समाचारं

【eकम्पनी सर्वेक्षण】किं जातम्? उद्योगस्य दिग्गजाः अचानकं तरलतादुविधायां पतन्ति! राज्यस्वामित्वयुक्ताः सम्पत्तिः "बम्बं निष्क्रियं कर्तुं" कार्यवाहीम् कुर्वन्ति ।

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


"मया निजीकरणप्रस्तावः निवृत्तः। वर्तमानविपण्यवातावरणं दृष्ट्वा 21Vianet इत्यस्य सूचीकरणस्य स्थितिः कम्पनीयाः दीर्घकालीनहितैः सह अधिकं सङ्गता अस्ति।संस्थापकस्य अध्यक्षस्य च चेन् शेङ्गस्य घोषणायाः सह। अमेरिकी) निजीकरणस्य परिणामः आधिकारिकतया निश्चिन्तः भवति।


फोटो वाङ्ग जिओवेई इत्यस्य सौजन्येन

21Vianet चीनस्य प्रथमा U.S.-सूचीकृता IDC (Internet Data Center) कम्पनी अस्ति GDS तथा Chindata (यस्याः निजीकरणं कृत्वा सूचीतः विमोचनं कृतम्) सह, विदेशेषु सूचीकृतानां स्वतन्त्रदत्तांशकेन्द्रसञ्चालनसेवानां क्षेत्रे "त्रीणि सुवर्णपुष्पाणि" इति गण्यते . " इति । अस्य निजीकरणप्रस्तावस्य निवृत्तेः अर्थः अस्ति यत् 21Vianet इत्यस्य अग्रिमः सोपानः A -नगरं प्रति प्रत्यागन्तुं वा सूचीकरणार्थं हाङ्गकाङ्गं प्रति प्रत्यागन्तुं वा मूलतः अटत् अस्ति ।

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​एकः संवाददाता बहुभिः स्रोतैः ज्ञातवान् यत् सेन्चुरी इन्टरनेट् इत्यस्य निजीकरणस्य पृष्ठतः चेन् शेङ्गस्य व्यक्तिगतपूञ्जीतरलतायाः विवर्ताः सन्ति वित्तीयबाधायाः "बम्बनिष्कासनस्य" उतार-चढावयोः मध्ये, बहवः सुप्रसिद्धाः विपण्यप्रतिभागिनः सम्बद्धाः सन्ति, येषु टस्होल्डिङ्ग्स्, यस्य विशालऋणानां अनुभवः अभवत्, तथा च शाण्डोङ्ग् राज्यस्वामित्वयुक्तः एसेट्, यः डिजिटल-उद्योगानाम् विकासं कुर्वन् अस्ति

चेन् शेङ्गस्य समीपस्थाः बहवः जनाः सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे पुष्टिं कृतवन्तः यत् तस्य व्यक्तिगतऋणसमस्यायाः समाधानं चरणबद्धरूपेण कृतम् अस्ति, तथा च "मूलभागधारकाणां उद्धारः - निजीकरणस्य घोषणा - व्यक्तिगतकठिनतानां घोषणा - बम्बस्य सफलतया त्रुटिनिवारणम्" इति चक्रं सम्पूर्णम् अस्ति 21Vianet तथा ​​तस्य संस्थापकानाम् ऋणसंकटः विपण्यस्य कृते शिक्षाप्रदः अस्ति - सूचीकृतकम्पनयः इक्विटीबेलआउट्, निजीकरणसञ्चालनम्, मिश्रितस्वामित्वसुधारः इत्यादिषु अनेकपक्षेषु केचन पाठाः प्राप्तुं समर्थाः भवेयुः।

निजीकरणप्रस्तावस्य निवृत्तिः

जुलाईमासस्य मध्यभागे 21Vianet इत्यनेन घोषितं यत् कम्पनीयाः संचालकमण्डलस्य विशेषसमित्याः कृते चेन् शेङ्ग इत्यस्य प्रासंगिकं पत्रं प्राप्तम् अस्ति यतः 21Vianet इत्यस्य संस्थापकः, सह-अध्यक्षः, अन्तरिम-सीईओ च इति नाम्ना चेन् शेङ्गः सर्वेषां प्रस्तावितं अधिग्रहणं न कर्तुं निश्चयं कृतवान् the company in September 2022. इत्यनेन साधारणशेयरस्य प्रारम्भिकं गैर-बाध्यकारी प्रस्तावः जारीकृतः अस्ति तथा च प्रस्तावः तत्क्षणमेव निवृत्तः भविष्यति। अस्य अर्थः अस्ति यत् 21Vianet इत्यस्य प्रायः द्विवर्षीयस्य निजीकरणस्य, सूचीविच्छेदनस्य च परिणामः आधिकारिकतया प्रकाशितः अस्ति ।

