समाचारं

किं पेरिस्-नगरस्य एषा प्रदर्शनी समस्याग्रस्तविभागभण्डाराणां कृते किञ्चित् प्रेरणाम् आप्नुयात्?

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव फ्रान्सदेशस्य पेरिस्नगरस्य सजावटीकलासङ्ग्रहालयेन "विभागभण्डारस्य जन्म: फैशन, डिजाइन, खिलौनानि, विज्ञापनं, १८५२-१९२५" इति प्रदर्शनी प्रस्तुता, यत्र सजावटीद्वारा विभागीयभण्डारस्य उदयस्य विकासस्य च कथा अस्ति कला, उत्पादस्य डिजाइनं, पोस्टराणि इत्यादीनि वस्तूनि।

कलासमीक्षकः ओलिवर वेनराइट् इत्यस्य मते अस्मिन् प्रदर्शने विभागीयभण्डारस्य स्वर्णयुगस्य चित्रणं कृतम् अस्ति, एषा अवधारणा अन्तर्धानं भवितुं प्रवृत्ता अस्ति । अस्मान् नूतनप्रकारस्य नगरीयसार्वजनिकस्थानस्य कल्पनां कर्तुं अपि प्रेरयति: उपभोगं परितः केन्द्रीकृतं न, अपितु पठनस्य, आरामस्य, शिक्षणस्य, निर्माणस्य, संवादस्य च स्थाने परिणतम्।

पेरिस्-नगरस्य प्रसिद्धस्य ला समरिटेन्-विभागस्य भण्डारस्य उपरितनतलस्य उपरि शैम्पेन-ब्राण्ड्-युक्तानां विश्रामकुर्सीनां पङ्क्तिः कृत्रिम-समुद्रतटस्य रेखां करोति, यत्र भित्ति-आकारस्य डिजिटल-पर्दे सम्मुखं भवति यत्र सूर्यः झिलमिलमानसमुद्रे अन्तर्धानं भवति इति दर्शयति अधः सौन्दर्यप्रकाशपट्टिकायां भविष्यस्य मुखौटाः रक्तवर्णीयैः एलईडी-प्रकाशैः प्रकाशन्ते । आयोजकाः दावान् कुर्वन्ति यत् एते प्रकाशाः प्राकृतिककोलेजनस्य उत्पादनं उत्तेजितुं शक्नुवन्ति तथा च लम्बितत्वक् कान्तिं पुनः स्थापयितुं शक्नुवन्ति। समीपे एकः विमर्शपूर्णः ओलम्पिक-खुदरा-अनुभवः ग्राहकानाम् प्रतीक्षां करोति, यः फ्रांसीसी-क्रान्ति-टोपीं मूर्तरूपं ददाति इति आलीशान-शुभंकरस्य प्रचारं करोति ।


पेरिस्-नगरस्य ला समरिटेन् विभागीयभण्डारः । छायाचित्रणम् : जेरेड् चुल्स्की

आधुनिकशॉपिङ्गस्य अस्मिन् मन्दिरे ग्राहकस्य एव अभावः अस्ति । ला सामरिटेन् विभागीयभण्डारः मूलतः १८७० तमे वर्षे "सर्वस्य अस्ति" इति एम्पोरियमरूपेण उद्घाटितः, यत्र अन्तःवस्त्रात् आरभ्य लॉन-कटनयंत्रपर्यन्तं सर्वं विक्रीयते । २००१ तमे वर्षे विलासितावस्तूनाम् दिग्गजकम्पनी एलवीएमएच इत्यनेन अस्य अधिग्रहणं कृतम्, चतुर्वर्षेभ्यः अनन्तरं विवादास्पदं नवीनीकरणपरियोजना आरब्धा यस्याः १६ वर्षाणि यावत् समयः अभवत्, तस्य मूल्यं च ७५ कोटि यूरो व्ययः अभवत् अस्य परियोजनायाः नेतृत्वं प्रिट्ज्करपुरस्कारविजेता जापानीवास्तुविदौ काजुयो सेजिमा, र्युए निशिजावा च कुर्वन्ति । अधुना विभागीयभण्डारे पञ्चतारकहोटेल् अपि अन्तर्भवति, यत्र प्रतिरात्रं प्रायः २००० यूरो मूल्यात् आरभ्य कक्ष्याः सन्ति ।

