समाचारं

३८ सेकेण्ड् यावत् यावत् कालस्य "Give My Mother a Nose" इति चलच्चित्रस्य ५ दिवसेषु दशलाखं दृश्यं कथं प्राप्तम्?

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |.ली किन्यू संपादक |

अधुना चीनदेशस्य सङ्गीतक्षेत्रं "नासिकायुक्ता माता" इत्यनेन पुनः सजीवं कृतम् अस्ति ।

अन्तर्जालस्य प्रसिद्धः किन् ज़िन्युः नासिकाशल्यक्रियायां असफलः अभवत्, तस्याः अधिकारस्य रक्षणार्थं च तया सह संवादं कृतवान् परन्तु तस्याः अधिकारस्य रक्षणार्थं अद्वितीयः मार्गः चयनं कर्तुं अन्यः विकल्पः नासीत् - ३८ सेकेण्ड् यावत् यावत् यावत् कालस्य गीतस्य रचना "Give My Mom a Nose" इति ", यत् न केवलं इदं Douyin मनोरञ्जनसूचौ शीर्ष 1 मध्ये दृश्यते तथा च स्ट्रीमिंग मीडिया मञ्चे पुनः फीड कृतम् अस्ति। अस्य QQ Music तथा NetEase Cloud Music इत्यत्र उत्तमः प्लेबैक डाटा अस्ति।


विशालस्य ध्यानस्य अधीनं FaGe इत्यस्य अधिकाररक्षणं सफलम् अभवत् । २८ जुलै दिनाङ्के किन् ज़िन्युः एकं भिडियो प्रकाशितवान् यत् कतिपयान् मासान् यावत् निरन्तरं अधिकारसंरक्षणं कृत्वा सः न्याय्यं परिणामं प्राप्तुं प्रवृत्तः अस्ति। एषः विषयः स्वस्य वशतः परः इति अपि उक्तवान्, सर्वेभ्यः अपि तस्य उपहासं त्यक्तुं आह्वयत् ।

परन्तु गीतं गलत् व्यक्तिस्य विषये अस्ति यत् "Give My Mom a Nose" इति गीतं सर्वत्र अन्तर्जालस्य मध्ये किमर्थम् एतादृशं हिट् अभवत्? जनान् हसयित्वा किमन्यत् विपण्यां आनेतुं शक्नोति ?

मेम हास्यं, गीतं कुरूपम् अस्ति

सप्ताहपूर्वतः एव विषयाः आरब्धाः भवेयुः। १९ जुलै दिनाङ्के किन् ज़िन्यु इत्यस्य डौयिन् खातेन एकं भिडियो स्थापितं यस्मिन् सः "ओउया मेडिकल ब्यूटी" इति भण्डारस्य सम्मुखे स्थित्वा अतिशयोक्तिपूर्णस्वरेण स्वस्य प्लास्टिकसर्जरी-अनुभवस्य विषये कथयति स्म २४ जुलै दिनाङ्के किन् ज़िन्यु इत्यस्य डौयिन् खातेन “Xinyu (Gargamel Version)” इत्यनेन तस्याः अधिकारस्य रक्षणार्थं “Give My Mom a Nose” इति गीतं प्रकाशितम् ।


अस्य गीतस्य रागः सरलः मस्तिष्कप्रक्षालकः च अस्ति । तथापि संचारप्रभावः अतीव उत्तमः अस्ति QQ Music इत्यत्र एकस्मिन् समये 6,000 तः अधिकाः जनाः एतत् शृण्वन्ति केवलं 5 दिवसेषु अस्य दशसहस्राणि संग्रहाः सन्ति।


यथा यथा क्रमेण एषा घटना प्रकटिता, तथैव एतत् कार्यखण्डं सङ्गीतमञ्चेषु अनेके व्युत्पन्नसंस्करणं जनयति स्म, यथा "Give My Mother a Nose" (किं घटितं संस्करणं), "Give My Mother a Nose" (rap version), " "If you don 't return it to your mother, you'll have a nose" (hospital response version), इत्यादि, तत्र यातायातजननम् "response song" अपि अस्ति "यदि त्वं मातुः नासिकां न प्रत्यागच्छति (किं दोषम्)" इति। , उच्छ्रितसूचौ द्वितीयस्थानं प्राप्तवान् ।

