समाचारं

पेरिस् ओलम्पिकस्य उद्घाटनदिने अमेरिकी-ब्रिटिश-गठबन्धनेन वायुप्रहाराः कृताः!इजरायलसेना गाजादेशे आक्रमणं करोति, अनेके जनाः मृताः, रूसी-युक्रेन-अग्रपङ्क्तौ भयंकरं युद्धं भवति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के स्थानीयसमये सायं पेरिस् ओलम्पिकक्रीडायाः बहुप्रतीक्षितः उद्घाटनसमारोहः अभवत् जीवन्ततायाः दृश्यं, स्पर्धां च सर्वं प्रभावशाली आसीत्

परन्तु गाजा-पट्टिकायां, रक्तसागरे, युक्रेनदेशे च युद्धं न शान्तम् । सार्वजनिकसूचनाः दर्शयन्ति यत् सम्प्रति यमेन्, गाजापट्टी, कीव, युक्रेन, पेरिस्, फ्रान्स इत्येतयोः मध्ये केवलं एकघण्टायाः समयान्तरम् अस्ति ।

फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन्, संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् च पूर्वं ओलम्पिकक्रीडायाः समये युद्धस्य शान्तिस्य च समाप्त्यर्थं आह्वानं कृतवन्तौ । गुटेरेस् २३ दिनाङ्के स्वभाषणे अवदत् यत् ओलम्पिकक्रीडायाः समये पेरिस्-नगरे सम्पूर्णं विश्वं क्रीडायाः शक्तिं अनुभवितुं समागतम्। ओलम्पिकक्रीडा आशां आनेतुं, संस्कृतिं पारं कर्तुं, जनान् एकीकृत्य, परस्परसम्मानं, निष्पक्षस्पर्धां च प्रवर्तयितुं शक्नोति, ये संयुक्तराष्ट्रसङ्घस्य लक्ष्याणि अपि सन्ति गुटेरेस् पेरिस् ओलम्पिक-पैरालिम्पिकयोः पूर्णसफलतायाः कामनाम् अकरोत्, ओलम्पिकज्वाला शान्ति-सौहार्दस्य जगतः मार्गं प्रकाशयितुं शक्नोति इति आशां च प्रकटितवान्

यमनदेशे अमेरिकी-यूके-सङ्घस्य गठबन्धनस्य विमानप्रहारः

CCTV News इत्यस्य अनुसारं यमनस्य हुथीसशस्त्रसेनानां नियन्त्रितमाध्यमानां सूचना अस्ति यत्,२६ तमे दिनाङ्के सायंकाले पश्चिमे यमनदेशस्य लालसागरे स्थिते बन्दरगाहनगरे होदेइदाह-नगरस्य अन्तर्राष्ट्रीयविमानस्थानके अमेरिकी-आङ्ग्लसैनिकैः वायुप्रहारः कृतः

हौथीसशस्त्रसेनानां नियन्त्रितस्य मसिरा-टीवी-स्थानकस्य प्रतिवेदनानुसारं अमेरिका-ब्रिटिश-गठबन्धनसैनिकैः २६ दिनाङ्के सायं होदेइदा-नगरस्य अन्तर्राष्ट्रीयविमानस्थानके वायुप्रहारः कृतः विमानस्थानके वायुप्रहारात् घण्टाभिः पूर्वं लालसागरस्य दक्षिणाग्रभागे यमनस्य कमलान् द्वीपः अपि अमेरिका-ब्रिटिश-सङ्घस्य बहुविधवायुप्रहारैः आहतः स्थानीयनिवासिनां मते हुथीसशस्त्रसेनाभिः स्थापितानि बहुविधस्थानीयलक्ष्याणि आहतानि।

हुदयदा-अन्तर्राष्ट्रीयविमानस्थानके, कमलनद्वीपे च विमानप्रहारेन मृतानां संख्या अद्यापि न ज्ञाता आसीत् । अमेरिकीसैन्येन ब्रिटिशसेना च अद्यापि उपर्युक्तवार्तायां किमपि टिप्पणीं न कृतवन्तः।

गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य आरम्भानन्तरं हुथी-दलस्य उपयोगः ड्रोन्-क्षेपणास्त्र-इत्यस्य उपयोगेन लालसागरे लक्ष्येषु पुनः पुनः आक्रमणं कृतम्, इजरायल्-देशेन प्यालेस्टिनी-गाजा-पट्टिकायां सैन्य-कार्यक्रमं स्थगयितुं आग्रहः कृतः अस्मिन् वर्षे जनवरी-मासस्य १२ दिनाङ्कात् आरभ्य अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः हौथी-सशस्त्रलक्ष्याणां विरुद्धं बहुविध-वायु-आक्रमणानि कृतानि, येषु जनानां मृत्योः क्षतिः अभवत् । केचन देशाः अमेरिका-ब्रिटेनयोः कार्याणां निन्दां कृतवन्तः, एतत् यमनस्य सार्वभौमत्वस्य उल्लङ्घनम् अस्ति, क्षेत्रीयतनावः अपि वर्धयिष्यति इति