परन्तु वर्षत्रयपूर्वं पुनः उद्घाटितस्य विभागीयभण्डारस्य शॉपिङ्ग् कर्तारः आकर्षयितुं संघर्षः कृतः इति दृश्यते । यदा कदा पर्यटकाः भवनस्य प्रसिद्धस्य आर्ट् नोव्यू-अलिन्दरस्य छायाचित्रणार्थम् आगच्छन्ति, परन्तु किमपि क्रेतुं अल्पाः एव स्थगयन्ति । ला समरीटेन् एकः नास्ति : विश्वे विभागीयभण्डाराः क्षीणपदयानयानस्य सामनां कुर्वन्ति, अनेकेषां बन्दं कृत्वा सहकार्यस्थानेषु, पुस्तकालयेषु, अपार्टमेण्टेषु, कार्यालयभवनेषु च परिवर्तयितुं भवति


ओपेरा हाउस् इत्यस्मात् प्रेरितम्... Crespin and Dufayel विभागीयभण्डारः। छायाचित्रणम् : Les Arts Decoratifs/Christophe Dellière

फ्रांसराजधानीयाः "grands magasins" (बृहत् विभागीयभण्डाराः) इत्यस्य उदयकालस्य तुलने अद्यतनं शॉपिङ्गदृश्यं निराशाजनकं दृश्यते । एतेषां दुकानानां यशस्वी इतिहासः अधुना पेरिस्-नगरस्य अलङ्कारिककलासंग्रहालये प्रदर्शितः अस्ति, यत् ला सामरिटेन्-नगरस्य रिक्ततलात् अदूरे अस्ति । इदं एकं विषादपूर्णं खुदरा-विलासं यत् १९२४ तमे वर्षे ओलम्पिक-क्रीडायाः आतिथ्यं कृत्वा पेरिस्-नगरस्य वर्तमान-विषादस्य प्रतिध्वनिं करोति ।

"विभागभण्डारस्य जन्म: फैशन, डिजाइन, खिलौना, विज्ञापन, १८५२-१९२५" इति प्रदर्शनी अस्य वास्तुप्रकारस्य सांस्कृतिकघटनायाः च जन्मम् आचरति किं वयं जानीमः नगरजीवनस्य परिवर्तनं कृतवती एषा घटना अद्यतनसङ्घर्षशीलानाम् दुकानानां कृते अपि किञ्चित् प्रेरणाम् अदातुम् अर्हति, इतिहासे नूतनजीवनस्य अवसरान् अन्वेष्टुं साहाय्यं कर्तुं शक्नोति?

यद्यपि डिजिटलसूर्यस्तम्भः नकलीसमुद्रतटः वा नासीत् तथापि विश्वस्य प्रारम्भिकः विभागीयभण्डारः अपि श्वासप्रश्वासयोः कृते दृश्यमानः आसीत् । प्रदर्शन्यां विद्यमानाः अतिप्रमाणस्य शिलालेखाः एतेषां उपभोगमन्दिरानाम् भव्यं आन्तरिकं चित्रयन्ति । एतानि भवनानि प्रथमवारं १८५० तमे वर्षे नेपोलियनतृतीयस्य द्वितीयसाम्राज्यस्य आर्थिकवृद्धेः परिणामेण प्रादुर्भूताः । भवनस्य गुम्बदयुक्ते काचस्य छतौ सुवर्णप्रकाशाः लम्बन्ते, बालकनीस्तरयोः मध्ये स्थूलकपिडैः, स्थूलैः कैरियाटिड्भिः च समर्थिताः घुमावदाराः सोपानाः सन्ति


