समाचारं

अमेरिकी रिपब्लिकनपक्षः आन्तरिकरूपेण कम्पितः अस्ति : यदि ट्रम्पः हारति तर्हि तस्य चयनितसहभागिनं वैन्स् इत्यस्मै दोषं ददातु

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ्य/पर्यवेक्षकजालम् लियू चेन्घुई] "सः सप्ताहाधिकं यावत् ट्रम्पस्य रनिंग मेटः भूत्वा विशेषतः बाइडेन् निर्वाचनात् निवृत्तेः अनन्तरं रिपब्लिकन्-दलस्य सदस्याः चिन्तिताः कुण्ठिताः च आसन् अधिकाधिकं अधिकाधिकं ।

अमेरिकीमाध्यमेन अवलोकितं यत् यदा ट्रम्पः बाइडेन्-विरुद्धं सम्मुखीभवति स्म तदा वैन्स्-इत्यस्य चयनं जातम्, परन्तु नूतन-प्रतिद्वन्द्वी हैरिस्-विरुद्धं सम्मुखीकृत्य स्थितिः परिवर्तिता । केषाञ्चन रिपब्लिकन्-दलस्य दृष्टौ वैन्सः हैरिस् इव विविधतां न प्राप्नोति, तस्य राजनैतिकदृष्टिकोणाः च ट्रम्प इव प्रायः समानाः सन्ति, येन ट्रम्प-शिबिरस्य नूतनान् समर्थकान् प्राप्तुं कठिनं भवति वैन्स् इत्यस्य व्यापकपरीक्षणस्य अभावः, प्रासंगिकराजनैतिक-अनुभवस्य अभावः, तस्य प्रारम्भिकाः "ट्रम्प-विरोधी" टिप्पण्याः च रिपब्लिकन्-दलस्य चिन्ताम् अपि जनयन्ति स्म ।

ट्रम्पः आधिकारिकतया रिपब्लिकन-राष्ट्रिय-सम्मेलनेन १५ जुलै दिनाङ्के राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कितः, ततः ३९ वर्षीयं ओहायो-अमेरिका-देशस्य सिनेटर् वैन्स्-इत्येतत् स्वस्य रनिंग मेट्-रूपेण चयनं कृतवान्

पोलिटिको न्यूज नेटवर्क् इत्यनेन २६ तमे दिनाङ्के ज्ञापितं यत् हैरिस् इत्यनेन प्रचारमञ्चे पदानि स्थापयित्वा डेमोक्रेट्-दलस्य जनाः वैन्स् इत्यस्य उपरि आक्रमणं कर्तुं आरब्धवन्तः, सर्वेक्षणैः च ज्ञायते यत् एतेषां आक्रमणानां प्रभावः अभवत् इति दृश्यते।

सीएनएन विश्लेषकः हैरी एण्टेन् अस्मिन् सप्ताहे अवदत् यत् सर्वेषु निर्वाचनेषु वैन्स् इत्यस्य औसतं शुद्धस्वीकृतिः ५ प्रतिशतं नकारात्मकं भवति, यत् इतिहासस्य कस्यापि उपराष्ट्रपतिपदस्य उम्मीदवारस्य अपेक्षया न्यूनम् अस्ति। अन्ययोः मतदानयोः अपि वैन्स् इत्यस्य अनुकूलता ३ प्रतिशताङ्केन न्यूनीभूता इति ज्ञातम् ।

विशेषज्ञानां मतं यत् यदा वैन्सः ट्रम्पस्य भागीदारत्वेन चयनितः आसीत् तदा ट्रम्पः तं विद्यमानसमर्थकसमूहस्य समेकनार्थं, स्वस्य मतदातासमूहस्य जीवनशक्तिं उत्तेजितुं च चयनं कृतवान्, न तु नूतनानां समर्थकानां सम्मिलितुं।

"वैन्सः राजनैतिकः विकल्पः नास्ति" इति पेन्सिल्वेनिया-देशस्य रिपब्लिकन-राजनैतिक-रणनीतिज्ञः जोशुआ नोवोट्नी अवदत् "सः कतिपयेषु समूहेषु समर्थनं प्राप्तुं न चयनितः, अपितु ट्रम्पः तस्मिन् विश्वसिति इति कारणतः। तस्य सह कार्यं कर्तुम् इच्छति च।

"कैपिटल हिल्" इत्यनेन २६ तमे दिनाङ्के ज्ञापितं यत् बहवः रिपब्लिकन-काङ्ग्रेस-सदस्याः साक्षात्कारेषु वैन्स्-महोदयस्य उम्मीदवारीविषये संशयं प्रकटितवन्तः ।

