समाचारं

अङ्कीययुगे अद्यापि विलासिता-ब्राण्ड्-संस्थाः पुस्तकानि किमर्थं प्रकाशयन्ति ?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अङ्कीययुगे यत्र चल-अन्तर्जालस्य लोकप्रियता अस्ति, तत्र पुस्तकानां मूल्यम् अद्यापि अस्ति वा ?

परन्तु विलासिता-ब्राण्ड्-कृते पुस्तकानि अद्यापि ब्राण्ड्-संस्कृतेः प्रसारणस्य महत्त्वपूर्ण-मार्गेषु अन्यतमम् अस्ति ।

एप्रिलमासस्य अन्ते ज़ेग्ना इत्यनेन "Born in Oasi Zegna" इति नूतनं ब्राण्ड् पुस्तकं प्रकाशितम् । एकमासपश्चात् शाङ्घाईनगरे एकस्मिन् कार्यक्रमे एतत् पुस्तकं प्रस्तुतम् ।

पारम्परिकपुस्तकेभ्यः भिन्नं यत् कम्पनीयाः स्थापनातः एव विकासं अभिलेखयति, "Heritage from Ermenegildo Zegna Oasis" इति पुस्तकं ब्राण्ड् संस्थापकस्य वनीकरणयोजनायाः कथायाः आरम्भं करोति, ततः वर्षेषु ब्राण्डस्य प्रतीकात्मकतां मूल्यानां च अभ्यासं च संप्रेषयति .

१९१० तमे वर्षे ब्राण्ड्-स्थापनानन्तरं संस्थापकः जेग्ना-महोदयः ऊनी-चक्रेषु केन्द्रीकृता बृहत्-प्रमाणेन वन-योजनां प्रारब्धवान् । अद्यत्वे इटलीदेशस्य उत्तरदिशि स्थितस्य पिएडमोण्ट्-नगरस्य बिएल्ला-पर्वतस्य ज़ेग्ना-ओएसिस-इत्येतत् १०० वर्गकिलोमीटर्-परिमितं प्राकृतिकं आश्चर्यभूमिः अस्ति ।

"जेग्ना यत् अधिकं गर्वितः अस्ति तत् वस्त्रं न, अपितु ज़ेग्ना नखलिस्तानम् अस्ति।" इयं आकर्षकं पौराणिककथा अस्ति या प्रकृतेः प्रति ब्राण्डस्य सम्मानं अपि प्रसारयति, सामाजिकदायित्वस्य जैविकसंरक्षणजागरूकतायाः च भावः जागृयति, तथा च जनान् पर्यावरणं, मूल्यं, कल्याणं च उन्नत-एकीकृत-अवधारणाभिः सह निकटतया सम्बध्दयति |.

अन्तिमेषु वर्षेषु लोकप्रियतां प्राप्तायाः ईएसजी-अवधारणायाः तुलने ज़ेग्ना इत्यनेन एकशताब्दपूर्वमेव तस्य अभ्यासः कृतः, अद्यपर्यन्तं च अस्याः अभ्यासः कृतः


मे-मासस्य आरम्भे आङ्ग्ल-फ्रेञ्च-इटालियन-पुस्तकसंस्करणानाम् अनुसरणं कृत्वा "KingyunYBuilding Dreams on Rock" इति चीनीयसंस्करणं आधिकारिकतया प्रदर्शितम् । अस्मिन् पुस्तके केरिंग् इत्यस्य इतिहासस्य समीक्षा कृता अस्ति, यस्याः लघुकाष्ठव्यापारकम्पनी केवलं ६ कर्मचारिणः सन्ति, समयस्य साक्षीभूता, चक्रं गत्वा, ४९,००० तः अधिकाः कर्मचारिणः, वार्षिकराजस्वं च प्रायः २० अरब यूरो प्रक्रियां कृत्वा .

