समाचारं

निक्षेपव्याजदरः "१" युगे पतितः, परन्तु युवानः अद्यापि धनस्य रक्षणं कर्तुं चयनं कुर्वन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामान्यजनानाम् कृते अद्यापि वर्षादिनस्य सज्जता अतीव आवश्यकी अस्ति ।

चेन् बाई द्वारा लिखित

बैंकनिक्षेपव्याजदराणि पुनः न्यूनीकृतानि सन्ति।

अस्तिआईसीबीसीएबीसी अनेकैः प्रमुखैः बङ्कैः घोषितेषु नवीनतमेषु आधिकारिकनिक्षेपव्याजदरसारणीषु त्रिमासस्य, अर्धवर्षस्य, एकवर्षीयस्य च एकमुष्टिनिक्षेपस्य, निष्कासनस्य च सूचीकृतव्याजदराणि सर्वाणि १.०५%, १.२५%, १.३५% च न्यूनीकृतानि सन्ति । क्रमशः निक्षेपाणां निष्कासनानां च सूचीकृतव्याजदराणि अपि 20 आधारबिन्दुभिः न्यूनीकृतानि सन्ति यदि भवान् पञ्चवर्षपर्यन्तं निक्षेपं करोति चेदपि सर्वोच्चनिक्षेपव्याजदरः केवलं 1.8% भवति। एकमुष्टिनिक्षेपस्य, निष्कासनस्य च अतिरिक्तं माङ्गनिक्षेपस्य वार्षिकव्याजदरः अपि न्यूनीकृतः अस्ति ।

अधुना १० लक्षं युआन् निक्षेपं उदाहरणरूपेण गृहीत्वा पञ्चवर्षपर्यन्तं निक्षिप्तं भवति चेदपि प्राप्तं अन्तिमव्याजं पूर्वस्य एकलक्षयुआनतः ९०,००० युआन् यावत् न्यूनीकरिष्यते, यत् १०,००० युआन् न्यूनीभवति। एतस्य आयस्य अनुसारं भाकपा अपि दीर्घकालं यावत् ताडयितुं न शक्यते, एकदिनम् अपि सञ्चयं हानिः इति गण्यते । यदि भवान् प्रायः १०% सामान्यतरलतायाः (M2) तुलनां कर्तुम् इच्छति, यदि सामान्याः जनाः दीर्घकालीननियतनिक्षेपं चयनं कुर्वन्ति तर्हि दानकार्यतः बहु भिन्नं नास्ति

अवश्यं, एतदपि कारणं यत् निक्षेपव्याजदराणि पुनः पुनः न्यूनीकृतानि - अपस्फीतिजोखिमस्य सामना कर्तुं आर्थिकवृद्धिं च उत्तेजितुं।सामान्यतया मन्यते यत् यदा माङ्गलिका अपर्याप्तं भवति तदा बचतदरस्य न्यूनीकरणेन सर्वेषां उपभोगस्य उत्तेजनार्थं निवेशस्य प्रवर्धनार्थं च धनव्ययस्य प्रोत्साहनं कर्तुं शक्यते

परन्तु इदानीं प्रश्नः अस्ति यत् यदि निक्षेपव्याजदरः न्यूनीभवति तर्हि उपभोगस्य निवेशस्य च उत्साहः वर्धते वा?

उपभोगस्य प्रवर्धनार्थं निक्षेपव्याजदराणां न्यूनीकरणस्य प्रभावः अद्यापि अज्ञातः अस्ति स्पष्टः परिवर्तनः अस्ति यत् व्याजदरेषु न्यूनतायाः प्रतिक्रियारूपेण निक्षेपरणनीतयः लोकप्रियता आकाशगतिम् अवाप्तवती अस्ति।

किञ्चित्कालात् प्रमुखसामाजिकमञ्चेषु धनसञ्चयरणनीतयः लोकप्रियाः अभवन् ।

उपभोगस्य तुलने अस्याः पीढीयाः युवानः धनस्य रक्षणं कथं करणीयम् इति विषये अधिकं रुचिं लभन्ते इति न संशयः । केषुचित् सामाजिकमञ्चेषु भवतः निक्षेपप्रगतिः साझां कर्तुं पोस्टिंग् प्रायः लोकप्रियं जातम् । "४ मासेषु ५०,००० रक्षितुं चुनौती", "अन्ततः वर्षद्वयं यावत् कार्यं कृत्वा ८०,००० रक्षितुं" इत्यादयः विविधाः धनसञ्चयस्य लेखाशास्त्रस्य च रणनीतयः अनन्ततया उद्भवन्ति

