समाचारं

अमेरिकी अन्तरिक्षयात्रिकाः ५० दिवसाभ्यधिकं यावत् अन्तरिक्षे अटन्ति नासा: अत्यन्तं जटिलसमस्यानां सम्मुखीभवन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकन-अन्तरिक्षयात्रिकाः बैरी विल्मोर्, सुनी विलियम्स च जून-मासस्य ६ दिनाङ्के "स्टारलाइनर"-यानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयताम् ।किन्तु अन्तरिक्षयानस्य प्रोपेलर-विफलतायाः, हीलियम-रिसावस्य च कारणात् मूलतः तेषां पुनरागमनं जून-मासस्य १४ दिनाङ्के निर्धारितम् आसीत् ।, इति भवितव्यम् आसीत् पुनः पुनः स्थगितम्।सम्प्रति तौ ५० दिवसाभ्यधिकं यावत् अन्तरिक्षे स्थितवन्तौ . जुलैमासस्य २५ दिनाङ्के नासा-संस्थायाः अधिकारिणः अवदन् यत् अद्यापि अनिश्चितं यत् अन्तरिक्षयात्रीद्वयं कदा पृथिव्यां प्रत्यागन्तुं शक्नोति इति ।

नासा-संस्थायाः वाणिज्यिक-मानव-कार्यक्रमस्य प्रमुखः स्टीव-स्टिकः अवदत् यत् यतः अभियंताः अद्यापि अन्तरिक्षयानस्य विफलतायाः समस्यायाः समाधानं न कृतवन्तः, अतः "स्टारलाइनर्" इति ।अद्यापि प्रासंगिकाः परियोजनानेतारः अन्तरिक्षयात्रिकद्वयस्य पुनरागमनस्य तिथिं निर्धारयितुं असमर्थाः सन्ति .स्टिकः नासा इति अवदत्अद्यापि आशास्ति यत् तौ "इण्टरस्टेलर एयरलाइनर्" इत्यनेन पृथिव्यां पुनः आगमिष्यतः। .तथापि नासा अपि इति स्टिकः स्वीकृतवान्विकल्पान् विचार्य, यथा SpaceX Dragon इति अन्तरिक्षयानस्य सवारः पुनरागमनम् ।


स्टीव स्टिकः अवदत् यत् दलं व्यवस्थितरूपेण आँकडानां समीक्षां संसाधनं च कुर्वन् अस्ति

नासा-संस्थायाः वाणिज्यिकदलकार्यक्रमस्य निदेशकः स्टीव स्टिकः : १. प्रतिदिनं पार्श्वे पार्श्वे कार्यं कुर्वन्तः बोइङ्ग्-नासा-योः संयुक्तदलस्य माध्यमेन प्रगतिः क्रियते । वयं व्यवस्थितरूपेण दत्तांशस्य समीक्षां कुर्मः, संसाधनं च कुर्मः। यदा वयं सज्जाः भवेम तदा अन्तरिक्षयात्रिकाः गृहं गन्तुं शक्नुवन्ति।


चित्रे "Interstellar Airliner" इति आँकडानक्शा दृश्यते

नासा इत्यनेन पूर्वं सूचना घोषिता यत्, "स्टारलाइनर्" इत्यस्य अन्तरिक्षस्थानके ४५ दिवसपर्यन्तं अर्थात् जुलैमासस्य २१ दिनाङ्कपर्यन्तं स्थापनं कर्तुं शक्यते ।परन्तु विशेषपरिस्थितौ बैकअप-प्रणाली इत्यादिषु अवलम्ब्य अपि संयोजनं ९० दिवसपर्यन्तं विस्तारयितुं शक्यते ।


चित्रे नासा-सम्बद्धं आँकडा-चार्टं दृश्यते

यदा स्टारलाइनर् प्रथमवारं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं कर्तुं प्रयत्नं कृतवान् तदा तस्य केचन थ्रस्टर्-इत्येतत् विफलाः अभवन् । अन्तरिक्षयानस्य कार्यकाले बहुवारं हीलियमस्य लीकं अपि अभवत् । भूमि-इञ्जिनीयरानाम् एकेन दलेन अमेरिका-देशस्य न्यू-मेक्सिको-नगरस्य व्हाइट्-सैण्ड्स्-मिसाइल-रेन्ज्-इत्यत्र स्टारलाइनर्-इत्यस्य थ्रस्टर-प्रौद्योगिक्याः स्थल-निरीक्षणस्य, परीक्षणस्य च श्रृङ्खला कृता परीक्षणपरिणामेषु ज्ञायते यत् उड्डयनकाले थ्रस्टर्-मध्ये सञ्चितः तापः सीलिंग्-लेपनस्य विस्तारं जनयति, थ्रस्टर-इन्धनस्य वितरणं प्रतिबन्धयति, हीलियम-लीकं च जनयति बोइङ्ग्-संस्थायाः प्रभारी सम्बन्धितः मार्क नप्पी इत्यनेन उक्तं यत् अन्तरिक्षयात्रिकाः अस्मिन् सप्ताहान्ते परीक्षणार्थं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके गोदितस्य "स्टारलाइनर्"-इत्यस्य प्रक्षेपणं करिष्यन्ति |.