पेरिसस्य १८ तमे एरोन्डिसेमेण्ट् इत्यस्मिन् डुफायल् विभागीयभण्डारे सीढिः, १९०५

एते वाणिज्यिकमहामन्दिराणि पेरिस्-नगरस्य नवपक्के-बौलेवार्ड्-मध्ये प्रमुखस्थानेषु स्थितानि आसन्, ये बैरोन्-हाउस्मैन्-महोदयस्य नगरस्य पुनर्निर्माणस्य भागाः आसन् यथा, क्रेसपिन्-डुफायेल् विभागीयभण्डारः सार्धद्वयैकर् अधिकं व्याप्तः अस्ति, तत्र १५,००० जनाः कार्यरताः सन्ति । ओपेरा-गृहेभ्यः प्रेरिताः एतेषां भण्डाराणां अन्तःभागाः नाटकीय-मञ्च-सेट्-रूपेण परिकल्पिताः आसन्, येन उदयमानस्य मध्यमवर्गस्य कृते स्वस्य अभिव्यक्तिं कर्तुं स्थानं प्राप्यते, यत्र उद्योगिनः, बैंकर-व्यापारिणां च उदयमानाः सामाजिक-अभिजातवर्गाः स्व-उत्पादानाम् प्रदर्शनार्थं समुपस्थिताः आसन्

अस्य नूतनप्रकारस्य भण्डारस्य सफलतायाः कुञ्जी अस्ति यत् एतत् एकं स्थानं भवितुं डिजाइनं कृतम् अस्ति यत्र जनाः विलम्बं कुर्वन्ति, यत् nouveau riche कृते एकदिनस्य आनन्दं प्राप्तुं उदात्तं वातावरणं प्रदाति ते स्वातन्त्र्यस्य आनन्दस्य च आश्रयस्थानानि आसन्, यत्र स्त्रियः भर्तृभिः बाध्यतां विना आरामं कर्तुं, सामाजिकसम्बन्धं च कर्तुं शक्नुवन्ति स्म । इदं स्वकीयं जगत् अस्ति, यस्य चित्रणं एमिल् ज़ोला इत्यस्य १८८३ तमे वर्षे प्रकाशितस्य उपन्यासस्य "द लेडीज पैराडाइज" इत्यस्मिन् सजीवरूपेण कृतम् अस्ति । जनाः अतिथिरूपेण व्यवहारं कुर्वन्ति, न तु ग्राहकाः, तेषां क्रयणस्य दायित्वं नास्ति । तस्मिन् समये एतत् क्रान्तिकारी नवीनता आसीत् । एतेषु समृद्धपृष्ठभूमिषु भण्डारस्वामिनः मालप्रदर्शनस्य उदयमानं कलां परिष्कृत्य, वस्तूनि मादकरीत्या युग्मरूपेण स्थापयित्वा, यथा एकस्मिन् टिप्पण्यां उक्तं, "अप्रतिरोध्यस्वामित्वस्य भावः प्रेरयति" इति


पेरिस्-नगरस्य प्रथमः विभागीयभण्डारः ले बोन् मार्चे इति । एकस्य मिलिनरस्य पुत्रः अरिस्टाइड् बौसिकौट् १८५२ तमे वर्षे वस्त्रव्यापारिरूपेण कार्यं कर्तुं पेरिस्-नगरं गतः, ततः शीघ्रमेव अवगच्छत् यत् नूतनप्रकारस्य प्रतिष्ठानस्य विपण्यम् अस्ति यत् क्रेतृभ्यः अधिकं विकल्पं प्रदाति