एतेषु अधिकांशगीतानि "लारगीतानां" पारम्परिकनिर्माणप्रतिरूपस्य अनुसरणं कुर्वन्ति तथा च सुरीलाप्रकाशानां भावनात्मकगतिशीलतायाः च अभावः भवति केवलं "नाकस्य रक्तस्रावयुक्तानि बन्स" खादनेन यातायातस्य प्राप्तिः स्पष्टा भवति यदि भवन्तः तत् अधिकं शृण्वन्ति तर्हि भवन्तः सर्वदा इव अनुभूयन्ते you are from the 21st century जालवातावरणस्य त्वरितवातावरणम्।


यथा यथा कार्यस्य लोकप्रियता उच्छ्रितवती तथा तथा किन् ज़िन्युः स्वस्य इशारानृत्यम् अपि निर्मितवान्, यत् अनेकेषां नृत्यसमाजानाम् व्यक्तिनां च "मम मातरं नासिकां ददातु" इति जादुई परिवर्तनं कर्तुं प्रेरितवान् किं च अधिकं आक्रोशजनकं यत् केचन मूर्तिप्रशंसकाः अपि अस्मिन् कार्यकर्ता-आन्दोलने सम्मिलिताः सन्ति ये कम्पनीयाः असफलप्लास्टिक-शल्यक्रियाभिः पीडितानां मूर्तिनां कृते वक्तुं शक्नुवन्ति केचन नेटिजनाः स्पष्टतया अवदन् यत् "HYBE कलाकाराः आग्रहेण गायन्ति इति अनुशंसितम्।"


ओउया मेडिकल ब्यूटी न केवलं प्रशंसकानां कृते स्वमूर्तीनां अधिकारस्य रक्षणार्थं पृष्ठभूमिः अभवत्, अपितु नेटिजन्स् कृते “चेक इन” कर्तुं पवित्रं स्थानं अपि अभवत् ।


२९ जुलैपर्यन्तं गीतस्य प्रकाशनानन्तरं चतुर्थे दिने गीतस्य समाप्तिदरः ९३% आसीत्, QQ Music इत्यत्र टिप्पणीनां संख्या १३,००० अतिक्रान्तवती अस्ति गतवर्षे FIFTY FIFTY इति गीतस्य हिट् अभवत् home and abroad.QQ Music इत्यत्र केवलं "cupid" इत्यस्य विषये टिप्पणीनां संख्या केवलं १४,००० तः अधिका अस्ति।

५ दिवसेषु १० लक्षं दृश्यानां लोकप्रियतायाः आधारेण प्राप्ताः रॉयल्टीः किन् ज़िन्यु इत्यस्य कृते अन्यत् नासिकाकार्यं कर्तुं पर्याप्तम् अस्ति ।


"जगत् मां वेदनापूर्वकं चुम्बितवान्, परन्तु अहं गीतैः प्रतिक्रियां दत्तवान्" "Give My Mother a Nose" इत्यस्य कथानकं हास्यं, गीतं कुरूपं, कोरं च खोखलम् अस्ति।गीतलेखने गम्भीराः सन्ति, वर्षे कतिपयानि डॉलररूप्यकाणि रॉयल्टी अर्जयितुं च गम्भीराः सन्ति, तेषां कृते गम्भीरक्षतिः अत्यन्तं अधिका भवति ।

एतत् द्रष्टुं न कठिनं यत् निर्मातारः अन्तर्जालप्रसिद्धाः च सङ्गीतसृष्टेः गभीरताम्, कलात्मकतां च अतिशयेन यातायातस्य व्यावसायिकीकरणस्य च अनुसरणं कुर्वन्ति इति।

"मम मातरं नासिकां ददातु" "मम्म-इन्द्रियस्य" अभावः अस्ति ।

अस्मिन् वर्षे जूनमासे मिडिया रिसर्च इत्यस्य संस्थापकः मार्क मुलिगनः “टिकटोक्-कोर्” इति अवधारणाम् प्रस्तावितवान्, यत् लघु-वीडियो-मञ्चेषु सङ्गीतसामग्रीणां तीव्रवृद्धिं निर्दिशति