21Vianet इत्यनेन उक्तं यत् चेन् शेङ्गस्य संस्थापकस्य प्रस्तावस्य निवृत्तेः दृष्ट्या, तथा च कम्पनीयाः अन्यस्य कस्यापि सम्भाव्यनिजीकरणस्य अथवा तत्सदृशस्य लेनदेनस्य विषये (यस्मिन् Hanergy Investment Group तथा Industrial Bank Co., Ltd. Shanghai Branch इत्यस्मात् प्राप्ताः प्रारम्भिकाः गैर-याचिताः अवांछितप्रस्तावाः अपि सन्ति in April 2022, विशेषसमित्या अस्मिन् समये कस्यापि सम्भाव्यव्यवहारस्य अग्रे मूल्याङ्कनं स्थगयितुं निर्णयः कृतः अस्ति तथा च निदेशकमण्डलेन विशेषसमित्याः विघटनस्य अनुशंसा कृता अस्ति। संचालकमण्डलेन विशेषसमितेः विघटनस्य अनुमोदनं कृतम् ।

सेन्चुरी इन्टरनेट् इत्यस्य वर्तमानस्य निजीकरणस्य कार्यस्य दौरः वर्षद्वयात् पूर्वं आरब्धः । तस्मिन् समये चेन् शेङ्गः 21Vianet इत्यस्य सर्वाणि जारीकृतानि साधारणानि भागानि US$8.2/ADS (American Depository Share) मूल्येन प्राप्तुं योजनां कृतवान्; प्रारम्भिकानुमानेन अस्य निजीकरणस्य व्ययः 21Vianet इति प्रायः १.२ अरब अमेरिकीडॉलर् (प्रायः ८.५ अरब आरएमबी) इति ज्ञायते ।

अमेरिकी-शेयर-बजारे आईडीसी-संस्थायाः "त्रिसुवर्णपुष्पेषु" सेन्चुरी-इण्टरनेट्-इत्येतत् प्राचीनतमम् अस्ति । कम्प्यूटिंगशक्तिः पृष्ठपोषणरूपेण "कम्प्यूटर रूम" इति सामान्यं नाम अस्ति तथा च "दत्तांशकेन्द्रस्य" अवधारणा व्यापारप्रतिरूपं च 21Vianet इत्यस्मात् उत्पन्नम् । ततः परं चीनस्य IDC बाजारे एकमात्रं प्रमुखं IDC कम्पनीरूपेण विकसितम् अस्ति यत् "अति-बृहत्-परिमाणस्य अनुकूलन + नवीन-पीढीयाः खुदरा" इत्यस्य द्वय-इञ्जिनैः सह युगपत् विकसितं भवति कम्पनीयाः शेयरमूल्यं २०२१ तमे वर्षे प्रतिशेयरं ४४ डॉलरस्य शिखरं प्राप्तवान् ।

परन्तु तस्मिन् समये चीनीय-अवधारणा-स्टॉकस्य विक्रय-तरङ्गस्य सम्मुखे उद्योगस्य योग्यता, मौलिकता च मार्केट्-पुनर्मूल्यांकनं परिवर्तयितुं न शक्तवन्तः जीडीएस तथा किन्हुआई डाटा इत्येतयोः तुलने 21Vianet इत्यस्य मूल्याङ्कनं गौणबाजारपुञ्जेन न्यूनं दत्तम् आसीत् एतत् चेन् शेङ्ग इत्यनेन निजीकरणस्य उत्तमः समयः इति मन्यते स्म । चेन् शेङ्गस्य समीपस्थः व्यक्तिः सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् चेन् शेङ्गस्य तदानीन्तनः निर्णयः आसीत् यत् उच्चवैश्विक-अनिश्चिततायाः वातावरणे एकदा निजीकरणं सम्पन्नं जातं चेत्, एतत् कम्पनीं अल्पकालीनलाभात् “मुक्तं” कर्तुं साहाय्यं करिष्यति इति -प्रेरितं व्यापारचक्रं च तस्य परिवर्तने सहायतां कुर्वन्ति।

निजीकरणस्य कार्यान्वयनस्य प्रवर्धनार्थं 21Vianet इत्यनेन संस्थापकस्य मूल्याङ्कनात् प्राप्तानां सुझावानां अन्यसंभाव्यरणनीतिकविकल्पानां च मूल्याङ्कनार्थं त्रयाणां स्वतन्त्रनिर्देशकानां कृते विशेषसमितिः अपि स्थापिता अस्ति वर्षद्वयानन्तरं विशेषसमितिः औपचारिकरूपेण विघटितः ।

बीजिंग-नगरस्य एकः निवेश-बैङ्करः सिक्योरिटीज-टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् सेन्चुरी-इण्टरनेट्-इत्यस्य निजीकरणस्य एकं लक्ष्यं हाङ्गकाङ्ग-देशं प्रति प्रत्यागन्तुं वा ए-शेयर-विपण्ये सूचीकृतं भवितुं वा अस्ति "पूर्वं घरेलु ए-शेयर अथवा हाङ्गकाङ्ग-स्टॉकेषु समानकम्पनीनां मूल्य-उपार्जन-अनुपातः अमेरिकी-शेयर-बजारस्य अपेक्षया बहु अधिकः आसीत्, ते च अधिकं सक्रियः आसीत् । अतः चीनीय-अवधारणा-समूहाः निजीकरणं कर्तुं प्रेरिताः आसन् तथा गौणसूचीः अवश्यं, एकस्मिन् समये द्वयोः वा अधिकयोः आदानप्रदानयोः सूचीकरणमपि सम्भवति।”

