समाचारं

कलमस्य गतिः

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


ब्रशस्य गतिः (मुख्यतया ब्रशकेशाः) कालान्तरे सम्पन्नानां क्रियाणां श्रृङ्खला अस्ति, अतः ब्रशस्य गतिरूपं ग्रहीतुं स्थानस्य कालस्य च द्वयोः आयामयोः विचारः करणीयः

कालपरिमाणे लेखनगतिषु भिन्नानि प्राथमिकतानि सन्ति । लेखनप्रक्रियायां ब्रशः केवलं एकरूपवेगेन न गच्छति, अपितु मन्दं वा द्रुतं वा लयं व्यक्तं करोति । लयस्य भावः प्रायः झेङ्गकाओ लिझुआन् इत्यस्य भिन्न-भिन्न-फॉन्ट्-मध्ये, भिन्न-भिन्न-सुलेखकानां मध्ये, एकस्यैव सुलेखकस्य भिन्न-भिन्न-कृतीनां मध्ये, एकस्यैव सुलेखकस्य एकस्यैव कार्यस्य भिन्न-भिन्न-भागेषु च भिन्नः भवति सुलेखकार्य्येषु बिन्दुकरणं ब्रशस्य गतिस्य "प्रक्षेपवक्रता" भवति, कलमस्य मसिस्य च स्थिररूपेण गतिशीलः "गतिः" भवति the form of stippling to create सामान्यतया सृजनात्मकप्रक्रियायाः अनुसन्धानं कर्तुं।

मूर्तस्थानिकरूपेण कालस्य अदृश्यप्रवाहं दृष्ट्वा कुरुकितस्य "वसन्तजलस्य तरङ्गस्य" "वायुः प्रवहति" इति दर्शनम् इव भवति । कोऽपि प्लास्टिककला सुलेखवत् कालसमृद्धा नास्ति यथा "जू शु पु" इत्यस्मिन् जियांग् कुई इत्यनेन उक्तं यत् "मया प्राचीनप्रसिद्धानां पुस्तकानां स्वादनं कृतम्, तानि सर्वाणि स्पन्दनशीलाः सन्ति, यथा मया तेषां भाग्यं दृष्टम्।

सूर्यगुटिङ्गस्य "शुपु" उक्तवान् - "अस्ति ये अद्यापि यान्लिउ न अवगतवन्तः, ते च बलवत्वेगम् अनुसृत्य गच्छन्ति। यदि ते शीघ्रं कर्तुं न शक्नुवन्ति तर्हि प्रभावः विलम्बितः गुरुः च भविष्यति। ये द्रुताः सन्ति तेषां पलायनस्य अवसरः भविष्यति .ये विलम्बेन तिष्ठन्ति ते तस्य विपरीतम् एव करिष्यन्ति आलस्यमानसः द्रुतहस्तानां कृते उभयम् अपि कर्तुं ” इति ।

लेखनस्य लयस्य ग्रहणं अतीव महत्त्वपूर्णं यदि भवन्तः शीघ्रं न भवन्ति तर्हि बिन्दवः स्खलिताः भविष्यन्ति यदि भवन्तः मन्दाः न भवन्ति। प्राचीनाः स्वकथाकथने "शान्तं प्रसन्नं च" इति वाक्यं प्रयुञ्जते स्म, एषा अवस्था अत्यन्तं दुर्लभा अस्ति, सुखी भवितुं अपेक्षया शान्तः भवितुं कठिनतरं भवति, सुखी भवितुं च शान्तता कठिनतरम् अस्ति । "शान्तं प्रसन्नं च" इति अवस्थां प्राप्तुं न केवलं प्राथमिकतानां मध्ये परस्परं परिवर्तनं ग्रहीतुं स्वतन्त्रता आवश्यकी भवति, अपितु मन्दबिन्दून् प्राप्तुं, तात्कालिकबिन्दवेषु शान्ततां प्राप्तुं च शक्नुवति")


स्थानिक आयामे कलमगतेः चत्वारः मूलरूपाः सन्ति- अनुवादः, उत्थापनं, तिर्यक्करणं, विवर्तनं च ।

