समाचारं

फेडः पश्चात् व्याजदरेषु कटौतीं कर्तुं न शक्नोति, पूर्वं किमपि न, अप्रत्याशितरूपेण तत् अग्रे आनयितुं वा विपण्य-आघातं प्रेरयितुं वा

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निवेशकाः फेडरल् रिजर्व् इत्यस्य कृते सेप्टेम्बरमासे व्याजदरेषु कटौतीं आरभ्यत इति उत्सुकाः सन्ति, परन्तु यदि केन्द्रीयबैङ्कः बुधवासरे अप्रत्याशितदरेषु कटौतीं घोषयति तर्हि मार्केट् सुखी न भविष्यति इति अनिवार्यम्।

Zhitong Finance APP ज्ञातवान् यत् Bank of America इत्यस्य वरिष्ठनिवेशरणनीतिज्ञः Rob Haworth इत्यनेन एकस्मिन् साक्षात्कारे उक्तं यत् "यदि फेडः यदा मार्केट् इत्यस्य अपेक्षां न करोति तदा कार्यवाही करोति तर्हि एतेन कानिचन समस्याः उत्पद्यन्ते इति सूचयन् शेयरबजारे न्यूनता तथा अमेरिकीऋणस्य विक्रयणं , यतः निवेशकाः भविष्ये व्याजदरे कटौतीयाः अपेक्षां त्वरयन्ति ।

यद्यपि अमेरिकी-समूहेषु वृषभ-धावनस्य दर-कटनस्य अपेक्षाः प्रमुखा भूमिकां निर्वहन्ति तथापि हावर्थ् इत्यनेन अवलोकितं यत् यदि दर-कटनस्य पूर्वाभासः नीतिनिर्मातृभिः न भवति तर्हि निवेशकाः तस्य व्याख्यां "सम्मेलनस्य उल्लङ्घनम्" इति कर्तुं शक्नुवन्ति, अर्थव्यवस्थायां बृहत्तर-समस्यानां विषये चिन्तां कर्तुं च शक्नुवन्ति अथवा वित्तीय व्यवस्था .

संघीयनिधिवायदाव्यापारिणः बुधवासरे द्विदिवसीयनीतिसमागमस्य अन्ते दरकटनस्य ५% तः न्यूनं सम्भावनां पश्यन्ति इति CME FedWatch उपकरणस्य अनुसारम्। तद्विपरीतम्, मार्केट् पूर्णतया अपेक्षां कृतवान् यत् फेडः सेप्टेम्बरमासस्य सत्रे न्यूनातिन्यूनं २५ आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति।

अतः बुधवासरस्य दरकटनस्य विषये किमर्थं चर्चा क्रियते ? केचन अर्थशास्त्रज्ञाः, यत्र केचन पूर्वफेड्-अधिकारिणः अपि सन्ति, तेषां मतं यत् दर-कटाहः बहुकालात् अतीतः अस्ति । न्यूयॉर्क-फेड-सङ्घस्य पूर्व-अध्यक्षः विलियम-डड्ले-इत्यनेन बहुधा प्रेक्षिते स्तम्भे उक्तं यत् दुर्बल-आर्थिक-आँकडानां कारणेन जुलै-मासे दर-कटाहः न्याय्यः अभवत्, यत् उच्चतर-व्याज-दर-निर्वाहस्य तस्य पूर्व-वृत्तेः परिवर्तनम् अस्ति

पूर्वफेडरल रिजर्वस्य उपाध्यक्षः एलन ब्लाइण्डर् इत्यनेन एकस्मिन् लेखे सूचितं यत् सामान्यतया सितम्बरमासे मार्केट् व्याजदरेषु कटौतीं कर्तुं शक्नोति, परन्तु सम्प्रति धनं कठिनं वर्तते तथा च फेडरल् रिजर्वः अमेरिकी अर्थव्यवस्थां "निपीडयति" इति सः मन्यते यत् सेप्टेम्बरमासे दरकटनस्य सम्भावना अधिका अस्ति, परन्तु अस्मिन् सप्ताहे दरकटनं सम्भवः विकल्पः इति अपि प्रस्तावितवान्। "यद्यपि अल्पाः एव एतत् सम्भाव्यं मन्यन्ते तथापि सम्भवतः एतत् विचारणीयम्" इति सः लिखितवान् ।

सिम्पलिफाइ एसेट् मैनेजमेण्ट् इत्यस्य मुख्यरणनीतिज्ञः माइकल ग्रीनः दूरभाषसाक्षात्कारे अवदत् यत् अप्रत्याशितरूपेण दरकटनेन निवेशकाः अशान्ताः भवितुम् अर्हन्ति। सः ब्लाइण्डर् इत्यनेन सह सहमतः यत् प्रथमत्रिमासे महङ्गानि वर्धिता ऋतुकारणानां कारणेन कृत्रिमरूपेण अधिका भवितुम् अर्हति, ये अधुना न्यूनमहङ्गानि आँकडानां पक्षे सन्ति।

