक्सी-यानानि, ऑनलाइन-राइड-हेलिंग् च जोखिमे स्थापयन्ति, सामाजिक-जन-आजीविकायाः ​​विषये च चिन्ताम् उत्पद्यन्ते इति पूर्वचिन्ता अद्यैव "गाजर-धावनस्य" मूल्यं वर्धितम् इति प्रकाशितम्

वुहाननगरे नेटिजनैः प्रकाशितस्य आदेशानुसारं लुओबो कुआइपाओ इत्यस्य वर्तमानमूल्यं १.६ युआन् अस्ति सवारी-प्रशंसनम् । तस्मिन् एव काले बहवः नेटिजनाः अपि सामाजिकमाध्यमेषु व्यक्तवन्तः यत् पूर्वापेक्षया गाजरस्य कुआइशौ इत्यस्य मूल्यं वर्धितम् यद्यपि ते पूर्णतया एतस्य अपेक्षां कुर्वन्ति स्म तथापि मूल्यवृद्धिः एतावता शीघ्रं आगमिष्यति इति तेषां अपेक्षा नासीत्।

अन्तिमेषु वर्षेषु मम देशस्य प्रौद्योगिकी, चालकरहितवाहनचालनक्षेत्रे अभ्यासः च सफलतां प्राप्नोति अस्य नूतनस्य विषयस्य सम्मुखे जनानां मनोवृत्तयः सर्वदा विविधाः जटिलाः च भवन्ति तथापि चालकरहिताः टैक्सीयानानि चुपचापं मार्गे प्रहारं कृत्वा यात्रिकान् वहितुं समर्थाः अभवन्। जनानां अपेक्षितापेक्षया शीघ्रं कार्याणि आगच्छन्ति इव दृश्यन्ते, जनानां जीवने "भविष्यकालः" दृश्यते, येन जनाः चिन्तिताः भवन्ति ।

मम देशे स्वायत्तवाहनचालनस्य प्रफुल्लता वर्तते

सम्प्रति विज्ञानं प्रौद्योगिक्याः च तीव्रगत्या विकासः भवति तेषु चालकरहितप्रौद्योगिकी, कृत्रिमबुद्धेः, नवीनऊर्जाक्रान्तिः च पराकाष्ठारूपेण, अस्माकं देशे अपूर्ववेगेन प्रफुल्लिता अस्ति। अस्य प्रौद्योगिक्याः द्रुतगतिना उदयः न केवलं मम देशस्य उदयमानप्रौद्योगिकीक्षेत्रेषु एकं प्रमुखं सफलतां चिह्नयति, अपितु भविष्यस्य परिवहनपद्धतिषु गहनपरिवर्तनस्य सूचकः अपि अस्ति।

नूतन ऊर्जावाहनानां लोकप्रियतायाः आरभ्य एआइ-एल्गोरिदम्-प्रकोपपर्यन्तं तेषां चालकरहितस्य वाहनचालनस्य मार्गः प्रशस्तः अस्ति । विशेषतः चीनदेशे स्थानीयसरकाराः सक्रियरूपेण प्रतिक्रियां दत्तवन्तः, स्वायत्तवाहनचालनपरीक्षणस्य व्यावसायिकप्रयोगस्य च हरितमार्गं उद्घाटयितुं अनेकाः नीतयः प्रवर्तन्ते बीजिंग-शङ्घाई इत्यादिषु नगरेषु पायलट्-परीक्षणाः न केवलं स्वायत्त-वाहनचालनस्य क्षमतां प्रदर्शयन्ति, अपितु विपण्य-उत्साहं अपि उत्तेजयन्ति ।

स्वायत्तवाहनचालनस्य व्यावसायिकीकरणस्य गतिः त्वरिता भवति, L2 स्वायत्तवाहनानि व्यापकरूपेण लोकप्रियाः अभवन्, उच्चस्तरीयस्वायत्तवाहनप्रौद्योगिक्याः अपि त्वरितगत्या विकसिता भवति स्मार्टबसः, मानवरहितस्वच्छता, स्वयमेव चालयितुं टैक्सी इत्यादीनां अनुप्रयोगपरिदृश्यानां निरन्तरं विस्तारः भवति, येन जनसमूहः चालकरहितवाहनानां सुविधां सुरक्षां च अनुभवितुं शक्नोति