अस्य पुस्तकस्य प्रथमं संस्करणं २०२३ तमे वर्षे एव प्रकाशितम् आसीत् यत् समूहस्य नामपरिवर्तनस्य दशमवर्षस्य, स्थापनायाः ६० वर्षस्य च उत्सवः अभवत् पुस्तकं अस्य उद्यमशीलतायाः साहसिकस्य समीक्षां करोति तथा च समूहस्य प्रमुखपरिवर्तनानां समये प्रमुखरणनीतयः निर्णयनिर्माणपरिदृश्यानि च पुनः प्रदर्शयति, येन पाठकानां कृते स्पष्टतया अवगतिः भवति यत् केरिंग् इत्यनेन विभिन्नयुगेषु स्वस्य विकासाय उपयुक्तं मार्गं कथं अन्वेषितम् अस्ति तथा च पदे पदे वर्धितम् कालस्य अग्रगामी ।

पुस्तके भव्यं स्थूल-अभिलेखं, निष्कपटं मार्मिकं च विस्तृतं वर्णनं च अस्ति । यथा, दीर्घकालं यावत् कठिनं वार्तालापं कृत्वा पीपीआर (केरिंग् समूहस्य पूर्ववर्ती) गुच्ची इत्यस्य अधिग्रहणं सम्पन्नवान् केवलं कतिपयेषु घण्टेषु अनन्तरं द्विगोपुरस्य पतनस्य वार्ता (९.११ घटना) आगता, वकिलः तत्क्षणमेव समूहस्य संस्थापकः —— ।

फ्रांकोइस् पिनाल्ट् इत्यस्मै तात्कालिकः आह्वानः आगतः - महोदय, वर्तमान आपत्कालीनस्थितिं दृष्ट्वा यद्यपि कठिनं तथापि वयं अनुबन्धं रद्दीकर्तुं प्रयत्नः कर्तुं शक्नुमः। सः केवलं निमेषं यावत् चिन्तितवान् ततः पूर्वं निर्णायकरूपेण उत्तरं दत्तवान् -न, अहं कदापि मम वचनं न भङ्क्ते।

उपर्युक्तानि उदाहरणानि पीपीआर-समूहस्य एकं निश्चितं चरित्रं प्रतिबिम्बयन्ति इव दृश्यन्ते । एतानि लक्षणानि समूहस्य स्थापनायाः विकासाय च अनिवार्याः सन्ति ।

नीरसवित्तीयटिप्पणीनां तुलने, एषा अधिका शिथिला स्वाभाविकी च संचारपद्धतिः या वास्तविकघटनानां पुनर्स्थापनं करोति, न केवलं पाठकान् समूहस्य तस्य ब्राण्ड्-विकास-प्रक्रियाम् स्पष्टतया अवगन्तुं शक्नोति, ब्राण्डस्य पाठकानां च मनोवैज्ञानिकं दूरं लघुं कर्तुं शक्नोति, अपितु एकं निश्चितं निर्मातुम् अपि शक्नोति संचारस्य स्तरः किञ्चित्पर्यन्तं पाठकानां प्रतिष्ठां ब्राण्ड् प्रति निष्ठां च वर्धयति ।

फलतः पुस्तकानि एकं संचारवाहकं जातम् यत् केरिंग् समूहस्य विकासप्रक्षेपवक्रं, ब्राण्ड् डीएनए, संस्थापकस्य अनुभवं च इत्यादीनां महत्त्वपूर्णानां ब्राण्ड्-सम्पत्त्याः गहनतया वहति

१० जुलै दिनाङ्के लुई विटनस्य "बीजिंगशैली" सीमितसमयस्य स्थानं ७९८CUBE, ड्रम टॉवर, लिआङ्गमा नदी, गुओमाओ इत्येतयोः चतुर्षु प्रमुखेषु गलीषु एकत्रैव उद्घाटितम्, यत्र "लुई विटन सिटी गाइड" बीजिंग तथा पेरिस् विशेष इत्यादीनां उत्तमानाम् उत्पादानाम् प्रदर्शनं विक्रयणं च कृतम् संस्करणं पुस्तकेभ्यः चयनं कुर्वन्तु, तथैव उपहार, क्रीडा, यात्रा तथा जीवितकला उत्पादपङ्क्तयः।