विभागीय भण्डार पोस्टर डिजाइन, 1888 © Les Arts Décoratifs / Jean Tholance

मञ्चशिल्पं कार्यं कृतवान् । ग्राहकाः भण्डारं प्रति समुपस्थिताः भूत्वा बहुमात्रायां वस्तूनि क्रीतवन्तः । नूतन-बुर्जुआवर्गस्य कृते जीवनशैल्याः प्रतिबिम्बस्य पुनः आकारः महत्त्वपूर्णः आसीत्, विभागीयभण्डाराः वेषभूषात् आरभ्य भोजनमेजः, चायसेट्, दीपच्छादाः च यावत् कुलीनसामग्रीणां सम्पूर्णश्रेणीं कृते एकस्थानीयं दुकानं प्रदत्तवन्तः प्रदर्शनस्य एकः खण्डः फैशनस्य लोकतान्त्रिकीकरणाय समर्पितः अस्ति, यत्र वस्त्र-उद्योगस्य यंत्रीकरणेन सहाय्येन सज्ज-परिधान-शैल्याः उद्भवस्य दस्तावेजीकरणं भवति, यदा प्रथमवारं सम्पूर्णवस्त्राणि, उपसाधनाः च सामूहिकरूपेण निर्मिताः, सूटरूपेण च विक्रीताः आसन् प्रदर्शितविज्ञापनपोस्टराः "पेरिस-महिला" इत्यस्य प्रचारं कुर्वन्ति - स्टाइलिश-स्वतन्त्र-महिलानां परममूर्तिः, एकः मूर्तरूपः काल्पनिक-प्रक्षेपणः यः प्रवृत्ति-निर्धारणं करोति, पेरिस-नगरस्य स्वाद-राजधानीरूपेण च स्थितिं सुदृढं करोति च


À la Place de Clichy विभागीयभण्डारस्य कृते नूतनसङ्ग्रहस्य प्रक्षेपणस्य प्रचारं कुर्वन् एकः पोस्टरः। छायाचित्रणम् : Les Arts Decoratifs/Christophe Dellière

प्रदर्शन्यां विक्रय-प्रविधयः कथं अधिकाधिकं परिष्कृताः अभवन् इति प्रकाशयति, यत्र ऋतुतः बहिः क्रयणं उत्तेजितुं "विशेषविक्रयप्रदर्शनस्य" आविष्कारः अपि अस्ति वार्षिकपञ्चाङ्गः मासिकप्रचारकालेषु परिभ्रमितुं आरब्धवान्, यस्य प्रचारः वृत्तपत्रेषु विज्ञापन-अभियानानां माध्यमेन भवति स्म, जनवरी-मासस्य कालः शय्या-वस्त्रेषु, एप्रिल-मासः सूट्-विषये, अगस्त-मासः विद्यालयं प्रति गन्तुं वस्तूनि, दिसम्बर-मासः क्रीडासामग्रीषु च केन्द्रितः आसीत् एषः उपायः सूचीं स्पष्टीकर्तुं, सामूहिक-उत्पादित-वस्तूनाम् प्रवाहस्य प्रबन्धने, ग्राहकानाम् मध्ये तात्कालिकतायाः भावः च सृजति, येन ते नवीनतम-प्रवृत्तिभिः सह तालमेलं स्थापयितुं प्रोत्साहयन्ति द्रुतफैशनस्य प्रारम्भः अपि आसीत् - प्रदर्शन्यां त्वरितरूपेण निर्मिताः उपसाधनाः, प्रशंसकाः, टाई, टोप्याः च दृश्यन्ते स्म ये विंटेज एसोस् इत्यस्मात् उद्धृताः इव दृश्यन्ते स्म


प्रदर्शन्यां प्रदर्शितस्य प्रारम्भिकस्य मेल-आर्डर-सूचीपत्रस्य उदाहरणम् । छायाचित्रणम् : © Les Arts Decoratifs