तियानन्चा प्रोफेशनल् एडिशन इत्यस्य आँकडानि दर्शयन्ति यत् अधुना स्वायत्तवाहनचालनसम्बद्धाः ५,५९५ तः अधिकाः कम्पनयः सन्ति, येषु २०२४ जनवरीतः जूनपर्यन्तं २५९ तः अधिकाः कम्पनयः नवपञ्जीकृताः सन्ति भौगोलिकवितरणस्य दृष्ट्या स्वायत्तवाहनचालनसम्बद्धानां कम्पनीनां मध्ये ग्वाङ्गडोङ्ग, हेबेई, जियांग्सु च अग्रणीः सन्ति, यत्र क्रमशः १,३६०, ७९१, ३८३ कम्पनयः क्रमशः १४.०२% च सन्ति; ६.७९% ।

स्थापनासमयस्य दृष्ट्या ४२.४७% सम्बन्धितकम्पनयः १ तः ५ वर्षेषु स्थापिताः, ३८.७८% सम्बद्धकम्पनयः ५ तः १० वर्षेषु स्थापिताः


पुरातनप्रौद्योगिक्याः स्थाने नूतना प्रौद्योगिकी हस्तश्रमस्य स्थाने भवति

निःसंदेहं अनिवार्यघटना अस्ति

यद्यपि जनाः "कैरोट् रन" इत्यनेन आनयितानां सामाजिक-जीविका-विषयेषु निकटतया ध्यानं ददति, उदाहरणार्थं, चालकरहिताः टैक्सी-यानानि पारम्परिक-टैक्सी-विपण्यं, ऑनलाइन-राइड-हेलिंग्-इत्येतत् च नरभक्षकाः भविष्यन्ति, अपि च बहूनां हस्तचलित-बेरोजगारी-जनानाम् अपि कारणं भविष्यन्ति परन्तु वर्तमानवास्तविकस्थित्याः न्याय्यतया लुओबो कुआइपाओ इत्यनेन सहस्राणि वाहनानि ऑनलाइन न प्रक्षेपितानि सन्ति विकल्पानां मानवसेवानां च स्थितिं भूमिकां च पूरयन्ति।

यदि वयं मानवीय-प्रौद्योगिकी-विकासस्य सम्पूर्णं इतिहासं पश्चाद् पश्यामः तर्हि एतत् अनिर्वचनीयं यत् कृषिसमाजस्य मानवकृषेः स्थाने प्रौद्योगिक्याः घटनायाः आरम्भः, औद्योगिकक्रान्तिकाले हस्तश्रमस्य स्थाने यन्त्र-उत्पादनं यावत्, प्रत्येकं प्रौद्योगिकी-प्रयोगः असामान्यः नास्ति | innovation has greatly एतेन सामाजिकोत्पादकतासुधारः प्रवर्धितः अस्ति तथा च रोजगारसंरचनायाः गहनपरिवर्तनानि अपि आगतानि।

स्वायत्तवाहनानि स्वायत्तसञ्चारं, बाधापरिहारं, निर्णयं, अन्यकार्यं च प्राप्तुं उन्नतसंवेदकानां, एल्गोरिदमस्य, कृत्रिमबुद्धिप्रौद्योगिक्याः च उपरि अवलम्बन्ते, येन यातायातदक्षतायां सुरक्षायां च महती सुधारः भवति पारम्परिकवाहनचालनस्य तुलने चालकरहितवाहनचालनस्य कृते हस्तहस्तक्षेपस्य आवश्यकता नास्ति, मानवीयदोषस्य, क्लान्तवाहनचालनस्य च जोखिमं न्यूनीकरोति, यात्रासुरक्षायाः दृढं गारण्टीं च प्रदाति