१९९८ तमे वर्षे जन्म प्राप्य "लुईस् विटन सिटी गाइड्" इति ग्रन्थे विश्वस्य प्रमुखनगरानां आकर्षकदृश्यानि चित्रितानि सन्ति, येन व्यापारिकयात्रिकाणां व्यावसायिकयात्राः वा अवकाशयात्राः आनन्देन मज्जया च परिपूर्णाः भवन्ति

प्रत्येकस्य नगरस्य धरोहरस्य अन्वेषणार्थं लुई विटनः पत्रकारान्, लेखकान्, साहित्यिकान् च कलात्मकान् व्यक्तिनाश्च लेखलेखनार्थं आमन्त्रयति, तथा च कलाकारैः, व्यापारिभिः, रचनात्मकप्रतिभैः च सह सहकार्यं कृत्वा प्रत्येकस्य नगरस्य अद्वितीयस्य मनोदशायाः वर्णनं पङ्क्तियोः मध्ये करोति:

पञ्चतारकहोटेलेषु तिष्ठन्तु, बुटीक्-दुकानानि च ब्राउज् कुर्वन्तु;

भोजनालयस्य स्वादिष्टानि खाद्यानि आस्वादयन्तु, कोणे बार-स्थाने विरामं कुर्वन्तु;

प्राचीनवस्तूनाम् दुकानानि गत्वा डिजाइनर-सलून्-स्थानानि गच्छन्तु;

संग्रहालयं गत्वा स्मारकानाम् आदरं कुर्वन्तु - प्रत्येकं "नगरमार्गदर्शकः" निधिनक्शा इव भवति, नगरे "रोचकनिधिः" अभिलेखयति ।

प्रत्येकं खण्डं स्थानीयक्षेत्रस्य अतिथिलेखकं आमन्त्रयति, यः पाठकान् एकस्य अद्वितीयमार्गस्य अन्वेषणाय, स्वस्य प्रियस्य गृहनगरस्य दृश्यानां विषये च चर्चां कर्तुं नेष्यति। (विस्तरेण "" पश्यन्तु)


सम्प्रति केवलं त्रीणि आन्तरिकनगराणि शाङ्घाई, बीजिंग, चेङ्गडु च अत्र समाविष्टानि सन्ति । मार्गदर्शकस्य मार्गदर्शनं अनुसृत्य पाठकाः भिन्नं बीजिंगं, शाङ्घाई, चेङ्गडु च "नवीनदृश्ययुक्तं परिचितं नगरं" प्राप्नुवन्ति ।


एकदा मम कृते "Vacheron Constantin - Artist of Time" इति पुस्तकस्य प्रतिलिपिः प्राप्ता, यत् ब्राण्डस्य २६० वर्षस्य उत्सवस्य कृते २०१५ तमे वर्षे Vacheron Constantin इत्यनेन आधिकारिकतया प्रारम्भः कृतः बृहत् प्रारूपस्य एल्बमः आसीत् पुस्तके वचेरोन् कान्स्टन्टिनस्य उत्तमघटिकनिर्माणस्य इतिहासः, १७५५ तमे वर्षे स्थापनायाः अनन्तरं पीढीतः पीढीं यावत् प्रसारितानां अद्वितीयकौशलानां च अभिलेखः अस्ति, तथैव ब्राण्डस्य घड़ीनिर्मातृणां, निपुणकलाकारानाञ्च उत्तमगुणवत्तायाः उत्तमकौशलस्य च अदम्य-अनुसन्धानं च अभिलेखितम् अस्ति

वचेरोन् कान्स्टन्टिन् कथं निरन्तरविकासं प्राप्नोति ? विभिन्नराजनैतिक-आर्थिक-अशान्ति-पृष्ठभूमितः सः कथं उत्तमघटिका-निर्माण-उद्योगे उज्ज्वलतम-तारकेषु अन्यतमः अभवत् ?