यदि एतत् निजीकरणं न सम्भवति तर्हि तस्य कम्पनीयां किं प्रभावः भविष्यति? सिक्योरिटीज टाइम्स् इत्यस्य संवाददातारं साक्षात्कारे सेन्चुरी इन्टरनेट् ग्रुप् इत्यस्य मुख्यवित्तीयपदाधिकारी वाङ्ग कियु इत्यस्य मतं यत् निजीकरणं व्यवस्थितपरियोजना अस्ति तथा च गौणप्रतिभूतिकरणं एकः विषयः अस्ति यस्य विषये विचारः करणीयः अस्ति। "कम्पनीयाः वर्तमानवित्तीयप्रदर्शनम् यथा ऋणसूचकाः नकदप्रवाहः च अतीव उत्तमः अस्ति, परन्तु निजीकरणस्य अनन्तरं द्वितीयं IPO कथं कर्तुं शक्नोति? अस्माकं निर्णयात् VIE संरचनायुक्तानां कम्पनीनां कृते ए-शेयरसूची अत्यन्तं अनिश्चिता अस्ति; हाङ्गकाङ्ग-देशे सूचीकरणम् विगतवर्षद्वये अस्माभिः सम्मुखीकृताः तरलतायाः समस्याः अपि तुल्यकालिकरूपेण स्पष्टाः अभवन्” इति ।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासपर्यन्तं २१वियानेट्-संस्थायाः नकद-नगद-समतुल्यः २.२ अरब-युआन्-अधिकः अभवत्, येन बहुवर्षीयं उच्चतमं स्तरं निर्धारितम्

वाङ्ग कियु इत्यस्य मतेन सूचीकरणस्य स्थितिं निर्वाहयितुम् निजीकरणं च सन्तुलनं कृत्वा पूर्वं सेन्चुरी इन्टरनेट् इत्यस्य विकासाय अधिकं सार्थकं भवति "एकतः सूचीकृतपदवीं धारयितुं पूंजीविपण्ये धनसङ्ग्रहस्य क्षमता भवति इति अर्थः, प्रतिभानां आकर्षणार्थं इक्विटीप्रोत्साहनानाम् अन्येषां उपायानां च कार्यान्वयनार्थम् अपि अनुकूलम् अस्ति; तदतिरिक्तं, एतस्य आशीर्वादः अपि अन्तर्भवति listed status to the company’s brand, influence and attention in business development यदि ए-शेयर अथवा हाङ्गकाङ्ग स्टॉक सूचीकरणस्य अधिकनिश्चितायाः अपेक्षायाः सह, तथा च अमेरिकी-स्टॉकस्य मूल्याङ्कनं अद्यापि असन्तोषजनकं भविष्यति, तर्हि 21Vianet कृते अधिकं तर्कसंगतं विकल्पं भविष्यति निजीकरणस्य आरम्भं कर्तुं " ।

बेलआउट् तः "स्वयं जालम्" यावत् ।

संवाददातारः बहुविधस्रोताभ्यां ज्ञातवन्तः यत् शताब्द्याः अन्तर्जालस्य निजीकरणस्य असफलतायाः पृष्ठे समानान्तरः गुप्तसूत्रः अस्ति - चेन् शेङ्गः एकदा तरलतादुविधायां पतितः यत् "सिंघुआ-सम्बद्धस्य" टस्होल्डिङ्ग्स्-संस्थायाः विस्फोटेन सह सम्बद्धम् आसीत्

२०१६ तमे वर्षात् पूर्वं चेन् शेङ्गः "लेई जुन् परिवारः" (किङ्ग्सॉफ्ट्, शाओमी इत्यादयः प्रमुखाः भागधारकाः च) अद्यापि सेन्चुरी इन्टरनेट् इत्यस्य सहनियन्त्रणं कुर्वन्तौ भागधारकौ आस्ताम् । एकदा टस्होल्डिङ्ग्स् इत्यस्य मताधिकारस्य अनुपातः ५० % अधिकः आसीत् । परन्तु २०२० तमे वर्षात् टस्होल्डिङ्ग्स्-संस्थायाः वित्तपोषणस्य विशालः अन्तरः अभवत्, तस्य ऋण-परिशोध-क्षमता न्यूनीभूता, अन्ततः ऋण-निर्वाहस्य च सामना अभवत्

२०२१ तमे वर्षे टस्होल्डिङ्ग्स् इत्यनेन कुलम् ९५० मिलियन अमेरिकीडॉलर्-रूप्यकाणां द्वयोः बन्धकयोः व्याजं दातुं असफलता अभवत्, येन तदनन्तरं वर्षे टस्होल्डिङ्ग्स् इत्यनेन पुनः स्वस्य अमेरिकी-डॉलर्-बण्ड्-मध्ये डिफॉल्ट्-रूप्यकाणां घोषणा कृता