एषः प्रकारः सङ्गीतं यातायात-प्रथम-निर्माण-तर्कस्य अनुसरणं करोति तथा च लघु-वीडियो-मञ्चे प्रदर्शितस्य सामग्री-दीर्घतायाः कारणेन सीमितं भवति ।ते अल्पकाले एव शीघ्रं ध्यानं आकर्षयितुं शक्नुवन्ति इति तत्त्वानां उपयोगं कुर्वन्ति, यथा उज्ज्वलतालयुक्तं आकर्षकं संगीतं, अधिकतया लोकप्रियं ताररचनं च


मार्क मुलिगनः दर्शितवान् यत् यथा यथा डिजिटलजगत् निरन्तरं विकसितं भवति तथा तथा सङ्गीतस्य स्वभावः अपि परिवर्तमानः अस्ति ।

२०१० तमे दशके कलाकाराः बहु परिश्रमं कृतवन्तः यत् स्पोटिफाई-इत्यत्र आकर्षकं सङ्गीतं निर्मितवन्तः, यत्र सुनिर्मिताः एल्बम-परिचयः, सुन्दराः कवर-डिजाइनाः च सन्ति । परन्तु २०२० तमस्य दशकस्य सङ्गीतं अधिकं भावुकं भवति, यत् परितः वातावरणस्य प्रतिक्रियाः प्रतिबिम्बयति ।

स्ट्रीमिंग् मीडिया मञ्चाः मुख्यधारासङ्गीतस्य समागमस्थानं जातम्, सामाजिकजालं तु प्रशंसकस्य, निर्माता अर्थव्यवस्थायाः च आध्यात्मिकं गृहं जातम् ।


तेषु लघु-वीडियानां मुख्यः प्रभावः सङ्गीत-उद्योगे तेषां "वायरल"-सञ्चार-प्रभावः अस्ति । यथा, Mae Stephens इत्यस्य हिट् गीतं “If We Ever Broke Up” इति लघु-वीडियो-मञ्चे लोकप्रियं जातम् तथा च Spotify इत्यत्र 312 मिलियनं नाटकं प्राप्तवान्, तथा च 2023 तमे वर्षे TikTok इत्यस्य “breakthrough artists” इति नामाङ्कनं प्राप्तवान् ।एकः

एषा सफलता केचन कलाकाराः अन्तर्जाल-प्रसिद्धाः च लोकप्रिय-लघु-वीडियो-मञ्चानां कृते अधिकं उपयुक्तं कार्य-संरचना-प्रतिमानं अनुसृत्य स्मरणीय-सुलभ-धुन-गीत-युक्तानि गीतानि निर्मातुं प्रेरितवती अस्ति परन्तु ज्ञातव्यं यत् मे स्टीफन्स् इत्यस्य नूतनं एल्बम् अर्धलक्षं श्रोतृणां संख्यां न प्राप्तवान् ।


तस्मिन् एव काले लघु-वीडियो अपि वर्तमान-सङ्गीत-संस्कृतेः, उद्योग-प्रतिरूपस्य च आकारं ददाति ।सङ्गीत-उद्योगस्य मूल्यशृङ्खलायां प्रत्येकं खिलाडी अस्मिन् प्रक्रियायां भूमिकां निर्वहति, भवेत् तत् गीतानां दीर्घतां लघुकरणं, सामाजिकगुणानां परिवर्तनं, रॉयल्टी-व्यवस्थायाः परिवर्तनं, अथवा वायरल-प्रवृत्ति-अनुसरणं, एते लघु-परिवर्तनानि सामूहिकरूपेण स्थूल-स्तरीय-प्रभावं जनयन्ति


अनिर्वचनीयं यत् लघु-वीडियो-युगे "फास्ट्-फूड्-मीम्स्" तथा "इयरवर्म इफेक्ट्" इत्यस्य उपयोगेन, ततः वर्तमान-स्क्रॉल्ड्-सङ्गीत-निर्माण-दिनचर्याम् अपि प्रयोज्य, कस्यचित् शीघ्रमेव "संगीतकारः" इति लेबलं कर्तुं शक्यते