"सः सर्वेभ्यः दुष्टतमः विकल्पः, एतावत् दुष्टम्, अहं अपि न मन्ये यत् एतत् सम्भवम्" इति एकः हाउस् रिपब्लिकन् अवदत् "यदि भवान् अस्य भवनस्य परितः गत्वा पृच्छति तर्हि अस्माकं अत्र १० जनाः सन्ति। नवशीतिवारं सः आसीत् the wrong choice." अन्यः रिपब्लिकन-काङ्ग्रेस-सदस्यः अवदत् यत् वैन्सः "एकः एव व्यक्तिः यः गम्भीरं क्षतिं कर्तुं शक्नोति।"

एकः रिपब्लिकन् सदस्यः स्पष्टतया अवदत् यत् यदि ट्रम्पः नवम्बरमासे निर्वाचने पराजितः भवति तर्हि वैन्स् अपराधी भविष्यति। "अत्र सामान्यसहमतिः अस्ति यत् यदि ट्रम्पः हारितः भवति तर्हि तस्य निर्वाचनस्य कारणेन एव, यतः तस्य किमपि साहाय्यं न भविष्यति।"

बाइडेन् इत्यनेन दौडं त्यक्त्वा हैरिस् इत्यस्य समर्थनं कृत्वा घोषणायाः अनन्तरं वैन्स् इत्यनेन उत्पन्ना चिन्ता अधिका अभवत् । परे डेमोक्रेट्-दलस्य सदस्याः पुनः समूहीकरणं कुर्वन्ति, अधिकं प्रचार-निधिं प्राप्नुवन्ति, राजनैतिक-परिदृश्यं च पलटयितुम् इच्छन्ति इति दृश्यते ।

स्वपक्षतः हैरिस्, यः वर्णस्य महिला अपि च एशियाई अमेरिकनः अपि अस्ति, सा वैन्स् इत्यस्य विपरीतरूपेण तिष्ठति, रिपब्लिकन्-दलस्य कृते चिन्ताजनकः च अस्ति ।

रिपब्लिकन्-दलस्य सदस्याः स्वस्य नामाङ्कितानां मध्ये अधिकान् विविधतां द्रष्टुम् इच्छन्ति, परन्तु यतः वैन्स् ट्रम्पस्य मतं बहुधा साझां करोति,केचन रिपब्लिकन्-दलस्य जनाः चिन्तयन्ति यत् सः अद्यापि ट्रम्पस्य समर्थनं न कृतवन्तः मतदातान् आकर्षयितुं पर्याप्तः न भविष्यति तेषां मतं यत् वैन्सः केवलं ट्रम्पस्य मूलसमर्थकानां उत्साहं प्रेरितवान् किन्तु अन्यसमूहानां नूतनान् समर्थकान् न आकर्षितवान्।

"एतत् न यत् वैन्स् इत्यस्य दुर्ख्यातिः अस्ति, सः केवलं ट्रम्पस्य समीपं नूतनान् मतदातान् न आनयत्। एषा एव समस्या अस्ति यत् एकः सदनस्य रिपब्लिकन् सदस्यः अवदत् यत् अन्यः कोऽपि ट्रम्पस्य समर्थकान् प्रति नूतनान् मतदातान् आनेतुं शक्नोति।

"वैन्सः ट्रम्प-मतदातान् आनयत्, भवन्तः जानन्ति यत् अन्यः केन तत् कृतम्? स्वयं ट्रम्पः एव आसीत्। अतः एव अस्माकं बहवः शिरः खरदन्ति" इति सः अवदत्।

केचन सदनस्य रिपब्लिकन्-दलस्य सदस्याः अपि वैन्स्-महोदयस्य विदेशनीति-वृत्तेः विषये प्रश्नं कृतवन्तः, विशेषतः विदेशेषु मित्रराष्ट्रेषु सहायतां कर्तुं तस्य एकान्तवादी-स्थितेः विषये ।

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य काङ्ग्रेस-पक्षे भाषणे वैन्सस्य अनुपस्थितिः केचन रिपब्लिकन्-दलस्य सदस्याः दुःखिताः अभवन्, यतः एकः तत् "समस्या" इति उक्तवान्, अपरः सदनस्य सदस्यः तस्य अनुपस्थितेः तर्कं दृष्ट्वा क्रुद्धः अभवत्

