समाचारं

अमेरिकी टेक् स्टॉक्स् विक्रीय, Nasdaq 100 महत्त्वपूर्णसमर्थनस्तरं प्रति पतति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिक्याः स्टॉक्स् विक्रीयन्ते।

ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् नास्डैक कम्पोजिट् सूचकाङ्कस्य बृहत्तमानां गैर-वित्तीयकम्पनीनां प्रायः १०० प्रौद्योगिकी-स्टॉक-सूचकाङ्कः सम्प्रति अस्मिन् मासस्य आरम्भे निर्धारितस्य २०,६७५ अंकस्य अभिलेख-उच्चतां प्राप्तवान् अस्ति % तः १८,७५७ अंकाः यावत् । मुख्यचालकः मौलिकाः न सन्ति, अपितु दीर्घकालीन-उत्कृष्ट-टेक्-स्टॉक-तः दूरं विपण्यस्य न्यून-मूल्यक-भागेषु परिवर्तनम् अस्ति ।

क्षयस्य भागः शेयरधारकाणां चिन्ताभिः सह सम्बद्धः यत् आगामिषु वर्षेषु प्रौद्योगिकीकम्पनयः कृत्रिमबुद्धिसम्बद्धनिवेशेषु दशकशः अरब-डॉलर्-रूप्यकाणां प्रतिफलं साक्षात्कर्तुं समर्थाः भविष्यन्ति वा इति। विश्लेषकाः अपेक्षां कुर्वन्ति यत् मेटा (META.US), माइक्रोसॉफ्ट (MSFT.US) इत्यादीनां कम्पनीनां पूंजीव्ययस्य वृद्धिः भविष्यति यतः अल्फाबेट् (GOOG.US, GOOGL.US) इत्यनेन स्वस्य अर्जनस्य आह्वानस्य विषये उक्तं यत् अतिनिवेशस्य जोखिमः अतिनिवेशस्य जोखिमात् अधिकः अस्ति . परन्तु विश्लेषकाः अद्यापि अपेक्षां कुर्वन्ति यत् नास्डैक १०० इत्यस्मिन् कम्पनयः आगामिषु कतिपयेषु वर्षेषु एस एण्ड पी ५०० इत्यस्मिन् कम्पनीभ्यः अपेक्षया सामूहिकरूपेण अधिकं आरओई प्राप्तुं शक्नुवन्ति ।

एताः कम्पनयः आगामिषु वर्षेषु लाभं वर्धयिष्यन्ति, नगदं धारयिष्यन्ति, प्रतिस्पर्धात्मकं लाभं च निर्वाहयिष्यन्ति इति न संशयः। परन्तु एतेषां दृढप्रतिफलनानां कृते निवेशकाः किं दातुं इच्छन्ति इति सीमाः सन्ति, येन प्रतिफलस्य विषये चिन्ता उत्पद्यते ।

गोल्डमैन् सैच्स् इत्यस्य निष्पादनसेवानां प्रमुखः बॉबी मोलवी इत्यनेन सूचितं यत् प्रौद्योगिकी-सञ्चयेषु विक्रयणस्य कारणं "अतिकेन्द्रित-बाजार-स्थापनम्" इति अस्य अपि अर्थः अस्ति यत् एकः निश्चितः मूल्यबिन्दुः अस्ति यत्र पोर्टफोलियो प्रबन्धकाः पुनः वृद्धिक्षमतायुक्तान् एतान् स्टॉकान् क्रेतुं आरभन्ते।

नास्डैक १०० महत्त्वपूर्णस्तरयोः स्थिरतां प्राप्नोति । सूचकाङ्कः मंगलवासरे अपराह्णे EST इत्यत्र १८,७५० इत्यस्य समीपे समतलः अभवत्, यत् तस्य १०० दिवसस्य चलसरासरी १८,७०९ इत्यस्य किञ्चित् अधिकं भवति इति FactSet इत्यस्य आँकडानुसारम्। सामान्यतया यदा निवेशस्य वातावरणं महत्त्वपूर्णतया परिवर्तते, यथा २०२२ तमे वर्षे व्याजदराणि वर्धन्ते तदा सूचकाङ्कः अस्मात् बिन्दौ महत्त्वपूर्णतया अधः पतति परन्तु ततः परं विगत १२ मासानां अधिकांशं यावत् अयं स्तरः "समर्थन"रूपेण कार्यं कृतवान् । किं च, वर्तमानः प्रतिमानः २०२२ इव तीव्रः नास्ति, अतः यदि क्रेतारः अस्मिन् स्तरे विपण्यां निरन्तरं प्रविशन्ति तर्हि आश्चर्यं न भविष्यति ।

मंगलवासरस्य समापनपर्यन्तं एनविडिया (NVDA.US) ७% अधिकं, META ०.५४% न्यूनीभूतः, अल्फाबेट् च किञ्चित् वर्धितः, Microsoft ०.९% न्यूनः अभवत्, नवीनतमवित्तीयप्रतिवेदनस्य घोषणायाः अनन्तरं ६% अधिकं न्यूनः अभवत्