सङ्गीतनिर्माणसाधनानाम् लोकप्रियतायाः कारणात् कोऽपि सहजतया सङ्गीतनिर्माणे भागं ग्रहीतुं शक्नोति, स्वस्य मोबाईलफोनस्य उपयोगेन रिकार्डिङ्ग् पूर्णं कर्तुं शक्नोति, अपि च मञ्चे लयस्य शीघ्रं समायोजनं कर्तुं, गीतानां चरगतिसंस्करणं सम्पादयितुं, तथा च अन्यसामग्रीभिः सह स्वकार्यं संयोजयन्तु।

परन्तु अधिकाधिकं कठिनं प्रहारं कुर्वन्तः हिट् गीतानि पूर्वमेव अस्य गेमप्ले इत्यस्य श्रान्ततायाः लक्षणं दर्शयन्ति ।

यथार्थतया लोकप्रियतां निर्मातुं न केवलं नासिका, अपितु सङ्गीतस्य जीवनचक्रं निर्वाहयितुम् "मातृत्वस्य भावः" अपि आवश्यकः ।

गपशपस्य लोकप्रियसूत्राणां च द्वयप्रवाहेन उत्पन्नानि उष्णगीतानि मूर्खतापूर्णेन, युक्तियुक्तेन शैल्या सह सङ्गीतस्य खण्डात् अधिकं किमपि न भवन्तियदा सङ्गीतकृतिः सृजनात्मकतर्कं, निहितकला च परित्यजति तदा तस्य वर्गीकरणं केवलं श्रव्यखण्डरूपेण एव कर्तुं शक्यते, सङ्गीतकार्यस्य एव जीवनशक्तिः, कोरः च गम्यते


यथा, एतादृशाः कार्यात्मकाः गीताः किञ्चित्कालपूर्वं लोकप्रियाः सेलिब्रिटी-रीमिक्स् इव सन्ति, तेषु प्रेक्षकाणां सौन्दर्यशास्त्रस्य अपि विषं भवति , यत् केवलं टिङ्करं कर्तुं शक्यते।

किं सर्वाणि कार्याणि नीचानि भवितुम् अर्हन्ति ?

अतः, किं झेङ्ग हुओ इत्यनेन लिखितानि गीतानि न्यूनानि भवितुम् नियताः सन्ति? वस्तुतः न।

२०१६ तमे वर्षे "झाङ्ग शिचाओ, मम गृहस्य कुञ्जिकाः कुत्र स्थापिताः" इति जिन् चेङ्ग्झी इत्यनेन लिखितं, शङ्घाई इन्द्रधनुषकक्षस्य गायनसमूहेन च प्रदर्शितं, सम्पूर्णे अन्तर्जालस्य लोकप्रियं जातम् गीतं २०१२ तमे वर्षे वास्तविकघटनातः प्रेरितम् आसीत् ।एतत् नायकस्य कथां कथयति यः तस्य मित्रं झाङ्ग शिचाओ कुञ्जीम् आनेतुं विस्मृत्य दूरभाषेण कुञ्जीम् अन्वेषितवान् इति कारणेन तालाबद्धः आसीत्


अयं कृतिः कजू इत्यादीनां अपरम्परागतवाद्ययन्त्राणां सहितं विविधसङ्गीततत्त्वानां कुशलतापूर्वकं संयोजनं करोति, येन एतत् एकं उत्तमं कृतिं भवति यस्मिन् दिव्यहास्यस्य आडम्बरेण गम्भीराः सङ्गीतलक्षणाः सन्ति, यस्मात् वयं सङ्गीतस्य विकासस्य निर्माणस्य च तकनीकाः भिन्नरूपेण द्रष्टुं शक्नुमः अवधिः विकासः ।

एकदा निर्माता जिन् चेङ्गझी एकस्मिन् साक्षात्कारे उक्तवान् यत् शास्त्रीय-हास्ययोः मध्ये कोऽपि विग्रहः नास्ति । सः चिन्तयति, . जनाः धनिनः सन्ति, तेषां व्यक्तित्वं तथैव च । कलात्मकसृष्टिः विनोदः च अविभाज्यौ स्तः प्राचीनसाहित्यकारिणां वस्तुतः विचित्रं लीलाभावः आसीत् । रणनीतिः इति वक्तुं न शक्यते, अपितु स्वाभाविकव्यञ्जना अधिका। लालित्यं अश्लीलता च अविभाज्यौ, उभयम् अपि समकालीनकालस्य अभिव्यक्तिः अस्ति।