टस्होल्डिङ्ग्स् इत्यस्य समीपस्थः कश्चन पत्रकारैः अवदत् यत् तस्मिन् समये २१वियानेट् इत्यनेन टस्होल्डिङ्ग्स् इति संस्थां प्रवर्तयितवती यस्य पृष्ठभूमिः राज्यस्वामित्वयुक्तानां उद्यमानाम् विश्वविद्यालयानाञ्च अस्ति, यत् व्यावसायिकविकासस्य अधिकं समेकनं कर्तुं तथा च डिजिटल अर्थव्यवस्थायाः अवसरानां स्वागतं कर्तुं समर्थनं समर्थनं च भवति। पश्चात् स्वस्य परिचालनसंकटस्य कारणात् टस्होल्डिङ्ग्स्-संस्था २१वियानेट्-इत्यस्य नियन्त्रणं कृत्वा द्वौ वा त्रयः वा वर्षाणि यावत् परिसमापनं कर्तुं व्यवस्थितवान् ।

समयरेखायाः अनुसारं टसहोल्डिङ्ग्स् विस्फोटात् पूर्वं पश्चात् च 21Vianet इत्यनेन टसहोल्डिङ्ग्स् इत्यस्मात् कम्पनीयाः 48.63 मिलियनं क्लास् बी साधारणं भागं पुनः क्रयणस्य घोषणा कृता कुलपुनर्क्रयणविचारः प्रायः 260 मिलियन अमेरिकी डॉलरः आसीत्, पुनर्क्रयणमूल्यं च प्रति साधारणं भागं प्रायः 5.346 अमेरिकीडॉलर् आसीत् , अथवा प्रति एडीएस $32.076। पुनर्क्रयणस्य समाप्तेः अनन्तरं 21Vianet इत्यस्मिन् TusHoldings इत्यस्य मतदानस्य अधिकारः 5% तः न्यूनः अभवत् । समाचारानुसारं 21Vianet इत्यस्मिन् अधिकांशं भागं परिसमाप्तं कृत्वा अपि TusHoldings इत्यस्य वित्तपोषणस्य अन्तरस्य सामना अभवत्, यत् अन्ततः तस्य डिफॉल्ट् इत्यस्य कारणम् अभवत्

संस्थापकत्वेन चेन् शेङ्गः जमानतम् अचलत्, स्वस्य व्यक्तिगतसहायकसंस्थायाः धारितानां २१वियानेट्-शेयराणां प्रतिज्ञारूपेण उपयोगं कृत्वा, सर्वेषां ऋणानां उपयोगः टस्होल्डिङ्ग्स्-संस्थायाः धारितानां २१वियानेट्-भागानाम् अधिग्रहणाय कृतः

चेन् शेङ्गस्य समीपस्थजनानाम् अनुसारं तस्मिन् समये चेन् शेङ्गः तस्य पूर्णस्वामित्वयुक्ताः सहायककम्पनयः च एरेस् कैपिटलव्यवस्थायाः अन्तः निवेशसंस्थायाः बोल्ड् एली (केमैन्) लिमिटेड् इत्यनेन सह कुलराशिं ५०.२५ मिलियन अमेरिकीडॉलर् इत्येव ऋणसम्झौते हस्ताक्षरं कृतवन्तः एकवर्षस्य ऋणकालः, तथा च सशर्तविस्तारखण्डः सम्झौते स्पष्टतया सम्मतः अस्ति ।

यथा चेन् शेङ्गः कम्पनीं जमानतरूपेण किमर्थं पदाभिमुखीभवति इति कारणं वाङ्ग कियुः पत्रकारैः अवदत् यत् एकतः चेन् शेङ्गस्य दीर्घकालीनवादस्य, विश्वासस्य, कम्पनीयाः विकासस्य उत्तरदायित्वस्य च आधारेण अस्ति यतो हि चेन् शेङ्गः टस्-होल्डिङ्ग्स् च “सिंघुआ” पृष्ठभूमियुक्तौ उद्यमिनौ आस्ताम् । "तस्मिन् समये चेन् शेङ्गः टस्होल्डिङ्ग्स् इत्यस्य साहाय्यार्थं सर्वोत्तमं कर्तुं चयनं कृतवान् । तदनन्तरं न्याय्यं चेत् सः व्यक्तिगतऋणानां उपयोगं कृत्वा शेयर्-अधिग्रहणं कृतवान्, येन अन्ततः कम्पनीयाः शासनसंरचना स्थिरीकृता, मार्केट्-विश्वासः च वर्धितः

तथापि एषः राहतप्रयासः सुचारुतया अभवत् । २०२१ तः पूंजीबाजारः फेडरल् रिजर्वस्य कठोरता, वैश्विक आर्थिकमन्दी, चीन-अमेरिका-देशयोः मध्ये लेखापरीक्षा-नियामक-अशान्तिः इत्यादिभिः विविधैः कारकैः प्रभावितम् अस्ति सेन्चुरी इन्टरनेट् इत्यस्य विपण्यमूल्यं सम्पूर्णं २०२१ तमस्य वर्षस्य कृते ७०% न्यूनीकृतम् ।