हौथीसशस्त्रसेनाभिः २०१४ तमे वर्षे यमनराजधानी सनानगरं गृहीतम्, अनन्तरं दक्षिणयमेन्देशं कब्जाकृतम् । यद्यपि यमनसर्वकारः हुथीसशस्त्रसेना च संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायाः अन्तर्गतं महत्त्वपूर्णविषयेषु सम्झौतां कृतवन्तः तथापि युद्धविरामसम्झौता स्थातुं न शक्नोति स्म प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमेण प्रभावितः यमन-देशे शान्ति-प्रक्रियायां बाधाः अभवन् ।

दीर्घकालीनयुद्धेन यमनदेशः मानवीयसंकटे निमग्नः अस्ति । संयुक्तराष्ट्रसङ्घस्य आँकडानि दर्शयन्ति यत् यमनदेशस्य आयातितवस्तूनाम् ७०%, मानवीयसाहाय्यस्य ८०% भागः च होदेइदाह-बन्दरगाहद्वारा यमेन्-देशे प्रविशति ।

इजरायलसैनिकाः गाजा-देशे आक्रमणं कुर्वन्ति एवअनेकमृत्युं जनयन्

तस्मिन् एव काले इजरायल्-देशेन सैन्यकार्यक्रमाः न स्थगिताः ।

सीसीटीवी न्यूज इत्यस्य अनुसारं मुख्यस्थानकस्य एकः संवाददाता स्थानीयसमये २७ जुलै दिनाङ्के ज्ञातवान् यत् प्रातःकालेदक्षिणगाजापट्टिकायाः ​​राफाहनगरस्य उत्तरदिशि स्थिते मुसाबेक्षेत्रे एकस्मिन् गृहे इजरायलसैन्येन आक्रमणं कृत्वा न्यूनातिन्यूनं पञ्च जनाः मृताः, अन्ये बहवः घातिताः च अभवन्

जुलै-मासस्य २६ दिनाङ्के इजरायल-सेना उत्तर-गाजा-पट्टे दक्षिणभागे खान-यूनिस्-राफाह-नगरयोः सैन्यकार्यक्रमं निरन्तरं कुर्वती इति अवदत् , एककिलोमीटर् दीर्घं भूमिगतं मार्गं नष्टवान् । तदतिरिक्तं तस्मिन् दिने गाजापट्टे प्रायः ४५ लक्ष्यस्थानेषु इजरायलसेना अपि वायुप्रहारं कृतवती ।

प्यालेस्टिनी-टीवी-समाचार-अनुसारं२६ तमे दिनाङ्के इजरायलसेना पश्चिमे गाजापट्टिकायां दक्षिणे खान यूनिस्-नगरे च बहुवारं वायुप्रहारं कृतवती, येन बहवः जनाः मृताः

स्थानीयसमये जुलैमासस्य २७ दिनाङ्के इजरायल-रक्षासेना दक्षिणगाजा-देशस्य खान-यूनिस्-नगरे प्यालेस्टिनी-जनानाम् कृते नूतनं निष्कासन-आदेशं जारीकृतवान् । एकस्मिन् वक्तव्ये इजरायलसैन्येन "मानवताक्षेत्रस्य" सीमासु समायोजनं टिप्पणीकृत्य अस्मिन् क्षेत्रे शरणं गृह्णन्तः प्यालेस्टिनीजनाः अस्थायीरूपेण मावासीनगरस्य समायोजनक्षेत्रं प्रति निष्कासयितुं आह्वानं कृतवन्तः।

स्थानीयसमये २६ तमे दिनाङ्के चीन-रूस-अल्जीरिया-देशयोः अनुरोधेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः गाजापट्टिकायाः ​​मानवीयस्थितेः विषये अन्तरिमसमागमं कृतवती चीनदेशस्य प्रतिनिधिः अवदत् यत्,यथाशीघ्रं युद्धविरामः करणीयः, मानवीयसहायतायाः राजनीतिकरणं न कर्तव्यम्

रूसी-युक्रेन-अग्रपङ्क्तौ घोरयुद्धम्

यूरोपीयसङ्घः जमेन रूसीसम्पत्त्याः प्राप्तिं युक्रेनदेशाय सहायतां प्रदातुं उपयुङ्क्ते