शयनं कृत्वा, क्रान्तविरोधी, "विशेषशक्तयः"... एषा युवानां पीढी येषां कार्यभारं स्वीकृत्य मुख्यग्राहकसमूहः भवितुम् अर्हति स्म, ते मुख्यतया अवज्ञां कुर्वन्ति।

01

गृहेषु बचतस्य अन्यः अन्तः उपभोगः एव अस्ति यत् बचतस्य दरस्य वृद्धेः कारणं अपर्याप्तं उपभोगस्य आपूर्तिः अस्ति अर्थात् उपभोगस्य प्रवर्धनार्थं पर्याप्तं प्रोत्साहनं नास्ति

विगतपञ्चवर्षेषु उपभोक्तृविपण्यं पश्चाद् अवलोक्य वयं पश्यामः यत् एतत् केवलं कामना एव भवेत्।

यथार्थतः,२०१८ तमस्य वर्षस्य पूर्ववर्षेषु बहुसंख्यकजनाः “उपभोग-उन्नयन”-कथायां विश्वासं कुर्वन्ति स्म ।

यथा यथा प्रतिव्यक्ति आयस्तरः तीव्रगत्या वर्धमानः भवति तथा मध्यमवर्गसमूहस्य विस्तारः निरन्तरं भवति, उच्चगुणवत्तायुक्ता उपभोक्तृमागधा च मुख्यधारायां मन्यते फलतः उपभोक्तृ-उन्नयन-ब्राण्ड्-सङ्ख्याः उद्भूताः, येषु सर्वाधिकं प्रतिनिधिः हेटेआ इत्यादीनां उच्चस्तरीय-उपभोक्तृ-ब्राण्ड्-सङ्ख्यायाः उद्भवः अस्ति

तत्कालं गत्वा "पञ्चम-रिंग-मार्गात् बहिः विपण्यम्" अद्यापि कौतुकम् आसीत्, हुआङ्ग-झेङ्ग्-इत्येतत् विहाय, अल्पाः जनाः एव विश्वासं कुर्वन्ति स्म यत् एतत् घरेलु-उपभोगस्य भविष्यस्य मुख्यधारा-प्रवृत्तिः भविष्यति इति ई-वाणिज्य-कम्पनीभ्यः आरभ्य ब्राण्ड्-पर्यन्तं सर्वे उच्चगुणवत्तायुक्तस्य उपभोगस्य कृते उत्तमविकल्पान् प्रदातुं स्वस्य सदस्यता-भुगतान-प्रतिमानं प्रारम्भं कर्तुं प्रयतन्ते ।

२०१८ तः एकः महत्त्वपूर्णः मोक्षबिन्दुःअचार सर्षपं फुल्लनम्ताकी इत्यनेन प्रतिनिधित्वं कृत्वा उपभोक्तृवस्तूनाम् मूल्यं वर्धयितुं आरब्धम् ।

तस्मिन् समये उपभोगस्य उन्नयनं भवति वा अवनतिः वा इति विवादः उत्पन्नः । केचन जनाः मन्यन्ते यत् फुलिंग् सर्षपः उपभोगस्य अवनतिस्य प्रतिबिम्बम् अस्ति, तत्सह, केचन जनाः मन्यन्ते यत् ताकी-विपण्यम् अपि स्वस्य ब्राण्ड्-मूल्यानां उन्नयनं आरब्धवान् अस्ति

तस्मिन् समये विवादस्य स्पष्टम् उत्तरं नासीत् । परन्तु अद्य तत् पश्यन् प्रवृत्तिः अधिका स्पष्टा न भवितुम् अर्हति स्म ।एकदा अस्माकं कृते उन्नयनमागधायाः आपूर्तिः अपि आसीत्, परन्तु ते अन्ते वास्तविकतायाः कृते नष्टाः अभवन् ।

अद्यत्वे "पञ्चम-रिंग-मार्गात् बहिः विपण्यस्य" उल्लेखः कोऽपि न करोति, यतः अन्ते निवेशकाः उपभोक्तृ-उत्पाद-उद्यमिनश्च अकस्मात् आविष्कृतवन्तः यत् "पञ्चम-रिंग-मार्गस्य अन्तः माङ्गलिका" दृश्यं शीघ्रमेव अन्तर्धानं भवति - हेटेया तथा हेटेया तथा चनायुकी चायः, अपि च, अद्यापि Mixue Bingcheng इत्यस्य कृते कोऽपि मेलः नास्ति, यस्य मूल्यं कतिपयानि डॉलरं प्रति कपं भवति ।

अन्येषु शब्देषु, न तु युवानां कृते धनव्ययस्य किमपि नास्ति, परन्तु मूल्यस्य गुणवत्तायाः च सम्मुखे ते अन्ते मूल्यं चिन्वन्ति ।