एतेन प्रत्यक्षतया चेन् शेङ्गस्य इक्विटी प्रतिज्ञासंकटः उत्पन्नः । २०२३ तमस्य वर्षस्य फेब्रुवरीमासे यदा प्रतिज्ञापत्रं ऋणस्य मूलधनं व्याजं च आच्छादयितुं न शक्नोति तदा ऋणदाता अवदत् यत् सः प्रतिज्ञापत्रस्य निपटानस्य अधिकारस्य प्रयोगं करिष्यति तथा च मुक्तविपण्ये अथवा निजीस्थापनव्यवहारेषु प्रतिज्ञापत्रस्य विक्रयं करिष्यति इति एतेन शीघ्रमेव श्रृङ्खलाप्रतिक्रिया आरब्धा, यस्मिन् एकः 21Vianet इत्यस्य शेयरमूल्ये अधिकं न्यूनता आसीत् । विशेषतः चेन् शेङ्गस्य कृते, यस्य इक्विटी-प्रतिज्ञानां उच्चः अनुपातः अस्ति, सः अधिकं बेलआउट्-तः "स्वयं फसितम्" इति गमनम् इव अस्ति ।

"यदा स्टॉकमूल्यं अधिकं आसीत् तदा इक्विटी प्रतिज्ञा-उत्तोलन-अनुपातः अल्पः आसीत्; परन्तु सेन्चुरी इन्टरनेट्-समूहस्य स्टॉक-मूल्ये तीव्ररूपेण न्यूनतायाः अनन्तरं पूर्वोक्तः बीजिंग-निवेश-बैङ्करः अवदत्

चेन् शेङ्गः इक्विटी प्रतिज्ञां किमर्थं प्राधान्यं ददाति ? वाङ्ग कियुः अवदत् यत्, "स्वव्यापारं प्रसारयन्तः बहवः निजी उद्यमिनः विपरीतम्, चेन् शेङ्गमहोदयः बहुवर्षेभ्यः डाटा सेण्टरव्यापारे ध्यानं दत्तवान् अस्ति। तस्य मूलसम्पत्तौ 21Vianet इत्यस्य इक्विटीं विहाय अन्यः कोऽपि सम्पत्तिः नास्ति। ऋणग्रहणस्य दृष्ट्या सः केवलं कर्तुं शक्नोति प्रतिज्ञा 21Vianet इत्यस्य इक्विटी यथा यथा स्टॉकस्य मूल्यं पतति स्म तथा तथा वयं केवलं प्रतिज्ञां पुनः पूरयितुं शक्नुमः परन्तु अन्ते पुनः पूरिताः प्रतिज्ञाताः स्टॉकाः पर्याप्ताः न आसन्, चेन् शेङ्गः व्यक्तिगतरूपेण दशकोटिः ऋणं डॉलरं यावत् अस्ति।"


चेन् शेङ्ग (चित्रं वाङ्ग जिओवेइ इत्यनेन प्रदत्तम्)

श्वेत शूरवीर "बम्ब निष्क्रिय"।

वर्षद्वयानन्तरं चेन् शेङ्गस्य तरलतायाः दुविधा परिवर्तिता ।

अस्मिन् वर्षे जुलैमासस्य ८ दिनाङ्के २१वियानेट् इत्यनेन चेन् शेङ्ग इत्यस्मै बोल्ड् एली (केमैन्) लिमिटेड् इत्यनेन प्रदत्तस्य मार्जिन ऋणस्य पुनर्वित्तप्रगतेः घोषणा कृता । घोषणायाः अनुसारं चेन् शेङ्गः २०२१ तमस्य वर्षस्य अगस्तमासस्य समीपे ऋणं प्राप्तवान् यत् तस्मिन् समये अन्यस्मात् महत्त्वपूर्णेन भागधारकात् १७.१४ मिलियनतः अधिकानि क वर्गस्य साधारणभागाः क्रेतुं शक्नुवन्ति स्म


फोटो वाङ्ग जिओवेई इत्यस्य सौजन्येन

पूर्वोक्तैः अन्तःस्थैः प्रदत्तानां सुरागाणां अनुसारं "अन्यः महत्त्वपूर्णः भागधारकः" इति टस्होल्डिङ्ग्स् इति निर्दिशति ।

पूर्वोक्तघोषणानुसारं, चेन् शेङ्ग इत्यनेन ८ जुलाई २०२४ दिनाङ्के दाखिलस्य एसईसी अनुसूची १३डी संशोधनसङ्ख्या ८ इत्यस्य सन्दर्भेण चेन् शेङ्गः तस्य विभिन्नाः पूर्णस्वामित्वयुक्ताः संस्थाः च ऋणदातृरूपेण बोल्ड् एली ऋणस्य अन्तर्गतं स्वसर्वदायित्वस्य निपटनं कृतवन्तः अस्य निपटनस्य निधिः चेन् शेङ्गस्य विद्यमानस्य नगदभण्डारस्य, मैत्रीपूर्णसंस्थानां ऋणस्य च कृते आगच्छति ।