इदं आकर्षकं पुस्तकं पाठकान् अद्भुतसत्यकथानां श्रृङ्खलायाम् अस्याः पौराणिक-ऐतिहासिकयात्रायां गहनतया गन्तुं प्रेरयति, अत्र वाचेरोन-कॉन्स्टन्टिनस्य व्यावसायिक-कौशलं कलात्मक-शिल्पं च, सौन्दर्य-सौहार्दं, चित्रैः ग्रन्थैः च सुरुचिपूर्ण-सज्जा च चित्रिता अस्ति, येन रहस्याः प्रकाशिताः सन्ति ब्राण्डस्य ऐतिहासिकविरासतां श्रृङ्खला निजीसंग्रहश्रृङ्खला च, ऐतिहासिकदत्तांशः नवीनतममाडलं च ।

एते सुन्दराः चित्राणि ग्रन्थाः च एकं आकर्षकं संवादं निर्मान्ति: इतिहासं निरन्तरं नवीनतायाः मिशनं च श्रद्धांजलिम् अर्पयन्ति, तथा च विश्वं दृष्ट्वा निरन्तरं नूतनानि नवीनतानि अन्वेष्टुं दृढनिश्चयं च।

कालस्य व्यतीततां दृष्ट्वा पूर्वं समयघटिकानां कृतिनां प्रदर्शने कठिनतां दृष्ट्वा ११ भाषासु अनुवादितं एतत् पुस्तकं विश्वस्य घड़ीप्रेमिणां कृते सन्दर्भपुस्तकं जातम् अस्ति यत् ते वैचेरोन् कान्स्टन्टिनम् अपि अवगन्तुं शक्नुवन्ति मम कृते Vacheron Constantin ब्राण्ड् इत्यस्य विकासं अवगन्तुं महत्त्वपूर्णेषु मार्गेषु अन्यतमम्।

अत्र बहवः वाहकाः सन्ति ये ब्राण्ड् संस्कृतिं प्रसारयितुं शक्नुवन्ति, यथा चलचित्रं/वीडियो, श्रव्यं, प्रदर्शनी इत्यादयः, एतेषां वाहकानां विस्तृतपरिधिः, सामाजिकपरस्परक्रियागुणाः च सशक्ताः सन्ति।

मम एकं मतं साझां कुर्वन्तु। २०१५ तमे वर्षे अहं शाङ्घाईनगरे विलासितावस्तूनाम् उद्योगपत्रिकायाः ​​कार्यकारीप्रकाशकरूपेण कार्यं कृतवान्, "यस्मिन् युगे "मुद्रितमाध्यमाः मृताः" इति स्तम्भं लिखितवान्, अस्माकं पत्रिकाः अद्यापि किमर्थं सन्ति? 》 ९.

पत्रिका किमर्थं निर्मातव्या ? सौन्दर्य-अनुभवस्य विषये अस्ति, ग्राहकानाम् चयनस्य, समीचीन-सञ्चारस्य च उत्तरदायित्वं अपि वहति ।

मोमबत्तयः इव - प्रकाशस्य दृष्ट्या यदा एडिसनः १८७० तमे दशके विद्युत्प्रकाशस्य आविष्कारं कृतवान् तदा मोमबत्तयः इतिहासस्य मञ्चात् निवृत्ताः भवेयुः, परन्तु ते सहसा परिणमिताः भूत्वा मोमबत्तीप्रकाशस्य रात्रिभोजनस्य (पाश्चात्यभोजनस्य) "वातावरणवर्धकः" अभवन्

अस्मात् उदाहरणात् त्रयः स्तराः व्युत्पादयितुं शक्यन्ते - .