कागदस्य विमानस्य समानान्तरदिशि कलमस्य अग्रभागस्य आघातः अनुवादः इति कथ्यते अनुवादः मोटेन ऋजुः (कागजस्य विमानस्य समानान्तरदिशि ऋजुरेखां आकर्षयन्) तथा परिभ्रमणं (वक्रं आकर्षयन्) इति विभक्तुं शक्यते कागदस्य विमानस्य समानान्तरदिशा) । प्राचीनसुलेखसिद्धान्तेषु प्रायः "शिझुआन्" इति पदं भवति यथा, सन गुओटिङ्गस्य सुलेखपुस्तके उक्तं यत् "शी इत्यनेन ऊर्ध्वाधर-क्षैतिज-कर्षणादिकं निर्दिश्यते । झुआन्-इत्येतत् हुक-पाश-कुण्डलम् इत्यादीन् निर्दिशति "Turn" इत्यनेन ब्रशः ऋजुः गच्छति, अनुवादे च परिभ्रमति ।


पेनस्य अग्रभागः कागदस्य विमानस्य सापेक्षदिशि उत्थापनं पतति च, यत् उत्थापनम् इति कथ्यते । स्टिपलं लिखन्ते सति स्वाभाविकतया भवन्तः कलमस्य आरम्भे अधः निपीडयन्ति, लेखनीं समाप्तं कृत्वा उपरि उत्थापयन्ति च । परन्तु आघातानां उत्थापनं न केवलं बिन्दुवादस्य आरम्भे अन्ते च दृश्यते आघातप्रक्रियायां आघातानां उतार-चढावः अपि भवितुम् अर्हन्ति । हुआङ्ग टिङ्गजियान् इत्यस्य रनिंग स्क्रिप्ट् तथा कर्सिव स्क्रिप्ट् इत्येतयोः कम्पः वस्तुतः लेखनप्रक्रियायाः समये सूक्ष्मानुवादेन, उत्थापनेन च निर्मितः अस्ति


क्षैतिजगतिः, उत्थापनदाबः च सुलेखस्य मूलभूतौ प्रकारौ स्तः, क्षैतिजगतिः, उत्थापनदाबः च विना सुलेखकार्यं न उत्पाद्यते स्म । प्राचीनसुलेखकेषु बहवः स्टिपलरूपाः यदि वयं सुलेखकानां क्षैतिज-उत्थापन-गतिम् सम्यक् अवगन्तुं न शक्नुमः तर्हि तेषां आवश्यकवस्तूनि ग्रहीतुं कठिनं भविष्यति


यथा, "Sang Luan Tie" इत्यस्मिन् "Mourning" इति शब्दस्य प्रत्येकं आघातं गोलरूपेण पूर्णतया च लिखितम् अस्ति यदि भवान् प्रतिलिपिं कर्तुं एतत् वर्णं अनेकेषु आघातेषु विभजति तर्हि प्रत्येकं आघातं लिखति चेत् कागदं त्यक्तव्यम्, तथा च ततः परं लिखन्तु, तदा तस्य सदृशं भवितुं निश्चितरूपेण कठिनं भविष्यति। वस्तुतः ब्रुश-प्रहारः पेन-मध्ये स्थापनानन्तरं प्रायः कदापि कागदं न त्यजति ।

सुलेखकाः प्रायः क्षैतिजगतिः, कागदस्य उपरि उत्थापनं, निपीडनं च इति तुल्यकालिकं जटिलं लेखनीगतिप्रक्रियाम् सम्पन्नं कुर्वन्ति, तथा च केचन कलमचिह्नाः लेखनीचिह्नानां अन्यैः भागैः आच्छादिताः भवन्ति, अतः केचन लेखनचिह्नाः गुप्ताः भवन्ति, केचन कलमचिह्नाः च are highlighted. "फलकमार्गं मुक्ततया निर्माय गोदामं गुप्तरूपेण निर्मायताम्" इति वक्तुं शक्यते।


बिन्दुवादस्य समृद्धिम् अनुसरणार्थं सुलेखकाः कलमस्य नलिकां कलमग्रं च नलिकेः केन्द्रं परितः अक्षरूपेण परिभ्रमितुं अपि शक्नुवन्ति सुलेखकाः प्रायः अङ्गुलीभिः लेखनीपिपासां विवर्तयन्ति, कदाचित् कटिबन्धं अपि परिभ्रमन्ति । अनुवादे घुमावपरिभ्रमणं भिन्नं भवति यतोहि ते भिन्न-भिन्न-अक्षान् परितः परिभ्रमन्ति । परिभ्रमणं पृथिव्याः क्रान्तिसदृशं भवति, विवर्तनं तु पृथिव्याः परिभ्रमणस्य सदृशं भवति ।


