समाचारं

अतिरिक्तशुल्कात् पूर्वं क्रयणार्थं त्वरमाणाः चीनदेशस्य विद्युत्वाहनानां भागः यूरोपे जूनमासे नूतनं उच्चतमं स्तरं प्राप्तवान्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के वार्तानुसारम् अस्मिन् वर्षे जूनमासे चीनदेशस्य वाहननिर्मातारः...यूरोपदेशेविद्युत् कार विपण्यभागः ११% यावत् अभवत्, यत् अभिलेखात्मकं उच्चतमम् अस्ति । मुख्यतया अस्य कारणं यत् चीनदेशात् आयातितानां विद्युत्कारानाम् उपरि यूरोपीयसङ्घस्य नूतनानां शुल्कानां प्रभावात् पूर्वं उपभोक्तारः कारक्रयणार्थं त्वरितम् अस्ति।

यूनाइटेड् किङ्ग्डम् सहितस्य यूरोपीयविद्युत्वाहनविपण्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जूनमासे प्रायः २३,००० शुद्धविद्युत्वाहनानां पञ्जीकरणं कृतम्, यत् पूर्वमासात् ७२% अधिकम् अस्ति

डाटाफोर्स् इत्यनेन आँकडाविश्लेषणेन ज्ञायते यत् ब्रिटिशब्राण्ड् एम.जीSAIC विक्रयस्य मात्रा सर्वाधिकं वर्धिता । परन्तु ४०% वाहनानां पञ्जीकरणं स्वामिनः एव न तु विक्रेतृभिः कृतम्, यत् शुल्कस्य प्रभावात् पूर्वं क्रयणस्य त्वरिततां प्रतिबिम्बयति

अस्मिन् वर्षे जूनमासे SAIC इत्यनेन यूरोपे प्रायः १३,४०० विद्युत्वाहनानि विक्रीताः;BYDविक्रयस्य मात्रा ४,००० यूनिट्-समीपे अस्ति, यत्र डॉल्फिन्-सील्-ब्राण्ड्-द्वयं कवरं भवति ।

BYD इत्यस्य तुलने यूरोपीयसङ्घः SAIC Motor इत्यनेन निर्मितानाम् विद्युत्वाहनानां उपरि सर्वाधिकं अस्थायीशुल्कं आरोपितवान्, यत् ३८% अस्ति । तुलने BYD इत्यस्य विद्युत्वाहनानां कृते १७% शुल्कं भवति ।

तदतिरिक्तं इटलीदेशस्य कारक्रयणसहायतायाः महती उत्तेजनं जातम् इति डाटाफोर्स् इत्यनेन उक्तम्विद्युत् कारविक्रयः, कुलम् २० कोटि यूरो यावत् नूतनकारसहायता, प्रक्षेपणानन्तरं नवघण्टाभिः अन्तः विक्रीतवती ।

चीन-सीमाशुल्क-संस्थायाः नवीनतम-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे चीन-निर्मित-विद्युत्-वाहनानां कुल-निर्यातस्य प्रायः आर्धं भागं यूरोपीय-यूके-यूके-विपण्येषु अभवत् व्यापारजालस्थले Soapbox इत्यनेन विश्लेषितदत्तांशैः ज्ञायते यत् चीनदेशे निर्मितविद्युत्वाहनानां कुलनिर्यातस्य १२% भागः यूके-देशस्य भवति, यदा तु यूरोपीयसङ्घस्य ३६% भागः भवति एतत् अमेरिकादेशे १% शुल्कस्य तीव्रविपरीतम् अस्ति, यया अस्मिन् वर्षे पूर्वं आयातितानां चीनीयविद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं स्थापितं ।

ब्राजील्-ऑस्ट्रेलिया-देशयोः तृतीय-बृहत्तम-विपण्यत्वेन बद्धौ स्तः, चीन-निर्मित-विद्युत्-वाहनानां कुल-निर्यातस्य ७% भागः प्रत्येकं भवति, तदनन्तरं थाईलैण्ड्, संयुक्त-अरब-अमीरात्, दक्षिणकोरिया च, प्रत्येकं ४%, इजरायल्-देशयोः ३% भागः .

स्पेनदेशस्य बीबीवीए-बैङ्कस्य शोधं दर्शयति यत् चीनदेशे निर्मितानाम् विद्युत्वाहनानां मूल्यं प्रायः चीनदेशस्य अपेक्षया यूरोपे द्विगुणं भवति । यथा, BYD इत्यस्य प्रवेशस्तरीयं "डॉल्फिन्" मॉडलं यूके-देशे ३०,००० पाउण्ड्-मात्रायां किञ्चित् अधिकं विक्रीयते (१ पाउण्ड् प्रायः ९.३ युआन् भवति), यत् चीनीयविपण्ये तस्य मूल्यस्य प्रायः त्रिगुणं भवति तदनुपातेन यूके-देशे पोलस्टार-३ इत्यस्य मूल्यं ५३,००० पाउण्ड्-रूप्यकाणि अस्ति, यत् चीनदेशे तस्य विपण्यमूल्यात् केवलं ६४% अधिकम् अस्ति ।

यूरोपे चीनदेशस्य विद्युत्वाहनानां मुख्यविपण्यं जर्मनी, यूनाइटेड् किङ्ग्डम्, फ्रान्स् च सन्ति, तदनन्तरं नॉर्वे, बेल्जियम, इटली च देशाः सन्ति ।

अस्मिन् वर्षे जूनमासे यूरोपे विक्रीतानाम् २०८,८७२ शुद्धविद्युत्वाहनानां मध्ये जर्मनीदेशे ४३,४०० तः अधिकानि वाहनानि विक्रीताः, परन्तु यूनाइटेड् किङ्ग्डम्-देशे विद्युत्वाहनानां विक्रयः ७.४% वर्धमानः ३४,००० वाहनानि यावत् अभवत् यदा तु फ्रान्स्देशे विक्रयः १०% न्यूनः अभवत्, यत् ३०,००० वाहनानां किञ्चित् न्यूनम् ।

अस्मिन् वर्षे पूर्वं यूरोपीयवाहननिर्मातृसङ्घस्य (ACEA) आँकडाभिः ज्ञातं यत् यूरोपीयविपण्ये चीनदेशे निर्मितानाम् शुद्धविद्युत्वाहनानां विक्रयः प्लग-इन्-संकर-माडलं विहाय तीव्ररूपेण वर्धितः अस्ति

२०२३ तमे वर्षे चीनदेशे निर्मिताः टेस्ला इत्यादयः यूरोपीयसङ्घस्य ब्राण्ड्-माडलाः सन्ति, चीनदेशे निर्मिताः विद्युत्वाहनानि कुल-यूरोपीय-विद्युत्-वाहनविक्रयस्य २१.७% भागं कृतवन्तः, यत् २०२० तमे वर्षे २.९% आसीत् एसीईए-दत्तांशैः अपि ज्ञायते यत् अस्य विपण्यभागस्य ८% भागः चीनीयब्राण्ड्-समूहः अस्ति । (चेन्चेन्) ९.