प्रथमं, यद्यपि आधुनिकप्रौद्योगिकी मोमबत्तीप्रकाशेन रात्रिभोजस्य अलङ्कारार्थं एलईडी इलेक्ट्रॉनिकमोमबत्तयः निर्मातुम् अर्हति, पारम्परिकमोमबत्तयः दहनसमये डुलति प्रकाशः छाया च, तया उत्सर्जितः सुगन्धितः गन्धः, तया प्रसारितः उष्णभावना च इलेक्ट्रॉनिकमोमबत्तीभिः न प्रदत्ता यथा मसिकागजस्य तुलने इलेक्ट्रॉनिकपर्दे कियत् अपि सिद्धं न भवति तथापि कागदस्य स्पर्शस्य सौम्यभावना, मसिगन्धः, नेत्रयोः प्रेक्षणस्य आत्मीयतां च दातुं न शक्नोति एषः उत्पादकार्यस्य परिवर्तनस्य विस्तारः अस्ति;

द्वितीयं, अनेकेषां चीनीयजनानाम् कृते पाश्चात्यभोजनं धनस्य अपव्ययः, विलासः, आडम्बरः अपि भवति परन्तु कस्यचित् जनानां समूहस्य कृते पाश्चात्यभोजनं तेषां जीवनशैल्याः भागः एव । पाश्चात्यभोजनेषु एतत् सत्यम्, पत्रिकासु अपि सत्यम् । एषः ग्राहक/पाठकपरीक्षणस्तरस्य विस्तारः अस्ति;

तृतीयम्, पाश्चात्यभोजनं खादनं केवलं भवतः उदरं पूरयितुं न भवति, तस्मिन् सामाजिकाः वा भावनात्मकाः वा कारकाः बहु सन्ति । तथैव पत्रिकापठनं केवलं सूचनाप्राप्त्यर्थं न भवति, अपितु सौन्दर्यस्य आनन्दः अधिकः भवति ।

मम मते उत्तमपत्रिकायाः ​​सौन्दर्यं त्रिविधं भवति- शब्दानां सौन्दर्यं, चित्राणां सौन्दर्यं, शब्दानां चित्राणां च संयोजनेन विन्यासस्य सौन्दर्यं च। यदि भवन्तः पत्रिकायाः ​​पृष्ठं विदारयन्ति, तत् फ्रेममध्ये स्थापयन्ति, भित्तिस्थाने लम्बयन्ति च तर्हि तत् कलाखण्डं भविष्यति । एतत् उत्पादः ग्राहकानाम् कृते यत् मूल्यं आनयति तस्य विस्तारः अस्ति ।

तदतिरिक्तं, पुस्तकानां सामग्रीसूचनायाः परिमाणं प्रसारयितुं, दृश्यं विसर्जयितुं, भावनात्मकसम्बन्धं गभीरं कर्तुं, उपयोगपरिदृश्यानां विस्तारस्य च दृष्ट्या विडियो, श्रव्यं, प्रदर्शनी इत्यादिषु अतुलनीयं लाभं भवति, तथा च तेभ्यः सामग्रीनिर्गमं सभ्यतां च प्रदातुं शक्नोति -पुस्तकानां पृष्ठतः प्रभावं शैक्षिकं महत्त्वं च वहन् ब्राण्डस्य सांस्कृतिकं ऊर्ध्वतां अधिकं वर्धयिष्यति।


प्रेक्षकाणां हृदयं प्रत्यक्षतया स्पृशन्ति इति स्पर्शं निर्मातुं विलासिनीवस्तूनाम् उद्योगः पारम्परिकसञ्चारपद्धतीनां सीमां भङ्गयन् आसीत्