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन २६ तमे दिनाङ्के ज्ञापितं यत् रूसीसेना २० जुलैतः २६ पर्यन्तं दूरनियन्त्रणप्रणालीनां उपयोगं करोति।परिशुद्धता मार्गदर्शित शस्त्र तथा आक्रमण-ड्रोन्-इत्यनेन युक्रेन-सैनिकानाम्, विदेशीय-भाडा-सैनिकानाम् अस्थायी-नियोजन-स्थानेषु, सैन्य-रेलयानेषु, बख्तर-वाहन-उत्पादन-मरम्मत-सुविधासु, युक्रेन-सैन्य-शस्त्र-उपकरण-गोदामेषु, ईंधन-गोदामेषु इत्यादिषु ३३ राउण्ड्-बृहत्-आक्रमणानि प्रारब्धानि रूसीसेना गतसप्ताहे युक्रेनदेशस्य Mi-8 हेलिकॉप्टरं, शतशः ड्रोन्-यानानि च पातितवती।

तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन युद्धप्रतिवेदनं प्रकाशितं यत् तस्मिन् दिने अग्रपङ्क्तिक्षेत्रेषु ७८ युद्धानि अभवन् इति रूसी आक्रामककार्यक्रमाः मुख्यतया कुलशिव-पोक्रोव्स्क्-देशयोः केन्द्रीकृताः सन्ति । अधिकांशं युद्धं पोक्रोव्स्क्-नगरस्य दिशि अभवत् ।

यूरोपीय-आयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन २६ तमे दिनाङ्के घोषितं यत् सः जमेन रूसी-सम्पत्त्याः आयस्य उपयोगं युक्रेन-देशाय सहायतां दातुं आरभेत, यत्र प्रथमः धनस्य समूहः १.५ अर्ब-यूरो-रूप्यकाणां भवति रूसः यूरोपीयसङ्घस्य उपरि "अवैधम्" इति आरोपं कृत्वा प्रतिकारात्मकं कार्यं करिष्यति इति चेतवति स्म ।

तस्मिन् दिने वॉन् डेर् लेयेन् इत्यनेन सामाजिकमाध्यमेषु प्रकाशितं यत् यूरोपीयसङ्घः युक्रेनस्य समर्थनं करोति तथा च यूरोपीयसङ्घः रूसस्य जमेन सम्पत्ति-आयस्य १.५ अरब-यूरो-रूप्यकाणि युक्रेन-देशस्य रक्षणाय पुनर्निर्माणाय च प्रथमसैन्यसहायकरूपेण युक्रेनदेशाय आवंटयिष्यति इति।

रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः तस्मिन् एव दिने प्रतिक्रियाम् अददात् यत् यूरोपीयसङ्घस्य एतत् कदमः "अवैधः" अस्ति तथा च रूसः निष्क्रियरूपेण उपविश्य "विचारितविचारणानन्तरं" कार्यवाही न करिष्यति इति।

२०२२ तमस्य वर्षस्य फरवरीमासे रूस-युक्रेन-सङ्घर्षस्य वर्धनस्य अनन्तरं पश्चिमेण रूसी-विदेशीय-सम्पत्तौ प्रायः ३०० अरब-अमेरिकीय-डॉलर्-रूप्यकाणि स्थगितानि, यत्र यूरोपीयसङ्घेन जमेन कृताः रूसी-केन्द्रीय-बैङ्क-सम्पत्तयः प्रायः २०० अरब-यूरो-मूल्याः सन्ति यूरोपीयसङ्घस्य जमेन रूसी-सम्पत्त्याः प्रायः ९०% भागः बेल्जियम-देशे मुख्यालयं विद्यमानेन यूरोपीय-निपटान-बैङ्केन नियन्त्रितः अस्ति । अस्मिन् वर्षे मेमासे यूरोपीयपरिषद् विधेयकानाम् एकां श्रृङ्खलां पारितवती, यत्र यूरोपीयसङ्घस्य केन्द्रीयप्रतिभूतिनिक्षेपस्थाने जमेन रूसीसम्पत्त्याः शुद्धार्जनस्य उपयोगेन युक्रेनदेशाय सैन्यसहायतां अधिकं प्रदातुं अनुमोदनं कृतम् रूसदेशः पूर्वं यूरोपीयसङ्घस्य दृष्टिकोणस्य आलोचनां कृतवान् यत् "डाकू" इति यत् स्वस्य विश्वसनीयतां क्षतिं करोति, "आत्मस्य पादे गोली मारयिष्यति" इति ।

सम्पादन|दुआन लियान दु बो

प्रूफरीडिंग |सः क्षियाओटाओ

दैनिक आर्थिकवार्ताः सीसीटीवीवार्ताभ्यः जनसूचनाभ्यः च संकलिताः भवन्ति

दैनिक आर्थिकवार्ता