बोल्ड एली ऋणस्य निपटनस्य कारणात् १३डी संशोधने प्रकटितप्रतिबद्धतापत्रानुसारं बोल्ड एली ऋणस्य सर्वाणि जमानतपत्राणि मुक्ताः सन्ति, चेन् शेङ्गः च सेन्चुरी इत्यस्य प्रायः ३३.६३ मिलियनं एवर्गस्य साधारणभागानाम् लाभप्रदस्वामित्वं पुनः स्थापितवान् अन्तर्जालम्।

अस्मिन् विषये संवाददाता वाङ्ग किय्यु इत्यस्मै अधिकानि सुरागाणि पृष्टवान् । सः संवाददातृभ्यः प्रतिक्रियाम् अददात् यत्, "चेन् शेङ्गः चीनस्य IDC उद्योगस्य संस्थापकः अस्ति तथा च एकः निरपेक्षः दीर्घकालीनः प्रयत्नः अस्ति। सः केवलं एकस्मिन् विषये एव केन्द्रितः अस्ति यत् त्रिंशत् वर्षाणि यावत् आँकडा-केन्द्राणि। सः आँकडा-केन्द्र-उद्योगस्य त्रीणि चक्राणि भ्रमितवान्" इति तथा चीनस्य IDC उद्योगस्य विकासस्य नेतृत्वं कुर्वन् अस्ति तथा च सः मूलतः वर्षभरि उद्घाटितः अस्ति, येन निवेशकाः प्रत्येकं कष्टानि वा संकटाः वा सम्मुखीभवन्ति तदा तस्य सहायार्थं सदैव "श्वेतशूरवीरः" भवति

चेन् शेङ्गस्य व्यक्तिगतऋणसमस्यायाः चरणबद्धनिराकरणं सेन्चुरी इन्टरनेट् इत्यस्य स्टॉकमूल्ये विक्रयदबावं न्यूनीकर्तुं साहाय्यं करिष्यति। वांग कियुः परिचयं दत्तवान् यत् चेन् शेङ्गः एरेस् कैपिटलस्य प्रति स्वस्य व्यक्तिगतं ऋणं परिशोधितवान् तथा च ऋणदातृणां प्रतिज्ञापत्रस्य निपटानस्य अन्तर्गतं यत् ऋणं आसीत् तस्य स्थाने मित्रवतः निवेशसंस्थायाः त्रिवर्षीयं नोटं कृतवान् प्रतिस्थापनस्य अनन्तरं राशिः अपि महत्त्वपूर्णतया आसीत् reduced, and the friendly निवेशसंस्थायाः चेन् शेङ्गस्य स्टॉकधारणानि इक्विटीस्थानांतरणात् साधारणइक्विटीबन्धकं प्रति परिवर्तितवती, तथा च चेन् शेङ्गस्य स्टॉकधारणानि प्रत्यागतवती, यत् विक्रयदबावस्य मुक्तीकरणस्य बराबरम् अस्ति।

चेन् शेङ्गस्य तरलतादुविधायाः सेन्चुरी इन्टरनेट् इत्यस्य अटन्तस्य निजीकरणस्य च मध्ये किं सम्बन्धः अस्ति?

वाङ्ग कियुः एतत् अङ्गीकृतवान् । "अमेरिकन-समूहानां निजीकरण-सञ्चालनं दृष्ट्वा तेषु अधिकांशेषु बृहत्-सङ्घस्य समर्थनस्य आवश्यकता भवति । एषा प्रक्रिया प्रायः कार्यप्रदर्शन-दावैः सह भवति । निजीकरण-मार्गस्य विदां करणेन वाण्डा-व्यापार-प्रबन्धन- इत्यादिभिः निजीकरण-प्रकरणैः सह सम्बद्धाः उद्यमशीलता-जोखिमाः अपि परिहृताः भवन्ति परन्तु अद्यापि वयं मन्यामहे यत् कम्पनीयाः शेयरमूल्यं महत्त्वपूर्णतया न्यूनीकृतम् अस्ति चेन् शेङ्गस्य व्यक्तिगतऋणसमस्यायाः समाधानेन, कम्पनीयाः कार्यप्रदर्शने भविष्यत्सुधारेन च कम्पनीयाः भविष्यस्य कार्यप्रदर्शने अस्माकं महत् विश्वासः अस्ति।”.

