समाचारं

ताओबाओ इत्यस्य धनवापसीनीतिः अचानकं परिवर्तिता!हस्तक्षेपं न्यूनीकरोतु, व्यापारिकस्वायत्ततां च वर्धयन्तु

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिक्याः २८ जुलै दिनाङ्के ज्ञापितं यत् मीडिया-रिपोर्ट्-अनुसारं ताओबाओ-संस्थायाः अद्यैव व्यापारिणां विक्रय-पश्चात् स्वायत्ततां वर्धयितुं स्वस्य "केवलं धनवापसी"-नीते समायोजनस्य घोषणा कृता, विशेषतः उच्च-व्यापक-अनुभव-अङ्क-युक्तानां व्यापारिणां कृते

९ अगस्ततः आरभ्य नूतना रणनीतिः आधिकारिकतया कार्यान्विता भविष्यति येषां व्यापारिणां भण्डारव्यापकः अनुभवाङ्कः ४.८ अंकाः अपि च ततः अधिकः भवति, तेषां कृते मञ्चः Want Want इत्यस्य माध्यमेन सक्रियरूपेण हस्तक्षेपं न करिष्यति तथा च प्राप्तेः अनन्तरं केवलं धनवापसीं समर्थयिष्यति, अपितु व्यापारिणः उपभोक्तृणां च वार्तायां प्रोत्साहनं करिष्यति प्रथमं च तस्य समाधानं कुर्वन्तु।

अन्येषु अनुभवखण्डेषु व्यापारिणां कृते, मञ्चः अनुभवाङ्कानां उद्योगलक्षणानाञ्च आधारेण स्वतन्त्रविसर्जनाधिकारस्य भिन्न-भिन्न-अङ्काः प्रदास्यति ।

तदतिरिक्तं ताओबाओ इत्यनेन केवलं धनवापसी-अपील-प्रक्रियायाः अनुकूलनं कृतम् अस्ति तथा च व्यापारिणां अधिकारानां हितानाञ्च रक्षणार्थं उत्पादानाम् यादृच्छिकनिरीक्षणं कर्तुं तृतीयपक्ष-परीक्षण-एजेन्सी-प्रवर्तनं कृतम् अस्ति यदि व्यापारिणः अपीलं सफलं भवति तर्हि मञ्चः व्यापारिणः हानिः क्षतिपूर्तिं करिष्यति .

न केवलं तत्, सितम्बरमासस्य प्रथमदिनात् आरभ्य, Tmall मञ्चस्य वार्षिकं सॉफ्टवेयरसेवाशुल्कं अपि रद्दं करिष्यति, ये व्यापारिणः वार्षिकशुल्कं दत्तवन्तः तेषां वार्षिकशुल्कं दातुं आवश्यकता न भविष्यति; निपटाननियमानुसारम् ।