समाचारं

ज़ेलेन्स्की इत्यनेन युक्रेन-सेनायाः अग्रपङ्क्ति-स्थितिः कठिना इति स्वीकृत्य कमाण्ड-विभागं पदं सुदृढं कर्तुं पृष्टम् ।

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


ज़ेलेन्स्की

जुलैमासस्य २७ दिनाङ्के सन्दर्भसमाचारजालेन TASS इति समाचारसंस्थायाः उद्धृत्य उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् डोनेट्स्कक्षेत्रे पोक्रोव्स्कोये इत्यस्य दिशा सम्प्रति युक्रेनदेशस्य सेनायाः कृते सर्वाधिकं कठिना अस्ति, सः च युक्रेनदेशस्य सेनायाः कमाण्डं स्थितिं सुदृढं कर्तुं पृष्टवान् .

ज़ेलेन्स्की इत्यनेन उक्तं यत् सः २६ दिनाङ्के रक्षामन्त्री उमेरोव् इत्यनेन सह समागमं कृतवान्। सः सामाजिकमञ्चेषु प्रकाशितेन भिडियोभाषणे अवदत् यत् - "रक्षामन्त्री सैन्यसेनापतयः च अहं च विभिन्नेषु कठिनदिशि विशेषतः पोक्रोव्स्कोये दिशि स्थितिं विस्तरेण अध्ययनं कुर्मः।

समाचारानुसारं युद्धक्षेत्रस्य कठिनस्थितेः कारणात् ज़ेलेन्स्की २६ दिनाङ्के द्विवारं युक्रेन-सेना-सेनापति-सेर्स्की-इत्यस्य प्रतिवेदनानि श्रुतवान् युक्रेन-सेनायाः स्थानानि सुदृढां कर्तुं "सर्वप्रयत्नाः करणीयाः" इति ज़ेलेन्स्की अवदत् ।

युक्रेन-सेनायाः जनरल् स्टाफ्-संस्थायाः नवीनतम-युद्ध-प्रतिवेदने दर्शितं यत् पोक्रोव्स्कोये-नगरस्य दिशि स्थितिः अद्यापि सर्वाधिकं तनावपूर्णा अस्ति परन्तु ज़ेलेन्स्की युक्रेन-सेनायाः जनरल् स्टाफ् इत्यस्मात् भिन्नः अस्ति यत् सः अग्रपङ्क्तिस्थितिः कठिना इति स्वीकुर्वितुं न्यूनः अस्ति ।

पूर्वं युक्रेनदेशस्य राष्ट्रियसुरक्षासेवायाः सेवानिवृत्तः कर्णेलः स्टारिकोवः दर्शितवान् यत् युक्रेनदेशस्य सेना पोक्रोव्स्कोये दिशि सामरिकसंकटस्य विस्तारं निवारयितुं असमर्था अस्ति तथा च रूसीसेनायाः पूर्णतया सामरिकलाभः अस्ति इति। सः अपि अवदत् यत् युक्रेन-अधिकारिणः "बहवः सामरिक-त्रुटयः" कुर्वन्ति, यत्र ज़ालुज्ने-इत्यस्य युक्रेन-सेनायाः मुख्यसेनापतित्वेन निष्कासनम् अपि अस्ति