ट्विस्टिंग् ब्रशवर्क-प्रविधिः न केवलं स्टिपल-चित्रणस्य चालन-प्रक्रियायां उपयोक्तुं शक्यते, अपितु विमान-संक्रमण-पदे अपि उपयोक्तुं शक्यते यदा स्टिपल-चित्रणं स्टिपल-चित्रकला-सम्बद्धं भवति एवं लेखनीं चालयित्वा लेखनीयाः बहुपृष्ठानि अल्पे काले कागदस्य विरुद्धं मर्दयितुं शक्नुवन्ति, तस्मात् समृद्धः स्टिपल-प्रभावः उत्पद्यते विवर्तनं अभिव्यक्तिस्य महत्त्वपूर्णं साधनं भवति, परन्तु यदि लेखकः तस्मिन् लप्यते तर्हि सः भ्रान्तः भविष्यति।

यदा सुलेखकः लेखनीं धारयन् अग्रे गच्छति तदा कलमस्य पिपासा, ब्रुशकेशाः च आदौ अन्ते यावत् एकस्यां दिशि न तिष्ठन्ति । भवन्तः अवश्यमेव ब्रशं कागदस्य कोणे (लम्बरूपेण, उदाहरणार्थं) स्थापयितुं किञ्चित् परिश्रमं कर्तुं शक्नुवन्ति, परन्तु एषः अवश्यमेव अनाड़ी उपायः भविष्यति । यथार्थतः किं भवति यत् सुलेखकः कागदस्य विमानस्य सापेक्षतया ब्रशस्य कोणं परिवर्तयितुं शक्नोति । एवं कुर्वन् एकतः अग्रे पार्श्वयोः परिवर्तनं आनेतुं शक्नोति, अपरतः प्रवृत्त्या सह गमनस्य प्रवृत्तिविरुद्धं गमनस्य च परिवर्तनं आनेतुं शक्नोति वयं ब्रशस्य गतिं (मुख्यतया ब्रशकेशान् निर्दिश्य) ऊर्ध्वं वा तिर्यक् "टिल्ट्" इति वदामः ।


वयं बिन्दुचित्रणस्य मार्गेण कागदस्य लम्बवत् पृष्ठं आकर्षयामः यदि कलमस्य पिपासा, कागदं न स्पृशति इति पेन-अग्रभागः सामान्यतया अस्मिन् पृष्ठे भवति तर्हि एतादृशः ब्रश-प्रहारः अग्रे आघातः इति वक्तुं शक्यते the pen tip is यदि अस्मात् विमानात् व्यभिचर्य अधः पतति तर्हि तिर्यक् आघातः इति वक्तुं शक्यते ।

जियाङ्ग कुई इत्यस्य "जू शु पु" इत्यनेन उक्तं यत् - "यदा लेखनी ऋजुः भवति तदा धारः निगूढः भवति, यदा लेखनी समतलं भवति तदा धारः बहिः आगच्छति। ते एकत्र पतन्ति, एकः अस्पष्टः भवति अपरः उज्ज्वलः भवति, ततः माया आगच्छति।" out." यदि भवन्तः कलमं सीधां स्थापयितुम् इच्छन्ति तर्हि लेखनीं ऋजुं स्थापयितुं न प्रयोजनम्। नली कागदस्य लम्बवत् भवति। कुञ्जी अस्ति यत् कलमस्य नलिकां कलमस्य अग्रभागं च कागदं रूक्षतया न स्पृशति इति विमानम् । वस्तुतः केन्द्र-अग्रे, पार्श्व-अग्रे, अग्र-अग्रे वा, आंशिक-अग्रे वा, प्रवृत्त्या सह गमनस्य प्रवृत्तिविरुद्धं गमनस्य च परिवर्तनं भवितुम् अर्हति, एतत् च लेखनीयाः प्रवणतायाः कारणेन अपि भवति