“एतत् एतावत् लापरवाहम् आसीत्” इति काङ्ग्रेस-सदस्यः स्वस्य अनुपस्थितेः दोषं स्वस्य प्रचार-कार्यक्रमस्य विषये अवदत् “सः केवलं स्वस्य कार्यक्रमस्य पालनं कृतवान् ।

रूढिवादीनां नूतनपीढीयाः प्रतिनिधित्वेन ३९ वर्षीयः वैन्सः दलस्य उदयमानः तारकः अस्ति तस्य राजनैतिकः अनुभवः केवलं द्विवर्षीयः अस्ति । राजनीतिषु प्रवेशात् पूर्वं वैन्सः वस्तुतः ट्रम्पस्य उग्रः आलोचकः आसीत् यावत् सः २०२२ तमे वर्षे ओहायो-सीनेट्-पक्षस्य कृते धावितवान् तावत् एव वैन्सः प्रथमवारं "स्वस्य दुर्बलतां स्वीकृतवान्" तथा च ट्रम्पस्य प्रबलसमर्थनेन सफलतया कार्यभारं स्वीकृतवान्

अनुभवेन वैन्स् इत्यस्य कृते अपि समस्याः उत्पन्नाः ।यथा, केचन रिपब्लिकन्-दलस्य सदस्याः तस्य अपर्याप्तं जीवनवृत्तं प्रश्नं कृतवन्तः ।

"अहं न जानामि यत् तस्य कार्यस्य अनुभवः अस्ति वा" इति एकः पार्षदः अवदत् "अहं न वक्तुम् इच्छामि यत् तस्य अनुभवः नास्ति, सः स्मार्टः नास्ति, अथवा पुस्तकानि मम न रोचन्ते इति he’s written and his upbringing...but I still अन्ये अभ्यर्थिनः प्राधान्यं प्राप्नुवन्ति यतोहि तेषां वरिष्ठता अधिका अस्ति, अधिकाः परीक्षाः च गतवन्तः।”

वैन्स् इत्यस्य प्रारम्भिकवर्षेषु ट्रम्पस्य आलोचनां कृत्वा टिप्पण्यानि अपि केषाञ्चन रिपब्लिकन्-दलस्य क्रमाङ्कनं कृतवन्तः ।

"सः अतीव अनैष्ठिकः अस्ति... सः ट्रम्प हिटलरं आहूतवान्, श्वः इव दृश्यते" इति एकः रिपब्लिकन् अवदत् "अधुना सः विश्वस्य सर्वाधिकं ट्रम्पसमर्थकः अस्ति। परन्तु अहं केवलं तस्मिन् विश्वासं न करोमि।

"ट्रम्प हिटलरं आहूय रिपब्लिकन् सदस्यः कथं तस्य उपराष्ट्रपतिः भवितुम् अर्हति इति अवगन्तुं मम कष्टं भवति, विशेषतः हत्यायाः प्रयासस्य अनन्तरम्। अहं मन्ये कोऽपि चिन्तकः अवगच्छति यत् अग्निमयवाक्पटुता उन्मादं जनयितुं शक्नोति। जनाः हिंसायाः उपयोगं कुर्वन्ति।

"अतः अहं विस्मितः अभवम्" इति रिपब्लिकन् सदस्यः अपि अवदत् ।

अनेकसंशयानां अभावेऽपि ट्रम्पः तस्य अभियानदलेन सह अद्यापि वैन्स् इत्यस्य दृढसमर्थनं प्रकटितवान् ।

ट्रम्पस्य अभियानस्य प्रवक्ता द हिल् इत्यस्मै विज्ञप्तौ अवदत् यत्, "राष्ट्रपतिः ट्रम्पः स्वेन सिनेटर् वैन्स् इत्यनेन च कृतेषु विकल्पेषु उत्साहितः अस्ति, ते च व्हाइट हाउस् पुनः ग्रहीतुं सम्यक् दलम् अस्ति।

२४ दिनाङ्के यदा पृष्टः यत् यदि हैरिस् डेमोक्रेटिकपक्षस्य उम्मीदवारः भविष्यति तर्हि सः अन्यं उपराष्ट्रपतिपदस्य उम्मीदवारं चिनोति वा इति तदा ट्रम्पः पत्रकारैः अवदत् यत् "न, अहं अपि तथैव विकल्पं करिष्यामि" इति।

"सः महत् कार्यं कृतवान्। सः यथार्थतया जनानां हृदयं गृहीतवान्" इति ट्रम्पः अवदत्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।