बेलआउट् तः "स्वयं जालम्" यावत् सफलबम्बनिष्कासनपर्यन्तं रोलरकोस्टरस्य सवारी इव अनुभूयते ।

चेन् शेङ्गस्य समीपस्थः पूर्वोक्तः व्यक्तिः संवाददातृभ्यः प्रकटितवान् यत् पश्चात् कश्चन चेन् शेङ्गं पृष्टवान् यत् "यदि भवान् जानाति स्म यत् 21Vianet इत्यस्य शेयरमूल्यं प्रतिशेयरं प्रायः US$2 यावत् पतति यदा भवान् TusHoldings इत्यस्य भागधारकं स्वीकृतवान् तर्हि भवान् किं निर्णयं कृतवान् स्यात्? चेन् शेङ्गः उत्तरितवान् ।

भिन्नः प्रकारः मिश्रितः सुधारः

यत् अपरिवर्तितं तत् अस्ति यत् 21Vianet अमेरिकी-शेयर-विपण्ये एव तिष्ठति यत् परिवर्तनं जातं यत् तया राज्यस्वामित्वस्य उद्यमस्य DNA योजितम् अस्ति;

२०२३ तमे वर्षे सेको होल्डिङ्ग्स् (००४१२.एचके) इत्यस्य सहायककम्पनी, या हाङ्गकाङ्ग-शेयर-बजारे सूचीबद्धा अस्ति, २१वियानेट्-सहितं कुलम् २९९ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां इक्विटी-निवेश-सम्झौते हस्ताक्षरं कृतवती, सा संस्थागत-निवेशस्य बृहत्तमः भागधारकः रणनीतिक-निवेशकः च अभवत् of 21Vianet. शांगाओ होल्डिङ्ग्स् शाण्डोङ्ग हाई-स्पीड् ग्रुप् इत्यस्य महत्त्वपूर्णः विदेशीयनिवेशः वित्तपोषणं च उदयमानः उद्योगः होल्डिङ्ग् मञ्चः अस्ति, यदा तु २१वियानेट् मिश्रित-स्वामित्व-उद्यमरूपेण परिणतः अस्ति

ज्ञातव्यं यत् २०२२ तमे वर्षे सेको होल्डिङ्ग्स् इत्यनेन "समेकितनिवेशः" इति प्रतिरूपं स्वीकृत्य बीजिंग इन्टरप्राइजेज् स्वच्छ ऊर्जां नियन्त्रयितुं कतिपयैः अरब युआन् इत्यनेन स्वपूञ्जी वर्धिता 21Vianet इत्यस्मिन् निवेशस्य विषये यद्यपि एषः रणनीतिकनिवेशकः अपि अस्ति तथा च तस्य भागधारकता कम्पनीयाः कुलशेयरपुञ्जस्य प्रायः ४२% भागं भवति तथापि एतत् एकीकृतं नास्ति

21Vianet इत्यस्य महत्त्वपूर्णग्राहकानाम् अन्तर्गतं अन्तर्जालविशालकायः प्रमुखाः सार्वजनिकमेघकम्पनयः च सन्ति, ये सर्वे निजीकम्पनयः सन्ति । "यदि 21Vianet पूर्णतया राज्यस्वामित्वयुक्ता सम्पत्तिः भवति तर्हि एतेषां ग्राहकानाम् प्रति स्वस्य लचीलसेवाक्षमतां द्रुतप्रतिक्रियाक्षमतां च नष्टुं शक्नोति, तथा च स्वस्य विपण्यप्रतिस्पर्धां नष्टं कर्तुं शक्नोति। सम्प्रति राज्यस्वामित्वस्य महत्त्वपूर्णतया रणनीतिकभागधारकत्वेन वयं निर्वाहयितुं शक्नुमः the flexibility of a private enterprise, अस्य प्रबन्धने वित्तपोषणे च राज्यस्वामित्वस्य लाभाः अपि भवितुमर्हन्ति अहं मन्ये वर्तमानस्थितिः सर्वोत्तमा अस्ति, तथा च एषा अपि सर्वोत्तमा राज्या अस्ति या मिश्रितस्वामित्वस्य भवितुमर्हति। वाङ्ग कियुः संवाददातृभ्यः विश्लेषणं कृतवान् ।

"लचीलतायाः" एकः तर्कः अस्ति यत् सेको होल्डिङ्ग्स् इत्यस्य २१ वियानेट् इत्यस्य आय-अधिकारस्य कुलम् ४२.१% (मतदान-अधिकारस्य ३५.७%) भागः अस्ति, येषु २५% मतदान-अधिकारः चेन् शेङ्ग् इत्यनेन सह समन्विते कार्य-सम्झौते हस्ताक्षरं कृतवान् अस्ति मिश्रस्वामित्वसुधारप्रकरणेषु एतत् अपूर्वम् अस्ति । एकतः एतत् शाङ्गाओ-तन्त्रस्य लचीलतायाः आधारेण भवति, अपरतः च परस्परं पूर्णविश्वासस्य आधारेण वाङ्ग-कियुः पत्रकारैः सह उक्तवान् ।