"वयं खलु प्रशंसायाः सीमां किञ्चित्पर्यन्तं न्यूनीकर्तुं प्रयत्नशीलाः स्मः, यथा आधुनिकजीवनस्य अधिकं प्रासंगिकं गीतं प्रेक्षकैः सह प्रतिध्वनितुं प्रयुञ्जते, अधिकान् जनान् 'कोरस', 'शास्त्रीयसङ्गीतस्य' च संपर्कं कर्तुं अनुमतिं ददामः। " " .

हास्यकथारूपसदृशानि बहूनि कृतयः सन्ति । यथा, २०२१ तमे वर्षे गुआझे लिङ्गफेङ्ग इत्यनेन लिखितं, रचितं, व्यवस्थापितं, गायितं च "सनशाइन एण्ड् चियरफुल् बिग बॉय" इति ग्रन्थः पटकथायां सम्पूर्णप्रक्रियायाः सहचरस्य पात्रस्य विषये शिकायत इति विषये आधारितम् अस्ति are "अहं धनं दत्त्वा बहिः गतः, परन्तु "अद्यापि क्रीडायां फसितः" इति तत्क्षणमेव असंख्यश्रोतृभिः सह प्रतिध्वनितम् येषां "धनं प्राप्तुं" अनुभवः अभवत्, अपि च एतावत् वास्तविकम् आसीत् यत् जनान् हसितवान्


एतत् गीतं स्वाभाविकतया गेमिंग-वृत्तेषु पारितम् । "त्रीणि राज्यानि" इति क्रीडायां क्रीडकाः गम्भीरसैन्यसेनापतयः भूत-पशूनां प्रसन्नव्यञ्जनेषु परिवर्तयितुं न शक्नुवन्ति तदतिरिक्तं क्रीडायां चरित्र-सेटिंग्, कौशलं, गीत-वर्णनं च विसंगतिः नास्ति Sunny and Cheerful Big Boy" ” इति “Three Kingdoms” इति क्रीडायां Xu Sheng इत्यस्य उपनाम अभवत्, अनेके वायरल्-वीडियो-जनाः च अभवन् ।


"सनी एण्ड् हंसफुल बिग् बॉय" इत्यस्य लेखकस्य आत्मकथायां भविष्यद्वाणीकारः लिङ्गफेङ्गः स्वीकृतवान् यत् गीतं केवलं तस्य व्यक्तिगत-अनुभवस्य आधारेण आसीत् यदा पटकथा हता आसीत् तदा सः गीतं लोकप्रियं भविष्यति इति न चिन्तयति स्म , तस्य अन्येषां कृतीनां विषये प्रेक्षकाः अधिकं ध्यानं दास्यन्ति इति आशां कृतवान् ।

शैक्षणिक "मेमे" कार्याणां तुलने डौयिन् संगीतकारस्य वाङ्ग बो इत्यस्य "वन्यमार्गः" कार्याणि, यथा "बेडवेटिंग् स्टोरी" तथा "बेस्ट फ्रेण्ड् एण्ड् एनेमी फ्रेण्ड्" इत्यादीनि सृजनात्मकपद्धतीनां दृष्ट्या "गीव माय मदर ए नोज" इत्यस्य अधिकं सदृशानि सन्ति ते समानाः सन्ति, ते सर्वे सरलाः मस्तिष्कप्रक्षालनधुनाः सन्ति, ते सर्वे "हास्य" इव दृश्यन्ते।


तयोः भेदस्य विषये एकदा वाङ्ग बो एकस्मिन् साक्षात्कारे उत्तरं दत्तवान् यत् "अहं केवलं मम कृतीनां विमोचनसमये सर्वेषां कृते सुखं आनेतुं इच्छामि। केचन जनाः मन्यन्ते यत् एतादृशे गीते पोषणं नास्ति, अपि च वदन्ति स्यात् it is a saliva song.किन्तु अस्माकं जीवने केषुचित् व्यावहारिकेषु अगोचरेषु च विषयेषु आधारितं खलु अहं सर्वदा तत् मन्ये। अत्यन्तं साधारणेषु सरलतमेषु विषयेषु जनानां आदिमतमाः सामान्याः च भावाः सन्ति । " " .