पेनट्यूबस्य पेनफिमेण्टस्य च झुकावः विपरीतप्रवृत्तेः प्रवृत्तियाश्च मध्ये परिवर्तनं जनयति यदा पेन ट्यूबः पेनफिमेण्टश्च स्टिपलचित्रस्य दिशि तुल्यकालिकरूपेण पूर्वाग्रहीयां दिशि ऊर्ध्वं तिष्ठति तदा वयं तत् क वदामः downtrend;

प्रवृत्त्या सह लेखनं लघुतरं भवति, परन्तु प्रवृत्तिविरुद्धं लेखनं कलमस्य कागदस्य च घर्षणं वर्धयितुं शक्नोति, येन बिन्दुः स्थूलः, शक्तिशाली च दृश्यते

प्राचीनसुलेखकाः प्रायः प्रवृत्तेः विरुद्धं गन्तुं बलं ददति स्म यत् "यदि कश्चन पाषाणकार्यकर्ता चित्रस्य दक्षिणभागे वर्णानाम् उत्कीर्णनं करोति तर्हि शिलालेखः वामभागे एव भवितुमर्हति। यदि भवन्तः उपमाद्वारा तस्य तुलनां कुर्वन्ति तर्हि... कागदं पाषाणवत्, अङ्गुली च मुद्गर इव भवति यदा अग्रभागः कागदं स्पृशति तदा हस्तः ऊर्ध्वं गच्छेत् " .


यदि भवन्तः प्रवृत्तेः विरुद्धं लिखन्ति तर्हि भवन्तः शान्ततायाः भावः प्राप्तुं शक्नुवन्ति। यथा, वाङ्ग डुओ इत्यस्य सुलेखः शेन्क्सिओङ्ग्, प्रबलः च अस्ति, यस्य सम्बन्धः प्रतिकूलप्रवृत्तीनां सद्प्रयोगेन सह भवितुम् अर्हति । परन्तु "विपरीत" केवलं एकप्रकारस्य "संभावना" अस्ति यदि यंत्रवत् संचालितं भवति तर्हि तस्य गतिः नष्टा भविष्यति । लियू क्षिजाई इत्यस्य "यी गै·शु गै" इत्यनेन सम्यक् उक्तं यत् "यदि भवान् इच्छति यत् लेखनी सर्वत्र भवतु तर्हि भवता 'नि' इति शब्दस्य उपयोगः अवश्यं करणीयः । वामभागं नियन्त्रयितुं ले ज़ेफेङ्गः दक्षिणः अस्ति, शीर्षं नियन्त्रयितुं नु ज़ेफेङ्गः अधः अस्ति ।" ।



ब्रशस्य अनुवादः, उत्थापनं, निपीडनं, विवर्तनं, तिर्यक् च, तथैव कार्यकाले वेगः च तस्य गतिस्य सम्पूर्णं विषयवस्तुं निर्माति केचन सुलेखकाराः कलमस्य उपयोगस्य अनेकमार्गाणां भिन्नाः विकल्पाः सन्ति । ब्रशस्य उपयोगस्य समानस्य मार्गस्य कृते सुलेखकानां कृते अपि सुलेखकात् सुलेखकपर्यन्तं भेदः भवति, तथैव ओउयांग् क्सुनस्य उत्थापनस्य आघातस्य प्रयोगः चू सुइलियाङ्गस्य "ज़ी जू टाई" तथा "Xiao" इत्यस्मात् भिन्नः अस्ति Cao Qian" "Zi Wen" इत्यस्य लेखनक्रमः अपि स्पष्टतया भिन्नः अस्ति ।



"एकस्य चित्रस्य अन्तः शिखराः, कूर्चा च उत्तिष्ठन्ति पतन्ति च; एकस्मिन् बिन्दौ शिखराः कूर्चा च उत्तिष्ठन्ति पतन्ति च।" (Sun Guoting's "Calligraphy") ब्रशस्य गतिशीलः प्रयोगः स्थिरं बिन्दुवादरूपं निर्माति, यत् सुलेखस्य कलां निर्माति मूलरूपम् ।

चित्राणि पाठाः च अन्तर्जालतः सन्ति यदि किमपि उल्लङ्घनं भवति तर्हि कृपया अस्माभिः सह सम्पर्कं कृत्वा विलोपनं कुर्वन्तु!
व्यावसायिकसहकार्यार्थं कृपया QQ: 954458 इत्यत्र सम्पर्कं कुर्वन्तु