"किं भण्डारं गत्वा व्यक्तिगतरूपेण शॉपिङ्गं कर्तुं न शक्यते? तत् धनं न व्ययितुं बहानानि नास्ति!" संग्रहालये एकः प्रदर्शनी १९ शताब्द्याः अन्ते प्रारम्भिकसूचीनां कृते समर्पिता अस्ति, येषु छत्रेभ्यः, पादचालनयष्ट्याभ्यः आरभ्य टेनिस-रैकेट्-साइकिल-पर्यन्तं विविध-आधुनिक-उपभोक्तृ-आवश्यकतानां सुन्दराणि चित्राणि सन्ति विशेषतया ज्ञातव्यं यत्, प्रदर्शन्यां ले बोन् मार्चे इत्यस्य तैरणवस्त्रस्य, मेलयुक्तानां टोप्याः च द्विपृष्ठीयविज्ञापनमपि दृश्यते । तदतिरिक्तं, भवन्तः आश्चर्यचकिताः भवेयुः यत् “सदस्यतावाणिज्यम्” इति अमेजनस्य “सदस्यतां रक्षणं च” इत्यस्य प्रारम्भिकं आदर्शं यत् निरन्तरक्रयणं प्रोत्साहयितुं विनिर्मितम् अस्ति, तत् १८५० तमे दशके एव प्रचलति

यद्यपि व्यापारस्य भौतिकवादस्य च एतत् रङ्गिणं प्रदर्शनं मनोरञ्जकं बोधप्रदं च भवति तथापि समग्रः प्रभावः किञ्चित् असहजः भवितुम् अर्हति । अनिरुद्धस्य उपभोक्तृत्वस्य युगस्य आरम्भः आसीत्, यत्र विपणनपद्धतयः परिष्कृताः, विक्रयविधयः परिष्कृताः, अधिकवस्तूनि प्राप्तुं वैश्विकः आकर्षणः च जातः प्रदर्शनस्य एकः खण्डः "बालाः नूतनलक्ष्यविपण्यरूपेण" इति शीर्षकेण प्रत्यक्षतया बालकानां कृते विज्ञापनस्य विक्षोभजनकः इतिहासः अनुसृतः अस्ति । तस्मिन् एव काले भूमिकम्पनस्थलानां उद्भवस्य, शोषणात्मकस्य आपूर्तिशृङ्खलाजालस्य, द्रुतफैशन-फर्निचर-उद्योगानाम् कार्बन-पदचिह्नस्य च विषये प्रस्तुतिः समग्रप्रदर्शने उपयोगी परिवर्तनं स्यात्


भूमिकम्पः

यदि विभागीयभण्डारस्य युगस्य समाप्तिः भवति तर्हि किं वयं तस्य विषये दयां अनुभवामः वा? अथवा एतेन अस्मान् नूतनप्रकारस्य नगरीयसार्वजनिकस्थानस्य कल्पनां कर्तुं प्रेरयति: ये स्थानानि दृश्यमानानि पूर्णतां च ददति, परन्तु अनिवार्यतया उत्पादानाम् उपभोगस्य परितः केन्द्रीकृतानि वा अनुसरणं वा न कुर्वन्ति? यथा सम्पूर्णे यूरोपे अन्तिमेषु वर्षेषु निर्मिताः बृहत्पुस्तकालयाः, तथैव विगतशताब्दीनां बहुकथा-उपभोग-प्रासादाः पठन-विश्राम-अध्ययन-सृष्टि-सञ्चार-स्थानेषु परिणतुं शक्नुवन्ति, आधुनिकनगरानां नूतनानि वासगृहाणि भवितुम् अर्हन्ति वा?

"विभागभण्डारस्य जन्म: फैशन, डिजाइन, खिलौना, विज्ञापन, १८५२-१९२५" इति प्रदर्शनी १३ अक्टोबर् यावत् चलति ।

(अयं लेखः "द गार्जियन" इत्यस्मात् संकलितः अस्ति, लेखकः ओलिवर वेनराइट् कलासमीक्षकः अस्ति)