तियानंचा इत्यस्य बौद्धिकसम्पत्त्याः सूचना दर्शयति यत् अधुना यावत् राष्ट्रव्यापिरूपेण स्वायत्तवाहनचालनस्य क्षेत्रे कुलम् १४,७१० पेटन्टसूचनाः उत्पन्नाः सन्ति, येषु आविष्कारप्रकाशनपेटन्ट-अनुप्रयोगानाम् अधिकाधिकं संख्या अस्ति, यस्य ४२% भागः अस्ति, तदनन्तरं उपयोगिता-प्रतिरूप-पेटन्ट-पत्राणि, आविष्कारस्य अधिकृतपेटन्टस्य तथा रूपस्य पेटन्टस्य क्रमशः २७%, २४%, ७% च भागः आसीत् ।


यथा यथा प्रौद्योगिकी निरन्तरं परिपक्वा भवति तथा च व्ययः न्यूनः भवति तथा तथा चालकरहिताः काराः क्रमेण पारम्परिककारानाम् स्थाने भविष्ये मुख्यधारायात्राविधिः भविष्यन्ति परन्तु एतां उपलब्धिं यथार्थतया प्राप्तुं अधिकं समयः, विपण्यपरीक्षणं च आवश्यकं भविष्यति । अपि च पारम्परिकश्रमस्य स्थाने प्रौद्योगिक्याः सामान्यप्रवृत्तिः अपि ऐतिहासिका आवश्यकता अस्ति ।

तदतिरिक्तं किञ्चित्पर्यन्तं यद्यपि स्वायत्तवाहनचालनेन केचन पारम्परिकाः वाहनचालनस्थानानि समाप्ताः भविष्यन्ति तथापि स्वायत्तवाहनचालनप्रौद्योगिकीसंशोधनविकासः, परीक्षणं, अनुरक्षणम् इत्यादयः नूतनानां करियरक्षेत्राणां जन्म अपि भविष्यति एतेषु नूतनेषु व्यवसायेषु उच्चस्तरीयव्यावसायिककौशलस्य ज्ञानस्य च आवश्यकता भविष्यति, येन श्रमिकाणां कृते नूतनाः विकासस्य अवसराः प्राप्यन्ते।

नूतनं विपण्यं पूंजीद्वारा अनुकूलं भवति

भविष्ये परिवहनक्षेत्रे बहु सम्भावना वर्तते

उल्लेखनीयं यत् स्वायत्तवाहनचालनस्य उदयमानं विपण्यं न केवलं वैश्विकप्रौद्योगिकीदिग्गजान् विन्यासस्य स्पर्धां कर्तुं आकर्षितवान्, अपितु पूंजीविपण्यस्य अनुसरणं कर्तुं उष्णस्थानं अपि अभवत्

अधुना एव स्वायत्तवाहनकम्पनीभिः घोषितं यत् तेषां वित्तपोषणस्य विशालराशिः प्राप्ता उदाहरणार्थं वेव् इत्यनेन श्रृङ्खला सी वित्तपोषणं १.०५ अरब अमेरिकीडॉलर् प्राप्तम्, तथा च घरेलु मुख्यरेखाप्रौद्योगिक्याः अपि घोषितं यत् तेषां कृते शतशः युआन् इत्येव धनं प्राप्तम् अस्ति निवेशः । एतानि निवेशवित्तपोषणक्रियाकलापाः स्वायत्तवाहनप्रौद्योगिक्यां पूंजीबाजारस्य विश्वासं आशावादं च पूर्णतया प्रदर्शयन्ति । धनस्य प्रवाहेन स्वायत्तवाहनचालनप्रौद्योगिक्याः अनुसन्धानविकासाय, परीक्षणाय, व्यावसायिकीकरणाय च ठोससमर्थनं प्राप्तम् अस्ति ।

तियान्यान्चा व्यावसायिकसंस्करणवित्तपोषणसूचना दर्शयति यत् एतावता घरेलुस्वायत्तवाहनक्षेत्रे कुलम् १४७ वित्तपोषणघटनानि अभवन् वित्तपोषणघटनानां दौरं दृष्ट्वा, श्रृङ्खला ए वित्तपोषणं, एन्जेल् दौरवित्तपोषणं च सर्वाधिकं अनुपातं कृतवान्, यत्र क्रमशः 46% तथा 33% श्रृङ्खला बी तथा श्रृंखला सी वित्तपोषणं क्रमशः 14% तथा 7% भागं गृहीतवान्