अस्मिन् विषये पूर्वोक्तः बीजिंग-निवेशबैङ्करः मन्यते यत् "राज्यस्वामित्वयुक्तानां उद्यमानाम् जीनानि सशक्तं कर्तुं शक्यन्ते, एकीकरणं विना च अधिकं लचीलता भविष्यति। एतेन अस्य विलयस्य अर्थः भवति यत् राज्यस्वामित्वयुक्ताः सम्पत्तिः निजीपुञ्जस्य सेवां कुर्वन्ति। तथा च राज्यं कथं कर्तुं शक्नोति -स्वामित्वयुक्ताः उद्यमाः समेकनं विना कार्यं कुर्वन्ति?" निजी उद्यमानाम् सशक्तिकरणं भविष्ये अद्यापि अन्वेष्टव्यम् अस्ति।”

सेको होल्डिङ्ग्स् इत्यस्य सामरिकनिवेशः २१वियानेट् इत्यस्य कृते अतीव महत्त्वपूर्णः अस्ति । सेको होल्डिङ्ग्स् इत्यस्मात् प्रायः ३० कोटि अमेरिकीडॉलर् निवेशेन २१वियानेट् इत्यनेन कम्पनीयाः परिवर्तनीयबाण्ड्स् इत्यस्य ६० कोटि अमेरिकीडॉलर् इत्यस्य पूर्णं भुगतानं सम्पन्नम् । चेन् शेङ्गस्य ऋणसमस्यायाः समाधानस्य अतिरिक्तं सेन्चुरी इन्टरनेट् स्तरस्य अन्यत् "बम्बनिष्कासनपरियोजना" अस्ति ।

व्यापकाः परिवर्तनाः अपि भवन्ति । "राज्यस्वामित्वयुक्तानां सम्पत्तिनां समर्थनेन सेन्चुरी इन्टरनेट् इत्यस्य व्यापकवित्तपोषणव्ययस्य महती उन्नतिः अभवत्।"

तरलताप्रबन्धनम् अपि अधिकं योजनाकृतं जातम् अस्ति । "अस्माभिः पूर्वं विश्वासः आसीत् यत् पारम्परिकार्थे प्रायः अर्धवर्षपूर्वं बन्धकं निर्गन्तुं पर्याप्तं भवति, परन्तु वयं पूंजीविपण्ये परिवर्तनं न गृहीतवन्तः। अधुना मया वित्तीयदलं रोलिंग् पूंजीयोजनां कर्तुं पृष्टम् आगामिषु वर्षत्रयेषु सम्भाव्यपरिवर्तनं पश्यन्तु।" वाङ्ग कियु व्यक्तं करोति।

गहनतरः परिवर्तनः औद्योगिकसहकारे एव निहितः अस्ति । सेको होल्डिङ्ग्स् इत्यस्य दीर्घकालीनः औद्योगिकविन्यासः अस्ति तथा च नूतन ऊर्जायाः नूतनानां आधारभूतसंरचनानां च परिवर्तनं कुर्वन् अस्ति, अपितु एतस्य न केवलं पर्याप्तं विद्युत् आपूर्तिः अस्ति, अपितु ए.आइ यत्र 21Vianet स्थितम् अस्ति, तथा च 21Vianet इत्यस्य सम्पत्तिः देयता च सारणीमरम्मतस्य महत् महत्त्वम् अस्ति। विशेषतः न्यूनकार्बन-कुशल-स्वच्छ-ऊर्जा-प्रणालीनां विकासं संयुक्तरूपेण प्रवर्धयितुं सङ्गणक-एकीकरणस्य सहकारि-प्रतिस्पर्धां वर्धयितुं च दृष्ट्या विपण्यस्य कृते नूतनं कल्पना-स्थानं उद्घाटितम् अस्ति

सहकार्यं धारितवान् अस्ति। अस्मिन् वर्षे मार्चमासे उलाङ्काब्-नगरेण सेन्चुरी-इण्टरनेट्-सेको-होल्डिङ्ग्स्-समूहेन सह सामरिक-सहकार्य-सम्झौते हस्ताक्षरं कृतम्, यत्र उलाङ्काब्-नगरे "स्रोतः, संजाल-भारः, भण्डारणं च" एकीकृत्य हरित-जी-वाट्-एआईडीसी-सुपर-इंटेलिजेण्ट्-कम्प्यूटिङ्ग्-प्रमुख-आधारस्य निर्माणस्य योजना अस्ति

"साधारणसर्वरः बुद्धिमान् कम्प्यूटिंगकेन्द्रेषु विकसितः अस्ति। 'पूर्वीयदत्तांशस्य पश्चिमकम्प्यूटिङ्गस्य च' अष्टसु नोड्षु अन्यतमः इति नाम्ना उलाङ्काबः अत्यन्तं स्थिरं न्यूनमूल्येन विद्युत् आपूर्तिं प्राप्तुं शक्नोति। तत्सहकालं बीजिंग-नगरेण सह निकटतया सम्बद्धम् अस्ति, the most mainstream position of the large-scale model it’s only over an hour away by high-speed rail, अतः कम्प्यूटिंग् शक्तिविन्यासस्य दृष्ट्या अस्य द्वौ लाभौ स्तः” इति वाङ्ग कियुः पत्रकारैः सह अवदत्


सम्पादकः पेङ्ग बो

प्रूफरीडिंग : गाओ युआन