समाचारं

अमेरिकीमाध्यमेषु उक्तं यत् बाइडेन् सर्वोच्चन्यायालयस्य सुधारप्रस्तावस्य घोषणां करिष्यति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीमाध्यमानां समाचारानुसारं २६ दिनाङ्के राष्ट्रपतिः बाइडेन् २९ दिनाङ्के अमेरिकी सर्वोच्चन्यायालये सुधारस्य प्रस्तावान् घोषयिष्यति।

पोलिटिको योजनायाः परिचितयोः जनानां उल्लेखं कृतवान् यत् योजना सर्वोच्चन्यायालयस्य न्यायाधीशानां कृते कार्यकालसीमानिर्धारणस्य समर्थनं करिष्यति तथा च बाध्यकारीव्यावसायिकनीतिनियमानां कार्यान्वयनस्य समर्थनं करिष्यति इति अपेक्षा अस्ति। तदतिरिक्तं राष्ट्रपतिस्य अन्येषां च कतिपयानां अधिकारिणां उन्मुक्तिं सीमितं कर्तुं संवैधानिकसंशोधनं प्रस्तावे अन्तर्भवितुं शक्नोति।

अमेरिकीन्यायव्यवस्थायां सर्वोच्चन्यायालयः अन्तिमः अपीलीयन्यायालयः अस्ति । प्रतिवेदनविश्लेषणस्य मतं यत् अस्य प्रस्तावस्य पृष्ठभूमिः अस्ति यत् व्हाइट हाउसः डेमोक्रेट् च सर्वोच्चन्यायालयस्य निर्णयेभ्यः अधिकाधिकं असन्तुष्टौ अभवताम् यत्र अन्तिमेषु वर्षेषु रूढिवादीनां बहुमतं भवति।

सर्वोच्चन्यायालयेन जुलैमासस्य प्रथमदिनाङ्के निर्णयः कृतः यत् ट्रम्पः कथितेषु "२०२० निर्वाचने हस्तक्षेपः" इति संघीयप्रकरणेषु आपराधिक-अभियोजनात् किञ्चित् उन्मुक्तिं प्राप्नोति एतेन निर्णयेन डेमोक्रेटिक-दलस्य, व्हाइट हाउसस्य च प्रबल-आलोचना उत्पन्ना, यत् "कैपिटल-हिल्-दङ्गानां" ट्रम्पस्य प्रेरणायै हरितप्रकाशः इति मन्यते स्म

परिचालनदृष्ट्या अस्य प्रस्तावस्य उन्नयनार्थं काङ्ग्रेसस्य बहु प्रतिरोधस्य सामना भविष्यति। सर्वोच्चन्यायालयस्य कार्यकालसीमानां नैतिकतानियमानां च कार्यान्वयनार्थं सम्भवतः नूतनविधानस्य आवश्यकता भविष्यति, तथा च काङ्ग्रेसः वर्षस्य समाप्तेः पूर्वं विषयं स्वीकुर्यात् इति अपेक्षा नास्ति।

संवाददाता : क्षियोङ्ग माओलिंग, हू यूसोङ्ग

सिन्हुआ न्यूज एजेन्सी ऑडियो तथा वीडियो विभाग द्वारा निर्मित