द्रष्टुं शक्यते यत् यद्यपि चीनदेशे स्वायत्तवाहनचालनस्य क्षेत्रं बहुकालात् न विकसितं तथापि पूंजीप्रधानतायाः, झुकावस्य च प्रवृत्तिः पूर्वमेव स्पष्टा अस्ति

वस्तुतः यथा यथा प्रौद्योगिकी निरन्तरं परिपक्वा भवति तथा च व्ययः क्रमेण न्यूनः भवति तथा तथा चालकरहितकाराः आगामिषु कतिपयेषु वर्षेषु बृहत्रूपेण व्यावसायिकप्रयोगं प्राप्तुं शक्नुवन्ति इति अपेक्षा अस्ति एषा प्रवृत्तिः परिवहन-उद्योगस्य प्रतिमानं पूर्णतया परिवर्तयिष्यति तथा च सम्बन्धित-औद्योगिक-शृङ्खलानां व्यापक-उन्नयनं विकासं च प्रवर्धयिष्यति |

उचितपूर्वसूचनानुसारं चालकरहितप्रौद्योगिक्याः तीव्रविकासाय लोकप्रियतायां च सहायतार्थं पूंजीबाजारः अस्मिन् क्षेत्रे ध्यानं ददाति निवेशं च निरन्तरं करिष्यति। अस्माकं विश्वासस्य कारणं वर्तते यत् निकटभविष्यत्काले चालकरहिताः काराः अस्माकं दैनन्दिनजीवनस्य अनिवार्यः भागः भविष्यन्ति, येन मनुष्याणां यात्रायाः क्रमे क्रान्तिकारी परिवर्तनं भविष्यति |.

अधुना यावत् स्वायत्तवाहनचालनप्रौद्योगिक्याः उल्लेखनीयपरिणामाः प्राप्ताः सन्ति, अनेकेषु नगरेषु 10 कोटिकिलोमीटर्-अधिकं परीक्षण-माइलेज-युक्ताः स्वायत्त-वाहनचालन-मार्गाः उद्घाटिताः सन्ति तियान्यान्चा इत्यस्य व्यावसायिकसंस्करणस्य माध्यमेन वयं स्वायत्तवाहनचालनस्य क्षेत्रे आँकडानां सर्वान् पक्षान् स्पष्टतया द्रष्टुं अवगन्तुं च सहायं कर्तुं शक्नुमः, तस्मात् उद्योगस्य विकासप्रवृत्तीनां भविष्यस्य दिशानां च विश्लेषणं कर्तुं न केवलं, तियान्याञ्चायां तियान्यान् जोखिमाः, सम्पत्तिसुरागाः अपि सन्ति , व्यावसायिकपुनरावृत्तिः, तथा च तत्सम्बद्धाः सूचनाः मुकदमसम्बन्धाः, न्यायिकप्रकरणाः अन्ये च आयामाः येन बहिः जगतः उद्यमस्य अपि च उद्योगस्य अपि अधिकव्यापकबोधः भवति।

तियान्यान्चा शोधसंस्थायाः मतं यत् भविष्ये कृत्रिमबुद्धेः, संवेदकप्रौद्योगिक्याः, क्लाउड् कम्प्यूटिङ्ग् इत्यस्य च गहनसमायोजनेन चालकरहितवाहनचालनं परिवहनक्षेत्रे अधिका भूमिकां निर्वहति, यातायातदक्षतायां सुधारं करिष्यति, दुर्घटनादरं न्यूनीकरिष्यति, सुरक्षिततरं च आनयिष्यति जनसामान्यं प्रति अधिकसुरक्षा सुविधाजनकः कुशलः च यात्रानुभवः। तस्मिन् एव काले चालकरहितप्रौद्योगिक्याः विकासेन सम्बद्धानां औद्योगिकशृङ्खलानां उन्नयनं विकासं च प्रवर्धितं भविष्यति, येन अधिकानि रोजगारस्य अवसराः आर्थिकवृद्धिबिन्दवः च सृज्यन्ते