समाचारं

१८.५ लक्षं वाहनानां विशालः पुनः आह्वानः! टेस्ला भग्नः भवति!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

2024.07.31


अस्मिन् लेखे शब्दानां संख्या : ९२६, पठनसमयः प्रायः २ निमेषाः

आमुख: टेस्ला-क्लबस्य कृते दशलाखाधिकवाहनानां बृहत्-प्रमाणेन वाहन-पुनरावृत्तिः किमपि नवीनं नास्ति ।

लेखक |चीन व्यापार समाचार Xiao Yisi

३० जुलै दिनाङ्के राष्ट्रियराजमार्गयातायातसुरक्षाप्रशासनस्य (NHTSA) अनुसारं टेस्ला इत्यनेन बृहत्परिमाणेन पुनः आह्वानं कृतम् अस्मिन् पुनः आह्वानं २०२१ तः २०२४ पर्यन्तं मॉडल् ३, मॉडल् एस, मॉडल् एक्स, २०२० तः २०२४ पर्यन्तं च मॉडल् ३ वाई मॉडल्स्, कुलम् १.८४९६ मिलियन यूनिट् ।

टेस्ला इत्यस्य विशालस्य स्मरणस्य कारणं अस्ति यत् सॉफ्टवेयरं न ज्ञास्यति यत् हुडः अनलॉक्ड् अस्ति, अपि च अनलॉक्ड् हुड् पूर्णतया उद्घाटितः भवितुम् अर्हति, चालकस्य दृष्टिः बाधते, टकरावस्य जोखिमः च वर्धते इदं पुनः आह्वानं दूरस्थ उन्नयनस्य (OTA) माध्यमेन सम्पन्नं भविष्यति।

अमेरिकीसमये ३० जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं टेस्ला-संस्थायाः शेयरमूल्यं ४% अधिकं न्यूनीकृत्य २२२.६२ अमेरिकी-डॉलर् यावत् अभवत्, तस्य कुल-विपण्यमूल्यं च रात्रौ ३० अमेरिकी-डॉलर्-अधिकं न्यूनीकृत्य ७११.२ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत्

गतवर्षस्य डिसेम्बरमासात् परं टेस्ला-संस्थायाः बृहत्तमः पुनः आह्वानः एषः अस्ति । तस्मिन् समये टेस्ला-कम्पनी अमेरिकादेशे २०३ लक्षं वाहनम् आहूय तस्मिन् समये अमेरिकीमार्गेषु प्रायः सर्वाणि टेस्ला-वाहनानि आच्छादितवती, यतः एतेषां वाहनानां स्वचालितवाहननियन्त्रणव्यवस्थाः दुरुपयोगं निवारयितुं अपर्याप्ताः आसन्

एतेन टेस्ला-पुनः आह्वानेन चीन-विपण्यं अद्यापि न प्रभावितम् । परन्तु गतवर्षस्य दिसम्बरमासे अमेरिकीविपण्ये पुनः आह्वानस्य एकमासस्य अन्तः अस्मिन् वर्षे जनवरीमासे ५ दिनाङ्के टेस्ला-संस्थायाः चीनीयविपण्यस्य इतिहासे बृहत्तमं पुनः आह्वानमपि आरब्धम्, यत्र २०१४ तमस्य वर्षस्य अगस्तमासस्य २६ तः २०२३ पर्यन्तं उत्पादनतिथिसहिताः वाहनानि सन्ति २० दिसम्बर्-मासस्य कालखण्डे केचन आयाताः मॉडल् एस, मॉडल् एक्स, मॉडल् ३ तथा च घरेलु मॉडल् ३, मॉडल् वाई विद्युत्वाहनानां कुलम् १६.१ लक्षं यूनिट् अधिकानि आसन् । पुनः आह्वानस्य कारणं चालकस्य सम्भाव्यं दुर्व्यवहारेन सह अपि सम्बद्धम् अस्ति यदा वाहनं सहायकवाहनचालनं चालू करोति।

अस्मिन् वर्षे पुनः आह्वानेन टेस्ला इत्येतत् अस्य वर्षस्य प्रथमार्धे चीनीयविपण्ये सर्वाधिकं रिकॉलं कृत्वा कारब्राण्ड् अपि अभवत्, येन द्वितीयस्थानं प्राप्तस्य होण्डा (अकुरा विहाय) इत्यनेन सह ७,००,००० तः अधिकानां वाहनानां अन्तरं उद्घाटितम्

टेस्ला-संस्थायाः कृते दशलाखाधिकवाहनानां बृहत्-प्रमाणेन वाहन-पुनः आह्वानं किमपि नवीनं नास्ति । गतवर्षस्य मेमासे टेस्ला-संस्थायाः घरेलु-रिकॉल-कार्यं प्रारब्धम् यत्र ११ लक्षाधिकाः वाहनाः सम्मिलिताः सन्ति, येषु केचन आयातिताः मॉडल् एस, मॉडल् ३ तथा च स्वदेशीयरूपेण उत्पादिताः मॉडल् ३, मॉडल् वाई काराः च सन्ति, यत् मूलतः चीनीभाषायां टेस्लाद्वारा विक्रीतानाम् सर्वेषां विद्युत्वाहनानां बराबरम् अस्ति विगतचतुर्वर्षेषु विपण्यम्। इदं टेस्ला-पुनरावृत्तिः ओटीए-रूपेण अपि अस्ति, येन चालकाः ऊर्जा-पुनर्प्राप्ति-ब्रेकिंग्-रणनीतिं चयनं कर्तुं शक्नुवन्ति ।

टेस्ला इत्यस्य उपरि उल्लिखितानां बृहत्-परिमाणस्य रिकॉलस्य सर्वेषां समाधानं नूतन-विकास-कार्यस्य ओटीए-पुशस्य माध्यमेन अभवत् । ओटीए-प्रौद्योगिक्याः स्मरणक्षेत्रे व्यापकरूपेण उपयोगस्य अनन्तरं तया रिकॉल-दक्षतायां सुधारः कृतः, रिकॉल-व्ययस्य न्यूनता च अभवत्, परन्तु अन्यतरे "ओटीए"- "रिकॉल"-योः सीमा अपि धुन्धली अभवत्

"दोषयुक्तानां वाहन-उत्पादानाम् रिकॉल-प्रबन्धनस्य नियमानाम्" तथा च "आटोमोबाइल-दूरस्थ-उन्नयन-प्रौद्योगिक्याः रिकॉल-पर्यवेक्षणस्य अधिकं सुदृढीकरणस्य सूचना" इत्यस्य अनुसारं राज्य-प्रशासनस्य बाजार-विनियमनस्य सामान्यकार्यालयेन जारीकृतानुसारं सॉफ्टवेयर-समस्याः अपि गुणवत्ता-समस्याः सन्ति . यदि वाहनकम्पनयः उत्पाददोषान् निवारयितुं OTA उन्नयनस्य उपयोगं कुर्वन्ति तर्हि , "स्मरण" इति व्यवह्रियते ।

WeChat सम्पादक | जियांग