"अधुना प्रश्नः अस्ति यत् फेडः समग्रतया कियत् पृष्ठतः अस्ति" इति ग्रीनः अवदत् यत् कोरोना-महामारी-काले महङ्गानि वर्धितवन्तः ततः परं फेड-संस्थायाः इतिहासे सर्वाधिकं आक्रामकं दर-वृद्धि-चक्रं कार्यान्वितम्, येन २०२२ तमस्य वर्षस्य मार्च-मासे संघीय-निधि-दरं शून्यस्य समीपे एव गृहीतम् स्तरः वर्तमान ५.२५%-५.५% यावत् वर्धितः अस्ति ।

तस्मिन् एव काले अधिकव्याजदरेण वृद्धानां, धनिकानां अमेरिकनजनानाम् आयः वर्धितः, ये न्यूनतया उपभोक्तुं अनिच्छन्ति, यदा तेषां सञ्चयस्य व्याजं वर्धते परन्तु ग्रीनः अवलोकितवान् यत् एतेन अर्थव्यवस्थायाः अन्येषु भागेषु वास्तविकवेदना मुखौटं कृतम् अस्ति तथा च फेड् नीतिनिर्मातारः पूर्वकठिनीतनीतिं पूर्ववत् कर्तुं अतिमन्दं कुर्वन्ति इति।

एस एण्ड पी ५०० वर्षस्य कृते अद्यावधि प्रायः १४% अधिकः अस्ति, अस्य मासस्य आरम्भे एकस्य पुलबैकस्य अनन्तरं यतः निवेशकाः बृहत्-प्रौद्योगिकी-समूहात् दूरं लघु-कैप-समूहेषु अन्येषु पूर्वं अनुकूलतः बहिः-बाजार-क्षेत्रेषु च गतवन्तः टेक्-भारितः नास्डैक कम्पोजिट् सूचकाङ्कः अद्यपर्यन्तं वर्षे प्रायः २०% अधिकः अस्ति, यद्यपि जुलाईमासात् ३.२% पश्चात्तापं कृतवान् अस्ति ।

लघु-टोपी रसेल २००० सूचकाङ्कः जुलैमासे ९% अधिकं वर्धितः, येन तस्य वर्षपर्यन्तं लाभः १३.३% अभवत् । डाउ जोन्स औद्योगिकसरासरी अपि जुलैमासे ४% वर्धिता, वर्षस्य कृते ८% अधिका अस्ति ।

फेड बुधवासरे स्वस्य सत्रे सेप्टेम्बरमासे दरकटनस्य संकेतं दातुं शक्नोति, यस्य स्वागतं निवेशकैः कर्तव्यम्। "एकमात्रं वस्तु यत् महत्त्वपूर्णं विपण्यक्षयः भवितुम् अर्हति तत् आतङ्कः अथवा तीव्रः अनिश्चितता" इति ग्रीनः अवदत् ।

बुधवासरे आश्चर्यजनकदरकटनेन स्टॉकानां पतनं भविष्यति इति सर्वेषां मतम्।

सेवेन्स् रिपोर्ट् रिसर्च इत्यस्य संस्थापकः टॉम एस्सेये इत्यनेन उक्तं यत् यद्यपि बुधवासरे दरकटनस्य अत्यन्तं असम्भावना अस्ति तथापि निवेशकाः अप्रत्याशितदरकटनस्य सकारात्मकप्रतिक्रियां दास्यन्ति तथा च एस एण्ड पी ५०० १% अधिकं तीव्ररूपेण वर्धयितुं शक्नोति, यावत् प्रौद्योगिकी-स्टॉक्-तः घूर्णन-बहिर्वाहः न भवति अत्यन्तं चरम ।

हावर्थस्य मतं यत् बृहत्तरं जोखिमं अस्ति यत् निवेशकाः सितम्बरमासे दरकटनस्य अपेक्षाभिः निराशाः भवितुम् अर्हन्ति यदि फेडः अद्यापि भविष्यस्य आँकडानां उपरि अवलम्बते इति बोधयति। स्थितिः लघु-कैप-समूहेषु अन्येषु च चक्र-संवेदनशील-स्टॉकेषु अल्पकालीन-नकारात्मक-प्रभावं कर्तुं शक्नोति यत् पतने दर-कटनस्य निश्चयस्य विषये अंशतः सङ्घटनं कृतवान् अस्ति