विश्वस्य बृहत्तमस्य विलासितावस्तूनाम् समूहस्य एलवीएमएच् इत्यस्य अध्यक्षः बर्नार्ड अर्नाल्ट् इत्यनेन उक्तं यत् "एलवी न केवलं फैशनब्राण्ड्, अपितु सांस्कृतिकः रचनात्मकः च ब्राण्ड् अपि अस्ति। एलवी सांस्कृतिकजीवनस्य सर्वेषु पक्षेषु भागं गृह्णाति इति कारणेन एव एतत् क ग्राहकानाम् विस्तृतपरिधिः।

यथा नवनिर्मितं "बीजिंगशैली" सीमितसमयस्थानम्, चतुर्णां अफलाइनभौतिकभण्डारानाम् अतिरिक्तं, LV इत्यनेन प्रथमवारं Douyin इत्यत्र युगपत् सीमितसमयस्य ऑनलाइनपुस्तकभण्डारं उद्घाटितम्, यत् "नगरमार्गदर्शकं" अधिकाधिकजनानाम् माध्यमेन वितरितवान् Internet

पुस्तकानां माध्यमरूपेण उपयोगं कृत्वा अन्तर्जालसञ्चारस्य गतिविस्तारस्य उपरि अवलम्ब्य एलवी विशालजनसमूहस्य मध्ये उच्चगुणवत्तायुक्तानां प्रेक्षकाणां (संभाव्यग्राहकानाम्) परीक्षणं कर्तुं समर्थः अस्ति।

त्सुताया पुस्तकालय के संस्थापकमसुदा मुनेकीब्राण्ड्-अवधारणायाः परिचयं कुर्वन् सः एकदा अवदत् यत् "अहं यत् विक्रयामि तत् पुस्तकानि न, जीवनप्रस्तावः एव मया मन्यते यत् अवश्यमेव विक्रयणं कर्तव्यम्" इति ।

तस्य कल्पने त्सुताया पुस्तकालयस्य लिपिकाः "जीवनप्रस्तावपरामर्शदातारः" इव सन्ति ते ग्राहकैः सह संवादे "प्रस्तावः" कर्तुं शक्नुवन्ति तथा च "उत्तमजीवनशैल्याः प्रस्तावः" कर्तुं शक्नुवन्ति, पुस्तकानि च केवलं जीवनशैल्याः एकं लिङ्कं निर्मान्ति पुस्तकानां मेलकर्तृत्वेन उपयोगस्य अन्यः उत्तमः प्रकरणः अयं ।

पूर्वापेक्षया अधिकं अनिश्चितं भविष्यं सम्मुखीकृत्य विलासिता-ब्राण्ड्-संस्थाः अपि स्वलक्ष्यदर्शकैः सह संवादस्य अधिकविविधमार्गान् अन्वेष्टुं परिश्रमं कुर्वन्ति अशांतस्थितौ नियतात्मकपुस्तकानि प्रायः तस्यैव नियतात्मकब्राण्डसांस्कृतिकडीएनए-इत्यस्य सर्वोत्तमः अभिलेखः संचारवाहकः च भवन्ति ते समयचक्रस्य माध्यमेन यात्रां कर्तुं शक्नुवन्ति, क्षेत्रीयबाधाः पारं कर्तुं शक्नुवन्ति, सांस्कृतिकभेदानाम् एकीकरणं कर्तुं शक्नुवन्ति, विलासिताब्राण्डानां च सहायतां कर्तुं शक्नुवन्ति अग्रिमशताब्द्याः यात्रां निरन्तरं कुर्वन्तु।

No.5900 मूल प्रथम लेख|लेखक ओउ जियाजिन

लेखकस्य विषये : वित्तीयलेखकः, वरिष्ठः वित्तीयमाध्यमव्यक्तिः "चीनदेशे विलासिता उत्पादाः" इति पुस्तकश्रृङ्खलायाः निर्माणे केन्द्रितः। इति

श्वेतसूचीं उद्घाटयन्तु duanyu_HeTougao99999 द्वारा योगदानम्

|चित्र दृष्टि चीन