न कठिनं द्रष्टुं यत् "झाङ्ग शिचाओ, मम गृहस्य कुञ्जी कुत्र स्थापितः", "सनी एण्ड् हंसमुखः बिग बॉय" इत्यादीनि च शिकायतां, लाइव-एक्शन्, हास्यं च सहितं कृतयः, अथवा "बेडवेटिंग क्रॉनिकल्स" इति। based on daily life and grassroots culture ", "Give My Mother a Nose" इत्यस्मात् गीतस्य गुणवत्तायां, रचनात्मकसंकल्पनायां, भावनात्मककोरे च महत्त्वपूर्णः अन्तरः अस्ति यत् केवलं ३८ सेकेण्ड् दीर्घम् अस्ति

अमूर्ततायाः प्रवर्तकः अपि "My Skateboard Shoes" इति, यः श्रवण-अनुभवस्य दृष्ट्या नीचः अस्ति, सः भावनात्मकरूपेण सरलं शुद्धं च सुखस्य, सन्तुष्टेः च भावः बोधयति प्रारम्भे उपहासपूर्णाः श्रोतारः अपि वर्षाणां अनन्तरं गीते अनुनादं प्राप्नुवन्ति ।

परन्तु "Give My Mother Her Nose" इति अन्यप्रकारस्य अमूर्त "आन्तरिकवृत्तम्" संस्कृतिः, या केषाञ्चन जनानां वर्तमानमानसिकस्थितिं प्रतिनिधियति तथा च प्रेक्षकाणां खरबूजाभक्षणस्य मानसिकतां प्रेरयति पृष्ठभूमिकथां विहाय अवगन्तुं न शक्यते रेखाचित्रम् ।

निगमन

सङ्गीतसृष्टिः समावेशी अस्ति, परन्तु तस्य अर्थः न भवति यत् तलरेखा नास्ति।

अन्तिमेषु वर्षेषु जालसंवेदना, प्रशंसकाः, संचालनम् इत्यादीनि अवधारणाः सङ्गीतनिर्मातृणां कृते प्रायः आवश्यकाः पाठ्यक्रमाः अभवन् । अस्मिन् विषये लघु-वीडियो-अन्तर्जाल-प्रसिद्धाः मञ्चे वर्षाणां प्रभावस्य अनन्तरं निःसंदेहं सर्वोत्तमाः सन्ति । सङ्गीतस्य विविधता तत् अटोपितं पश्चात्तापं च सङ्गतं करोति जनाः प्रायः कस्यापि भावस्य कथायाः च अभिव्यक्तिं कर्तुं सङ्गीतस्य उपयोगं कर्तुं शक्नुवन्ति ।

परन्तु पर्वतधुनः वा नूतनविधा वा, सावधानीपूर्वकं परिकल्पनाधारितसङ्गीतरूपेण प्रसारणीया । अस्य अपि अर्थः अस्ति यत् व्यङ्ग्यस्य वा तथाकथितस्य आनन्दस्य वा तुल्यकालिकरूपेण आलापमागधानां कृते अपि तत् डिजाइननिर्माणस्य सङ्गीतस्य च माध्यमेन कलात्मकरूपेण व्यक्तं कर्तुं शक्यते

दुर्भाग्येन "Give My Mother a Nose" इत्यस्य अधिकारसंरक्षणगुणं विहाय, कटिसङ्गीतकारानाम् अन्यं वाणिज्यिकसफलताप्रकरणं आनयितुं विहाय, तस्मात् किमपि शिक्षितुं नास्ति

*अस्य लेखस्य चित्रस्रोतः अन्तर्जालतः अस्ति यदि किमपि उल्लङ्घनं भवति तर्हि विलोपनार्थं सम्पर्कं कुर्वन्तु।