समाचारं

मस्कः टेस्ला ओनर्स् क्लब् इत्यस्य एकस्मिन् कार्यक्रमे ऑनलाइन-रूपेण उपस्थितः अभवत्, भविष्येषु परियोजनासु नूतनानि प्रवृत्तयः अपि प्रकाशितवान्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] 31 जुलाई दिनाङ्के समाचारानुसारं टेस्ला-सीईओ एलोन् मस्कः टेस्ला-सिलिकन-वैली-स्वामिन्स्-क्लब (X Takeover) द्वारा आयोजिते एकस्मिन् कार्यक्रमे ऑनलाइन-सम्बद्धतायाः माध्यमेन उपस्थितः, तथा च स्थले एव साक्षात्कारं स्वीकृत्य Get the latest इति साझां कृतवान् कम्पनीयाः भाविपरियोजनानां विषये अपडेट्।


स्टारशिपस्य पञ्चमस्य परीक्षणविमानस्य विषये वदन् मस्कः अवदत् यत् "अस्माभिः अपेक्षा अस्ति यत् सज्जतायै प्रायः द्वौ त्रयः सप्ताहाः यावत् समयः स्यात्, अवश्यं च संघीयविमानप्रशासनात् (FAA) कदा अनुमोदनं प्राप्तुं शक्नुमः इति विषये निर्भरं भवति " इति सः अधिकं अनुमानं कृतवान् यत् यदि सर्वं सम्यक् भवति तर्हि अगस्तमासस्य अन्ते वा सेप्टेम्बरमासस्य आरम्भे एव परीक्षणविमानयानं कर्तुं शक्यते।

मस्कः "स्टारलिङ्क् मिनी" - लघुतरं लघुतरं च उपग्रह-अन्तर्जालग्राहकयन्त्रं विस्तरेण प्रवर्तयति स्म । सः अवदत् यत् यद्यपि तस्य बैण्डविड्थः मानकसंस्करणस्य अर्धं भवति तथापि तस्य पोर्टेबिलिटी प्रथमप्रतिसादकानां आपत्कालीनप्रतिक्रियासेवानां च कृते आदर्शं करोति । सः आशावादीरूपेण अपि भविष्यवाणीं कृतवान् यत् "मम विश्वासः अस्ति यत् एतत् सर्वाधिकविक्रयित-उत्पादं भविष्यति, व्ययः न्यूनः भविष्यति, अन्तिममूल्यं च केवलं कतिपयानि शतानि डॉलर-रूप्यकाणि एव भवितुम् अर्हन्ति" इति ।

ऑप्टिमस् मानवरूपस्य रोबोट् इत्यस्य विषये मस्कः तस्य तुलना "बाहुपादयुक्तेन स्मार्टकारेन" इत्यनेन सह कृत्वा डिजाइनप्रक्रियायाः समये मानवशरीरस्य कार्यस्य गहनं अध्ययनं साझां कृतवान् सः प्रकाशितवान् यत् नूतनस्य ऑप्टिमसस्य एक्ट्यूएटर्स् अग्रभागे, मानवहस्तस्नायुविन्यासस्य समीपे एव स्थिताः भविष्यन्ति। मस्कः अपि साहसेन भविष्यवाणीं कृतवान् यत् एते रोबोट् भविष्ये गृहेषु आवश्यकाः भवितुम् अर्हन्ति, मूल्यं २२,००० डॉलरतः २५,००० डॉलरपर्यन्तं भवति ।

यदा पृष्टः यत् भविष्यस्य कारपरियोजनायाः विषये सः सर्वाधिकं उत्सुकः आसीत् तदा मस्कः रोबोटाक्सि इति स्वयमेव चालयितुं शक्नोति इति टैक्सी इत्यस्य चयनं कृतवान्, यतः तस्य विश्वासः आसीत् यत् तस्य विश्वे सर्वाधिकं प्रभावः भविष्यति इति यद्यपि सः रोडस्टरः शीतलः इति स्वीकुर्वति तथापि व्यावहारिकतायाः दृष्ट्या एतत् आवश्यकं न मन्यते। मस्कः उड्डयनकारानाम् अपि उल्लेखं कृतवान्, भविष्ये टेस्ला इत्यस्य योजना भवितुम् अर्हति इति संकेतं दत्तवान् ।