स्टीव स्टिकः कथयति यत् "स्टारलाइनर्" अत्यन्तं जटिलसमस्यानां सामनाम् अकरोत्

नासा-संस्थायाः वाणिज्यिकदलकार्यक्रमस्य निदेशकः स्टीव स्टिकः : १. इयं अत्यन्तं जटिला समस्या अस्ति, हीलियम-लीक-थ्रस्टर-समस्याभिः सह सम्बद्धा, तथैव अन्तरिक्षयानस्य मार्गदर्शनं, मार्गदर्शनं, नियन्त्रण-प्रणालीं च कक्षा-विहीनस्य दाहस्य समये यथा कार्यं कुर्वन्ति अस्माभिः यत् कर्तव्यं तत् अस्ति यत् उड्डयनसज्जतायाः स्थितिः मूल्याङ्कनात् पूर्वं सर्वेभ्यः एतस्य विषये अवगतं करणीयम्।

अग्रे पठनम्

अमेरिकन-अन्तरिक्षयात्रिकद्वयं पृथिव्यां प्रत्यागन्तुं न शक्यते, परन्तु नासा-बोइङ्ग्-इत्येतयोः "जनमतयुद्धे" प्रवृत्तौ स्तः ।

बोइङ्ग्-संस्थायाः "स्टारलाइनर्"-अन्तरिक्षयानेन अन्तरिक्षं गतवन्तौ अमेरिकन-अन्तरिक्षयात्रिकौ अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके फसितौ स्तः, ते च विश्वे हास्यस्य विषयः अभवन् विडम्बना अस्ति यत् राष्ट्रिय-वायुयान-अन्तरिक्ष-प्रशासनं (नासा) बोइङ्ग्-संस्था च तान् यथाशीघ्रं दूरीकर्तुं उपायान् अन्वेष्टुं त्वरितम् न स्तः, परन्तु ते बहिः जगतः संशयान् परिवर्तयितुं प्रयत्नार्थं जनमतयुद्धं प्रारभ्य व्यस्ताः सन्ति - "अमेरिकन-अन्तरिक्षयात्रिकाः न फसन्ति", अथवा अपि सः अस्याः घटनायाः तुलनां अपोलो १३ मानवयुक्तस्य अन्तरिक्षयानस्य रोमाञ्चकारी-अनुभवेन सह अपि अकरोत्, अमेरिकन-वायु-अन्तरिक्षस्य शक्तिं प्रवर्धयितुं अवसरं स्वीकृत्य...

किं एतत् केवलं सम्यक् "अन्त्येष्टि-कार्यक्रमः" नास्ति ?



चित्रे अमेरिकनबोइङ्ग् कम्पनीयाः "स्टारलाइनर्" इति अन्तरिक्षयानं दृश्यते

"इण्टरस्टेलर एयरलाइनर्" इति अन्तरिक्षयानम् एतावत्कालं यावत् अन्तरिक्षे स्थितम् अस्ति, तस्य पृष्ठभूमिः च बहुकालात् विभिन्नदेशेभ्यः संचारमाध्यमेन ज्ञाता अस्ति नासा-संस्थायाः महती आशा आसीत् इति राष्ट्रियदलत्वेन बोइङ्ग्-संस्थायाः मूलतः अपेक्षा आसीत् यत् "स्टारलाइनर्"-अन्तरिक्षयानं अन्तरिक्षयानस्य स्थाने परिवहनस्य मुख्यं साधनं भविष्यति, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गन्तुं गन्तुं च अमेरिका-देशस्य परिपालनं करिष्यति परन्तु तस्य परिणामः सर्वे जानन्ति ।