अस्य कारणात् अपर्याप्त-आपूर्तितः अपर्याप्त-उपभोग-क्षमतायाः निष्कर्षः न सम्भवति - माङ्गं कारणं, आपूर्तिः च प्रभावः यत् आपूर्तिः उत्तेजितुं शक्यते तस्य सारः अस्ति यत् सा चिरकालात् अस्ति किन्तु न पूरिता

यदा भवतः धनं, सुरक्षाभावः च भवति, तदा किमपि उत्तेजनं विना कोऽपि व्यययितुम् इच्छुकः भविष्यति ।

02

उपभोगस्य प्रभावस्य अतिरिक्तं बचतदरस्य वृद्धेः अन्यत् कारणं निवेशार्थं उच्चगुणवत्तायुक्तानां सम्पत्तिनां अभावः अस्ति

अन्तिमेषु वर्षेषु निक्षेपव्याजदरेषु पुनः पुनः न्यूनता अभवत् इति वक्तुं शक्यते । परन्तु संक्षिप्तक्षयस्य अनन्तरं बचतस्य दरः शीघ्रमेव पुनः वर्धितः ।

२०२४ तमस्य वर्षस्य प्रथमार्धस्य कृते केन्द्रीयबैङ्केन प्रकाशितस्य नवीनतमस्य आँकडानुसारं जूनमासस्य अन्ते यावत् कुल आरएमबी-निक्षेपेषु अन्येन ११.४६ खरब-युआन्-रूप्यकेन वृद्धिः अभवत्, येषु गृहेषु निक्षेपेषु ९.२७ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, गृहेषु निक्षेप-शेषः च प्रायः आसीत् १४७.१५ खरब युआन् ।

एकस्मिन् वाक्ये सारांशतः वक्तुं शक्यते यत् निक्षेपव्याजदरे पुनः पुनः न्यूनता भवति चेदपि मम निरन्तरसञ्चयस्य प्रभावः न भविष्यति ।

न्यूनव्याजदरेण बचतस्य पुनरुत्थानस्य अतीव महत्त्वपूर्णं कारणं वृद्धिसम्पत्त्याः अभावः अस्ति ।

विगतवर्षद्वये "सम्पत्त्याः अभावः" उद्योगे चर्चा कृता, बहसः च कृता, परन्तु वस्तुतः एतत् न केवलं संस्थागतनिवेशकानां दुर्दशा अस्ति, अपितु व्यक्तिगतगृहतुल्यपत्राणां दुर्दशा अपि अस्ति - पूर्वं, बचतम् अपि भवितुम् अर्हति स्म स्थावरजङ्गमरूपेण परिणतम्, परन्तु इदानीं कः तत् कर्तुं साहसं करिष्यति?

निवेशकस्य दृष्ट्या निक्षेपव्याजदराणि पुनः पुनः पतन्ति स्म युए बाओ इत्यादीनां वस्तुनिधिनां ७ दिवसीयं वार्षिकं प्रतिफलं यत् पूर्वं बहवः जनाः उत्सुकाः आसन् केवलं २% इत्यस्य परिधितः उतार-चढावः भवति। अचलसम्पत् चक्रस्य निम्नस्थाने अस्ति, तथा च इक्विटी-विपण्यं गोल-रोबिन्-कालस्य मध्ये अस्ति यदि भवान् अतिशीघ्रं गच्छति तर्हि निवेशः अधिकं कठिनः भवति, तथा च पर्याप्त-प्रशंसनस्य सम्भावना लघुतरं लघुतरं भवति यदि भवान् विना मूल्यं निर्वाहयितुं शक्नोति धनं हानिम् अकुर्वन् भवन्तः पूर्वमेव निवेशस्वामी इति मन्यन्ते।

स्टॉक समुदाये २०२३ तमे वर्षे सर्वाधिकं उष्णः निवेशस्य मजाकः अस्ति——

अस्मिन् वर्षे आरम्भे मम त्रयाणां मित्राणां मध्ये एकः गृहं विक्रीतवान् यत् सः शेयर-बजारे अनुमानं कर्तुं शक्नोति स्म १५ डिसेम्बर्-दिनाङ्कपर्यन्तं तस्य ५०% हानिः अभवत्, परन्तु सः अवशिष्टं धनं स्वस्य विक्रीतस्य गृहस्य पुनः क्रयणार्थं उपयोक्तुं शक्नोति इति ज्ञातवान् । अन्यः व्यक्तिः स्टॉक् विक्रीय गृहं क्रीतवन्, अपि च ५०% हानिम् अकरोत्, इदानीं सः गृहं विक्रीतवान् इति ज्ञातम् । तृतीयः स्वगृहं एककोटिरूप्यकेन विक्रीतवान्, अर्जितं व्याजं च न वक्तव्यं, सः २०% छूटेन गृहं पुनः क्रेतुं शक्नोति इति अवाप्तवान्, येन २० लक्षं शुद्धलाभः अभवत्

