समाचारं

एनआईओ, एक्सपेङ्ग, जीली इत्यादीनां कारकम्पनीनां वरिष्ठकार्यकारीणां साप्ताहिकविक्रयक्रमाङ्कनस्य विषये सार्वजनिकरूपेण आपत्तिः अभवत्, येन अन्तःयुद्धं प्रारब्धम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] 31 जुलाई दिनाङ्के समाचारानुसारं चीनस्य वाहन-उद्योगस्य कार्यकारीणां सामूहिकरूपेण उद्योगे लोकप्रियस्य साप्ताहिकविक्रयसूचीघटनायाः विरोधः प्रकटितः। एनआईओ इत्यस्य ब्राण्ड्-सञ्चारस्य सहायक-उपाध्यक्षः मा लिन् वेइबो-इत्यत्र सार्वजनिकरूपेण ली-आटो-संस्थायाः सीईओ-ली-जियाङ्ग-इत्यनेन सह "भाषणं" करोति, यत्र निम्न-स्तरीय-आक्रामस्य समाप्तेः, प्रौद्योगिकी-नवीनीकरणस्य, सफलतायाः च विषये ध्यानं दातुं च आह्वानं करोति


मा लिन् इत्यस्य मतं यत् मासिकविक्रयदत्तांशः अधिकतया कम्पनीयाः परिचालनस्थितीनां प्रतिबिम्बं कर्तुं शक्नोति, यदा तु साप्ताहिकक्रमाङ्कनं कम्पनीयाः सामान्यसञ्चालने बाधां जनयितुं शक्नोति। सः भिन्नमूल्यबिन्दुवर्गस्य उत्पादानाम् एकत्र क्रमाङ्कनं वस्तुनिष्ठरूपेण विपण्यस्थितिं न प्रतिबिम्बयिष्यति इति बोधयति स्म, सूचीं युक्तियुक्तं तुलनीयं च भवितुम् आह्वयति स्म

"विस्तारितपरिधिक्षेत्रे हुवावे, आदर्शः च सम्प्रति सर्वोत्तमविक्रेतारः सन्ति, यत् महान् अस्ति। निओ, टेस्ला च शुद्धविद्युत्क्षेत्रे सर्वोत्तमविक्रेतारः सन्ति। तथापि भिन्नमूल्यबिन्दुनाम् भिन्नवर्गस्य च उत्पादाः ईंधनटङ्कयुक्ताः वा विना वा सर्वे ए सूचीः सन्ति न शक्नोति विपण्यस्य वस्तुनिष्ठस्थितिं प्रतिबिम्बयितुं शक्नोति इति सूची युक्तियुक्ता, परस्परं तुलनीया च भवितुमर्हति" इति मा लिन् वेइबो इत्यत्र लिखितवान् ।

मा लिन् इत्यस्य विचाराः झेजियाङ्ग जीली होल्डिङ्ग् ग्रुप् इत्यस्य वरिष्ठः उपाध्यक्षः याङ्ग ज़ुएलियाङ्ग इत्यनेन प्रतिध्वनितम्, यः वेइबो इत्यत्र अग्रे प्रेषितवान्, साप्ताहिकसूचौ स्पष्टतया विरोधं च प्रकटितवान् एक्सपेङ्ग मोटर्स् इत्यस्य मुख्यकार्यकारी हे क्षियाओपेङ्ग् इत्यनेन एआइ स्मार्ट ड्राइविंग् टेक्नोलॉजी सम्मेलने अपि स्वस्य विरोधः प्रकटितः यत् चीनीय टेक्नोलॉजी कम्पनीभिः अल्पकालिकविक्रयप्रतिस्पर्धायाः अपेक्षया प्रौद्योगिकी नवीनतायां अधिकं ध्यानं दातव्यम्।

एनआईओ IN 2024 एनआईओ इनोवेशन एण्ड टेक्नोलॉजी डे इवेण्ट् इत्यस्मिन् 27 जुलाई दिनाङ्के एनआईओ इत्यस्य मुख्याधिकारी ली बिन् इत्यनेन अपि "साप्ताहिकविक्रयसूची" इति विषये असन्तुष्टिः प्रकटिता प्रबन्धनं सुदृढं कर्तुं प्रासंगिकविभागाः।