अस्याः पृष्ठभूमितः एव "स्टारलाइनर्" इति अन्तरिक्षयानस्य प्रथमं मानवयुक्तं उड्डयनम् आरब्धम् । वस्तुतः नासा-संस्थायाः वाणिज्यिक-मानवयुक्त-अन्तरिक्ष-उड्डयन-कार्यक्रमस्य प्रबन्धकस्य स्टीव-स्टिच्-इत्यस्य अनन्तरं वक्तव्यात् द्रष्टुं शक्यते यत् "स्टारलाइनर्"-अन्तरिक्षयानं केवलं रोगी भवति स्म २०२२ तमस्य वर्षस्य मे-मासे द्वितीय-मानवरहित-उड्डयन-परीक्षणस्य समये "स्टारलाइनर्"-अन्तरिक्षयानेन क्रमशः बहवः सॉफ्टवेयर-समस्याः, केचन विमान-थ्रस्टर-विफलताः च उजागरिताः अस्य प्रक्षेपणात् पूर्वं हीलियमस्य लीकस्य कारणेन अन्तरिक्षयानम् अपि विलम्बितम् आसीत् । स्टीच् जूनमासस्य ६ दिनाङ्के पत्रकारसम्मेलने स्वीकृतवान् यत् अभियंताः समस्यायाः पूर्णतया समाधानं न कृतवन्तः स्यात् "अहं मन्ये वयं थ्रस्टरस्य अन्तः घटमानानां केषाञ्चन मूलभूतघटनानां अवहेलनां कुर्मः" इति ।



"इण्टरस्टेलर एयरलाइनर" इत्यस्य उड्डयनस्य चित्रम्

रोगी स्थित्वा कार्यं कृत्वा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डयनस्य समये "स्टारलाइनर"-अन्तरिक्षयानस्य पञ्च हीलियम-लीक-करणं जातम् rear अन्तरिक्षस्थानकस्य समीपं गच्छन् थ्रस्टर् अपि यथा अपेक्षितं कार्यं कर्तुं असफलाः अभवन् । नासा, बोइङ्ग् च स्वीकुर्वन्ति यत् स्थले स्थिताः अभियंताः अद्यापि न चिन्तितवन्तः यत् किं कारणं विफलतायाः कारणम् इति ।

स्पष्टतया, वायुप्रवाहयुक्तं "स्टारलाइनर" अन्तरिक्षयानं मानवयुक्तं उड्डयनार्थं सर्वथा उपयुक्तं नास्ति, नासा, बोइङ्ग् च अपि एतत् सम्यक् जानन्ति, अन्तरिक्षयानस्य पुनरागमनसमयं च बहुवारं स्थगितवन्तः - मूलयोजनायाः अनुसारं, The spacecraft इति मूलतः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके केवलं ८ दिवसान् यावत् एव स्थितवान्, परन्तु अधुना सप्ताहत्रयं व्यतीतम्, नासा-संस्थायाः दत्तः आधिकारिकः पुनरागमनसमयः "अनिर्धारितः" अभवत् अमेरिकन इन्स्टिट्यूट् आफ् एरोनॉटिक्स एण्ड् एस्ट्रोनॉटिक्स इत्यस्य मुख्यकार्यकारी अधिकारी डैनियल डन्बच् अपि अवदत् यत् - "वयं गृहं प्राप्तुं कोऽपि त्वरया न स्मः" इति ।



अन्तरिक्षे "इण्टरस्टेलरलाइनर" इति

परन्तु जूनमासस्य २८ दिनाङ्के पत्रकारसम्मेलने नासा-बोइङ्ग्-संस्था अमेरिकी-माध्यमेषु एकां "अवधारणा" प्रवर्तयितुं यथाशक्ति प्रयत्नं कृतवन्तौ - "अमेरिकन-अन्तरिक्षयात्रिकाः न फसन्ति स्म भग्नम्।आम्, अस्माभिः अवश्यमेव ज्ञातव्यं यत् अन्तरिक्षयाने अन्तरिक्षयानस्य किं भ्रष्टता अभवत्।

तेषां मते विफलाः थ्रस्टराः हीलियमरेखाः च अन्तरिक्षयानस्य सेवामॉड्यूले स्थिताः आसन् डिजाइनस्य अनुसारं यदा अन्तरिक्षयानं पुनः वायुमण्डले प्रविशति तदा सेवामॉड्यूलः परित्यज्य दग्धः भविष्यति be able to determine the specific cause of the failure , अतः यदा अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके गोदीं करोति तदा समस्यां ज्ञातव्यम् । अपोलो १३ मानवयुक्तस्य अन्तरिक्षयानस्य अन्तरिक्षयात्रिकाणां सह निकटतया कार्यं कृत्वा अन्तरिक्षयानं सुरक्षिततया पृथिव्यां प्रत्यागन्तुं नासा इत्यस्य रोमाञ्चकारी अनुभवस्य उल्लेखः अपि अस्ति, तथा च "इण्टरस्टेलर एयरलाइनर" इत्यस्य अन्तरिक्षयात्रायाः तुलना तया सह कृता

