समाचारं

ट्रेडमार्क स्थानान्तरणघटनायाः अनन्तरं हुवावे इत्यनेन नूतनानि कदमः कृताः

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ जुलै दिनाङ्के सायं सायरसः "विदेशीयनिवेशस्य योजनाविषये सूचनाप्रदघोषणा" जारीकृतवती । यिनवाङ्ग तथा सम्बन्धितपक्षयोः मध्ये प्रारम्भिककार्यस्य प्रगतेः आधारेण साइरसः यिनवाङ्गस्य निवेशे सम्मिलितुं यिनवाङ्गस्य तस्य भागधारकाणां च सह वार्ताम् आरब्धवान्, तथा च यिनवाङ्गस्य संयुक्तरूपेण समर्थनं कृतवान् यत् सः वाहनस्य बुद्धिमान् चालनप्रणाली तथा घटकोद्योगे विश्वस्तरीयः अग्रणीः भवेत्, तथा च वाहन-उद्योगस्य सेवां कुर्वन् एकं मुक्तं मञ्चं भवतु।

हुवावे ऑटो बीयू इत्यस्य स्वातन्त्र्यानन्तरं यिनवाङ्ग् इति संस्था कम्पनी इति कथ्यते । गतवर्षस्य नवम्बरमासे हुवावे इत्यनेन स्वस्य स्मार्टकारसमाधानव्यापारस्य मूलप्रौद्योगिकीनां संसाधनानाञ्च नूतनकम्पनीरूपेण एकीकरणस्य योजना कृता आसीत् । अस्मिन् वर्षे 16 जनवरी दिनाङ्के यिनवाङ्गः आधिकारिकतया पञ्जीकृतः अभवत् तथा च 1 अरब युआन् इत्यस्य पञ्जीकृतराजधानीया सह स्थापितः अस्ति मोटर वाहन बुद्धिमान ड्राइविंग समाधान, मोटर वाहन बुद्धिमान काकपिट, स्मार्ट कार नियन्त्रण, स्मार्ट कार मेघ, कार प्रकाश, आदि। अधुना यिनवाङ्ग-नगरे Huawei Technologies Co., Ltd’s इत्यस्य भागधारणानुपातः १००% अस्ति ।

परन्तु आरम्भादेव यिनवाङ्ग इत्यनेन बाह्यनिवेशकानां परिचयः इच्छया एव कृतः । गतवर्षस्य नवम्बरमासे चङ्गन-आटोमोबाइल-संस्थायाः घोषणापत्रं प्रकाशितम् यत् कम्पनी, तत्सम्बद्धाः पक्षाः च निवेशं कर्तुं रुचिं लप्स्यन्ते, यत्र अनुपातः ४०% अधिकः न भविष्यति हुवावे इत्यस्य योजनायाः अनुसारं यिनवाङ्गस्य स्थापनायाः अनन्तरं चाङ्गन् आटोमोबाइल इत्यस्य अतिरिक्तं अधिकाः निवेशकाः प्रवर्तयिष्यन्ति, येषु होङ्गमेङ्ग झिक्सिङ्ग् इत्यस्य चत्वारः भागिनः साइरसः, चेरी, जेएसी, बीएआईसी च सन्ति तदतिरिक्तं हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्ट कार सॉल्यूशंस बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्ग इत्यनेन अपि सार्वजनिकरूपेण चीन एफएडब्ल्यू समूहस्य अपि यिनवाङ्ग् इत्यस्मिन् निवेशस्य पङ्क्तौ सम्मिलितुं आह्वानं कृतम् अस्ति

परन्तु यद्यपि अर्धवर्षाधिकं यावत् स्थापितं तथापि नूतननिवेशकानां परिचयस्य योजना अद्यापि अन्तिमरूपेण न निर्धारिता । अस्मिन् समये थैलिस् इत्यनेन घोषितं यत् यिनवाङ्ग कम्पनीयाः विशिष्टनिवेशराशिः, लेनदेनविधिः, लेनदेनमूल्यं अन्यशर्ताः च द्वयोः पक्षयोः हस्ताक्षरितानां अन्तिमव्यवहारदस्तावेजानां अधीनाः भवितुमर्हन्ति।

चङ्गन् ऑटोमोबाइल इत्यनेन मे ७ दिनाङ्के अपि घोषितं यत् चङ्गन् आटोमोबाइल इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य ३१ दिनाङ्कात् परं हुवावे इत्यनेन सह अन्तिमव्यवहारदस्तावेजेषु हस्ताक्षरं कर्तुं अपेक्षा अस्ति ।

कारं BU स्वतन्त्रं कर्तुं अतिरिक्तं, अस्मिन् वर्षे Huawei इत्यस्य वाहनव्यापारे अन्यः प्रमुखः परिवर्तनः कारकम्पनीभ्यः व्यापारचिह्नानां अन्येषां सम्पत्तिनां च गहनं स्थानान्तरणं भवति, यत्र "Xiangjie" व्यापारचिह्नस्य बीजिंग न्यू ऊर्जा वाहनकम्पनी, लिमिटेड् इत्यस्मै स्थानान्तरणं च अस्ति अस्मिन् वर्षे मेमासे, अस्मिन् वर्षे जुलैमासे च मार्चमासे "वेन्जी" इत्यादीनि व्यापारचिह्नसम्पत्तयः थैलिस् इत्यस्मै स्थानान्तरितवन्तः ।

एतस्याः कार्यश्रृङ्खलायाः विषये केचन विश्लेषकाः अवदन् यत् हुवावे ऑटो पार्ट्स् आपूर्तिकर्तारूपेण स्वस्य भूमिकां गभीरं कर्तुं प्रयतते तथा च पुनः "हुवावे कारं न निर्माति" इति निर्णये बलं दत्तवन्तः

अस्मिन् वर्षे मार्चमासे चीनविद्युत्वाहनशतमञ्चे यू चेङ्गडोङ्ग इत्यनेन सार्वजनिकरूपेण उक्तं यत् विगतकेषु वर्षेषु हुवावे ऑटो बीयू प्रतिवर्षं पर्याप्तं हानिम् अनुभवति, वर्षे १० अरब युआन् हानितः ८ अरब युआन् हानिपर्यन्तं, ततः ८ अरब युआन् हानिः अभवत् गतवर्षे ६ अरब युआन् हानिः अभवत्, अस्मिन् वर्षे चे बीयू लाभं प्राप्स्यति इति अपेक्षा अस्ति।