यद्यपि हास्यं केवलं हास्यं तथापि स्पष्टतया व्याख्यायते यत् निक्षेपेषु व्याजदरः एतावत् न्यूनः अस्ति चेदपि अद्यापि सर्वेषां धनसञ्चयः किमर्थम् अस्ति।

03

परन्तु बचत-उत्साहिनां कृते न-तथा-सुसमाचारः अस्ति यत् वर्तमानः १% व्याज-दरः आरम्भः एव भवितुम् अर्हति ।

बहवः जनाः शोचन्ति यत् गतयुगं यदा नियतनिक्षेपेषु वार्षिकं प्रतिफलं ४% तः ५% यावत् प्राप्तुं शक्नोति स्म, सः पूर्णतया सदा गतः। अद्य पश्यन् एषा खलु अवास्तविककल्पना दीर्घकालं यावत्। भवान् चिन्तयति यत् "१" इत्यनेन उपसर्गयुक्तः वार्षिकव्याजदरः पूर्वमेव इतिहासे न्यूनतमः अस्ति वस्तुतः केषुचित् देशेषु निक्षेपेषु व्याजं प्राप्तुं न वक्तव्यम्, भवद्भिः बैंकाय अनुदानमपि दातव्यम्

ऐतिहासिक-अनुभवात् न्याय्यं चेत्, अपस्फीति-जोखिमस्य सामना कर्तुं अर्थव्यवस्थायाः प्रवर्धनार्थं च डेन्मार्क-स्वीडेन्-जापान-देशाः सर्वेऽपि नकारात्मकव्याजदरनीतीः भिन्न-भिन्न-अवस्थायां कार्यान्विताः सन्ति नकारात्मकव्याजदराणां अर्थः अस्ति यत् पारम्परिकव्याजं दातुं न अपितु बङ्कैः रक्षकाणां निक्षेपं धारयितुं शुल्कं ग्रहीतुं आवश्यकम् अस्ति ।

यदि कश्चन केन्द्रीयबैङ्कः कतिपयान् आर्थिकलक्ष्यान् (यथा महङ्गानि वर्धयितुं, ऋणवृद्धिं प्रवर्धयितुं) प्राप्तुं नकारात्मकव्याजदराणि आवश्यकानि मन्यते तर्हि नकारात्मकव्याजदराणां कार्यान्वयनस्य सम्भावना वर्धते

अवश्यं, घरेलुविपण्यं प्रति प्रत्यागत्य नकारात्मकव्याजदराणां सम्भावना अधिका नास्ति तस्य विपरीतम्, परिमाणात्मकं शिथिलीकरणं, लक्षितभण्डारस्य आवश्यकतायां कटौती इत्यादिषु एतेषां उपायानां प्राधान्यं दातुं शक्यते।

परन्तु सामान्यजनानाम् कृते अद्यापि वर्षादिनस्य सज्जता अतीव आवश्यकी अस्ति ।

निक्षेपव्याजदरेषु न्यूनतायाः सम्मुखे अन्ये विकल्पाः नास्ति इति न भवति यथा, अनन्तनिक्षेपरणनीतयः सिद्धयन्ति यत् धनसञ्चयस्य जनानां बुद्धिः अद्यापि असीमितम् अस्ति।

तदतिरिक्तं यथासम्भवं वित्तीयज्ञानं सुधारयितुम् प्रयतध्वं तथा च नूतनान् विचारान् उद्घाटयन्तु, यथा दीर्घकालीनकोषबन्धनानां क्रयणं, अमेरिकीडॉलरवित्तीयप्रबन्धनम् इत्यादयः, ये वर्तमानविपण्यवातावरणे अद्यापि उत्तमविकल्पाः सन्ति।

इत्युक्त्वा यस्मिन् काले आर्थिक-अधोगति-दबावः वर्धते ।उत्तमनिवेशस्य वस्तुतः स्वस्य निवेशं प्रति पुनरागमनस्य आवश्यकता भवति।

अधिकं कौशलं ज्ञातुं, एकां अधिकं भाषां शिक्षितुं अपि, दीर्घकालं यावत् यथार्थतया बहुमूल्यः "निवेशः" विकल्पः अस्ति ।

चक्रं परिवर्तयितुं न शक्नुमः, परन्तु यथाशक्ति तस्य माध्यमेन गन्तुं क्षमता अस्माकं भवतु इति सुनिश्चितं कर्तुं शक्नुमः ।