परन्तु दिग्गजसञ्चालकानां दृष्टौ यदि अपोलो १३ इत्यस्य आकस्मिकविस्फोटे प्राकृतिकविपदायाः किञ्चित् तत्त्वं आसीत् तर्हि अस्मिन् समये "इण्टरस्टेलर एयरलाइनर्" इति अन्तरिक्षयानं केवलं मानवनिर्मितं आपदा एव आसीत् वस्तुतः नासा-बोइङ्ग्-योः वक्तव्येभ्यः द्रष्टुं शक्यते यत् ते अन्तरिक्षयात्रिकाणां सुरक्षायाः विषये प्रमादं कुर्वन्ति - यथा, हीलियम-लीकस्य विषये स्टिच् इत्यनेन उक्तं यत् ज्ञातः लीकः अस्ति चेदपि हीलियमस्य परिमाणम् इति अन्तरिक्षयाने संगृहीतं पृथिव्याः आवश्यकतायाः १० गुणान् न प्रत्यागमिष्यति, अतः "अति चिन्ता न कुर्वन्तु" । सः अपि पूर्वं अवदत् यत् "इण्टरस्टेलर एयरलाइनर्" इत्यस्य दीर्घकालं यावत् अन्तरिक्षे स्थातुं सर्वाधिकं समस्या ४५ दिवसानां बैटरी आयुः अस्ति यदि सः ९० दिवसान् यावत् स्थातुम् इच्छति तर्हि तस्य उपयोगसमयस्य विस्तारस्य उपायाः अन्वेष्टव्याः। परन्तु तस्य नवीनतमं वचनं तस्य मनः परिवर्तयति यत् अन्तरिक्षस्थानके स्थापनसमये अन्तरिक्षयानं चार्जितं एव तिष्ठति, अतः ९० दिवसेभ्यः परं बैटरी-सञ्चालनस्य स्थितिः प्रभाविता न भवेत् इति

अन्तरिक्षयानस्य सुरक्षासम्बद्धाः एते महत्त्वपूर्णाः तकनीकीविवरणाः नासा-अधिकारिषु एतावन्तः आकस्मिकाः सन्ति...



चित्रे "इण्टरस्टेलर एयरलाइनर्" इति दृश्यते ।

वस्तुतः यदि वयं वास्तवमेव अन्तरिक्षयात्रिकाणां सुरक्षां सुनिश्चितं कर्तुम् इच्छामः तर्हि अत्यन्तं विश्वसनीयः उपायः अस्ति यत् यत् अन्तरिक्षयानं परिष्कृतं तत् स्वयमेव पृथिव्यां प्रत्यागन्तुं ददातु तथापि तस्य मुख्यपरीक्षणपरियोजनानि मूलतः सम्पन्नानि सन्ति, अतः यदि किमपि भ्रष्टं भवति पुनरागमनयात्रायाः समये न्यूनातिन्यूनं अन्तरिक्षयात्रिकद्वयस्य व्यक्तिगतसुरक्षायां प्रभावं न करिष्यति। यथा एतयोः अन्तरिक्षयात्रिकयोः सह किं कर्तव्यम्, तत् वस्तुतः अतीव सरलम् अस्ति - सम्प्रति अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अन्यत् मानवयुक्तं ड्रैगन-अन्तरिक्षयानं गोदीम् अस्ति उत्तरं सैद्धान्तिकरूपेण ७ अन्तरिक्षयात्रिकान् वहितुं शक्नोति, परन्तु सम्प्रति केवलं ४ जनान् वहति , अतः पर्याप्तम् अस्ति "स्टारलाइनर" इत्यत्र अन्तरिक्षयात्रिकद्वयं स्थापयितुं अन्तरिक्षम् ।

परन्तु एतावता बोइङ्ग्-संस्थायाः अस्मिन् विषये कोऽपि कदमः न कृतः - तस्य पृष्ठतः कारणं सरलम् अस्ति बोइङ्ग्-नासा-योः मध्ये हस्ताक्षरितस्य सम्झौतेः अनुसारं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य निष्क्रियीकरणात् पूर्वं "स्टारलाइनर्"-अन्तरिक्षयानस्य षट्-अन्तरिक्ष-पिकअप-वितरण-मिशन-कार्यं सम्पन्नं कर्तव्यम् . स्टारलाइनर-अन्तरिक्षयानस्य तीव्रविलम्बस्य, विफलतायाः च श्रृङ्खलायाः कारणात् बोइङ्ग्-संस्थायाः एकबिलियन-डॉलर्-अधिकं हानिः अभवत् । यदि "स्टारलाइनर"-अन्तरिक्षयानेन वहितौ अन्तरिक्षयात्रिकौ अस्मिन् समये मानवयुक्ते "ड्रैगन"-अन्तरिक्षयानेन पुनः आगच्छन्तौ, तर्हि न केवलं "मेड बाइ बोइङ्ग्" इत्यस्य कम्पितप्रतिष्ठायाः कृते घातकः आघातः भविष्यति, अपितु एतत् महत् महत् मानवयुक्तं विमानं न केवलं भविष्यति धनं व्ययितवान् वा?किं सर्वं व्यर्थम्?